Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Tantrasāra
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 13, 13.0 pituṣaṇir ity annaṃ vai pitu dakṣiṇā vai pitu tām enena sanoty annasanim evainaṃ tat karoti //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
AB, 5, 13, 12.0 idam itthā raudraṃ gūrtavacā ye yajñena dakṣiṇayā samaktā iti vaiśvadevam //
AB, 5, 28, 3.0 ubhayān vā eṣa devamanuṣyān viparyāsaṃ dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca //
AB, 5, 28, 4.0 manuṣyān vā eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītāḥ //
AB, 5, 28, 4.0 manuṣyān vā eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītāḥ //
AB, 5, 28, 5.0 devān vā eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete vividānā ivotpatanty ado 'haṃ kariṣye 'do 'haṃ gamiṣyāmīti vadantaḥ //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 6, 3, 7.0 tad āhuḥ kasmād asmā ṛṣabhaṃ dakṣiṇām abhyājantīti vṛṣā vā ṛṣabho yoṣā subrahmaṇyā tan mithunaṃ tasya mithunasya prajātyā iti //
AB, 6, 3, 12.0 dakṣiṇā anu subrahmaṇyā saṃtiṣṭhate vāg vai subrahmaṇyānnaṃ dakṣiṇānnādya eva tad vāci yajñam antataḥ pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 6, 3, 12.0 dakṣiṇā anu subrahmaṇyā saṃtiṣṭhate vāg vai subrahmaṇyānnaṃ dakṣiṇānnādya eva tad vāci yajñam antataḥ pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 6, 35, 2.0 tasmād āhur na nivṛttadakṣiṇām pratigṛhṇīyān nenmā śucā viddhā śucā vidhyād iti //
AB, 6, 35, 5.0 ādityā ha jaritar aṅgirobhyo dakṣiṇām anayan //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
Atharvaprāyaścittāni
AVPr, 3, 3, 16.0 yajño dakṣiṇāyām //
AVPr, 4, 1, 29.0 dveṣyāya taṃ dadyād dakṣiṇāṃ ca //
AVPr, 4, 4, 2.0 varo dakṣiṇā //
AVPr, 5, 3, 4.0 anaḍvān dakṣiṇā //
AVPr, 5, 5, 5.0 yamasūr dakṣiṇā dhenur bhāryā vā //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 5, 5.0 yad udgātā vicchidyeta sarvavedasadakṣiṇena yajñena yajeta //
Atharvaveda (Paippalāda)
AVP, 1, 46, 3.2 aviṣkandho bhavatu yo dadāty ā pyāyate papurir dakṣiṇayā //
AVP, 1, 46, 4.1 ā pyāyatāṃ papurir dakṣiṇayā varmeva syūtaṃ pari pāhi viśvataḥ /
AVP, 1, 96, 2.1 vayam agne dhanavantaḥ syāmālaṃ yajñāyota dakṣiṇāyai /
AVP, 4, 3, 7.1 dyauś ca tvā pṛthivī ca pracetasau śukro bṛhan dakṣiṇā tvā pipartu /
AVP, 5, 5, 5.0 dakṣiṇā vaśā sā yajñaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 6, 6.1 mā vidan paryāyiṇo ye dakṣiṇāḥ parimuṣṇanti dattam /
AVP, 5, 28, 2.1 yau te daṃṣṭrau sudihau ropayiṣṇū nir hvayete dakṣiṇāḥ saṃ ca paśyataḥ /
AVP, 5, 29, 3.2 dakṣiṇāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 12, 9, 2.1 dakṣiṇāṃ sūryām aditiṃ vadanti vaśāṃ vācaṃ kalpayantaḥ samānīm /
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 4.2 parjanyo dhārā maruta ūdho asya yajñaḥ payo dakṣiṇā doho asya //
AVŚ, 4, 40, 2.1 ye dakṣiṇato juhvati jātavedo dakṣiṇāyā diśo 'bhidāsanty asmān /
