Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 27.2 dātāraṃ dakṣiṇāhīno nāsti yajñasamo ripuḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 21.1 ityuccārya dvije deyā dakṣiṇā ca svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 93.2 vibhaktadakṣiṇā hyetā dātāraṃ nāpnuvanti ca //
SkPur (Rkh), Revākhaṇḍa, 133, 46.1 kiṃ tasya bahubhiryajñairdānairvā bahudakṣiṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 66.2 dakṣiṇā vividhā deyā pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 146, 102.3 śaktito dakṣiṇāṃ dadyātkṛtvā śrāddhaṃ yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 159, 82.2 sadakṣiṇā mayā dattā tubhyaṃ vaitaraṇi namaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 73.2 agniṣṭomādiyajñaiśca vidhivaccāptadakṣiṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 3.2 aśvamedho mahāyajño bahusambhāradakṣiṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 41.3 ko vidhistatra kā dattā dakṣiṇā bhṛguṇāpi ca //
SkPur (Rkh), Revākhaṇḍa, 209, 157.2 dakṣiṇābhirvicitrābhiḥ pūjayitvā kṣamāpayet //
SkPur (Rkh), Revākhaṇḍa, 218, 14.2 dakṣiṇāṃ dehi me vipra kalmaṣāṃ dhenumuttamām //
SkPur (Rkh), Revākhaṇḍa, 221, 19.1 yacceṣṭvā bahubhir yajñaiḥ samāptavaradakṣiṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 223, 11.1 viprāṃśca bhojayedbhaktyā dadyād vāsāṃsi dakṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 226, 21.3 brāhmaṇān bhojayecchaktyā tebhyo dadyācca dakṣiṇām //