AVŚ, 5, 7, 1.1 ā no bhara mā pari ṣṭhā arāte mā no rakṣīr dakṣiṇāṃ nīyamānām /
AVŚ, 5, 10, 2.1 aśmavarma me 'si yo mā dakṣiṇāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 11, 1.2 pṛśniṃ varuṇa dakṣiṇāṃ dadāvān punarmagha tvaṃ manasācikitsīḥ //
AVŚ, 6, 53, 1.1 dyauś ca ma idaṃ pṛthivī ca pracetasau śukro bṛhan dakṣiṇayā pipartu /
AVŚ, 6, 58, 1.2 yaśasaṃ mā devaḥ savitā kṛṇotu priyo dātur dakṣiṇāyā iha syām //
AVŚ, 9, 5, 14.1 amotaṃ vāso dadyāddhiraṇyam api dakṣiṇām /
AVŚ, 9, 5, 22.2 yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 24.2 iṣaṃ maha ūrjam asmai duhe yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 25.2 yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 26.2 svargaṃ lokam aśnute yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣam dadāti //
AVŚ, 9, 5, 28.2 yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 6, 54.1 yat sabhāgayati dakṣiṇāḥ sabhāgayati yad anutiṣṭhata udavasyaty eva tat //
AVŚ, 9, 9, 9.1 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ /
AVŚ, 10, 6, 34.2 taṃ tvaṃ śatadakṣiṇa maṇe śraiṣṭhyāya jinvatāt //
AVŚ, 11, 7, 9.2 dakṣiṇeṣṭaṃ pūrtaṃ cocchiṣṭe 'dhi samāhitāḥ //
AVŚ, 11, 8, 22.2 śarīraṃ śraddhā dakṣiṇāśraddhā cānuprāviśan //
AVŚ, 13, 1, 52.1 vediṃ bhūmiṃ kalpayitvā divaṃ kṛtvā dakṣiṇām /
AVŚ, 15, 16, 7.0 yo 'sya saptamo 'pānas tā imā dakṣiṇāḥ //
AVŚ, 18, 2, 17.2 ye vā sahasradakṣiṇās tāṃścid evāpi gacchatāt //
AVŚ, 18, 4, 8.1 aṅgirasām ayanaṃ pūrvo agnir ādityānām ayanaṃ gārhapatyo dakṣiṇānām ayanaṃ dakṣiṇāgniḥ /
AVŚ, 18, 4, 29.2 ye pṛṇanti pra ca yacchanti sarvadā te duhrate dakṣiṇāṃ saptamātaram //
AVŚ, 18, 4, 50.1 eyam agan dakṣiṇā bhadrato no anena dattā sudughā vayodhāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 12.1 śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed vā //
BaudhDhS, 1, 20, 5.0 dakṣiṇāsu nīyamānāsv antarvedy ṛtvije sa daivaḥ //
BaudhDhS, 2, 1, 15.1 liṅgaṃ vā savṛṣaṇaṃ parivāsyāñjalāv ādhāya dakṣiṇāpratīcyor diśor antareṇa gacched ā nipatanāt //
BaudhDhS, 2, 6, 42.2 annaṃ dakṣiṇayā śāntim upayātīti naḥ śrutiḥ /
BaudhDhS, 4, 4, 10.1 sahasraṃ dakṣiṇā ṛṣabhaikādaśaṃ guruprasādo vā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 16.1 atha yadi dakṣiṇābhiḥ saha dattā syān nātra varān prahiṇuyāt //
BaudhGS, 1, 5, 8.2 iho sahasradakṣiṇo rāyaspoṣo niṣīdatu iti //
BaudhGS, 2, 11, 43.1 athainān saṃkṣālanena viṣiñcann avakīrya svaditam iti vācayitvā dakṣiṇābhir ārādhayati //
BaudhGS, 3, 3, 31.1 vratasamāptau vedasamāptau vā gurudakṣiṇām āhared dhārmiko yathāśakti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 17.0 anyadakṣiṇābhiḥ parikrītā bhavantīti vijñāyate //
BaudhŚS, 16, 9, 15.0 sattrād udavasāya jyotiṣṭomenāgniṣṭomena catuṣṭomena pṛṣṭhaśamanīyena sahasradakṣiṇenaikaiko yajeta //
BaudhŚS, 16, 23, 9.0 sattrād udavasāya jyotiṣṭomenāgniṣṭomena catuṣṭomena pṛṣṭhaśamanīyena sahasradakṣiṇenaikaiko yajeta //
BaudhŚS, 16, 32, 11.0 athāyaṃ pauṇḍarīka ekādaśarātro 'yutadakṣiṇo 'śvasahasradakṣiṇaḥ //
BaudhŚS, 16, 32, 11.0 athāyaṃ pauṇḍarīka ekādaśarātro 'yutadakṣiṇo 'śvasahasradakṣiṇaḥ //
BaudhŚS, 18, 1, 2.0 sa upakalpayate 'śvacatustriṃśā dakṣiṇāḥ kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātram ājyam abhiṣecanāya //
BaudhŚS, 18, 2, 1.0 tasya prātaḥsavane sanneṣu nārāśaṃseṣv ekādaśa dakṣiṇā nīyante //
BaudhŚS, 18, 7, 1.0 gosavena yakṣyamāṇo bhavati sa upakalpayate 'yutaṃ dakṣiṇāḥ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ pratidhug abhiṣecanāya //
BaudhŚS, 18, 7, 9.0 sa eṣa gosavaḥ ṣaṭtriṃśaḥ sarva ukthya ubhayasāmāyutadakṣiṇaḥ //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 5.0 uttaraṃ paridhisaṃdhimanvavahṛtya darvīṃ dakṣiṇāprāñcam āsīnaḥ saṃtatam ṛjum āghāram āghārayati prajāpatiṃ manasā dhyāyan //
BhārGS, 1, 18, 4.3 iho sahasradakṣiṇo 'bhi pūṣā niṣīdatviti //
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
BhārGS, 3, 17, 8.1 yathāśraddhaṃ dakṣiṇā bhavanti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 7, 5.1 kṛṣṇājina ulūkhalaṃ pratiṣṭhāpya dakṣiṇāprācī patnī tiṣṭhantī parāpāvam avivekam avahanti //
BhārŚS, 1, 7, 8.1 dakṣiṇapūrveṇānvāhāryapacanam uttarāpareṇa vā dakṣiṇāprācīm ekasphyāṃ vedim uddhatyāvokṣya sakṛd ācchinnena barhiṣā stṛṇāti /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 1.1 janako ha vaideho bahudakṣiṇena yajñeneje /
BĀU, 3, 9, 21.6 dakṣiṇāyām iti /
BĀU, 3, 9, 21.7 kasmin nu dakṣiṇā pratiṣṭhiteti /
BĀU, 3, 9, 21.9 yadā hy eva śraddhatte 'tha dakṣiṇāṃ dadāti /
BĀU, 3, 9, 21.10 śraddhāyāṃ hy eva dakṣiṇā pratiṣṭhiteti /
Chāndogyopaniṣad
ChU, 3, 17, 4.1 atha yat tapo dānam ārjavam ahiṃsā satyavacanam iti tā asya dakṣiṇāḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 2.3 iho sahasradakṣiṇo 'pi pūṣā niṣīdatviti //
DrāhŚS, 11, 3, 4.0 dakṣiṇena mārjālīyam aryo 'ntarvedi dakṣiṇāmukhas tiṣṭhet //
DrāhŚS, 11, 3, 8.0 pūrveṇāgnīdhrīyaṃ brahmacāry antarvedy udaṅmukhas tiṣṭhed bahirvedi puṃścalī dakṣiṇāmukhī //
DrāhŚS, 12, 1, 8.0 tūṣṇīṃ pākayajñe dakṣiṇāmom iti vā pratigṛhṇīyāt //
DrāhŚS, 12, 1, 9.0 paśureva paśor dakṣiṇā //
DrāhŚS, 12, 4, 17.1 varaḥ saptamo dakṣiṇānāṃ trayodaśo vā pañcaviṃśo vā /
DrāhŚS, 12, 4, 19.0 mithunau dakṣiṇānvārambhaṇīyāyām iṣṭau //
DrāhŚS, 14, 1, 3.0 saṃcaradhiṣṇyopasthānadakṣiṇāpratigrahabhakṣāḥ //
DrāhŚS, 15, 4, 18.0 ṛtapeye ca dakṣiṇāṃ camasam //
Gautamadharmasūtra
GautDhS, 3, 2, 4.1 dāsaḥ karmakaro vāvakarād amedhyapātram ānīya dāsīghaṭāt pūrayitvā dakṣiṇāmukho yadā viparyasyed amukam anudakaṃ karomi iti nāmagrāham //
GautDhS, 3, 5, 10.1 liṅgaṃ vā savṛṣaṇam utkṛtya añjalāv ādhāya dakṣiṇāpratīcīṃ vrajed ajihmam ā śarīranipātāt //
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 6.0 pūrṇapātro dakṣiṇā taṃ brahmaṇe dadyāt //
GobhGS, 1, 9, 10.0 pūrṇapātro 'vamaḥ pākayajñānāṃ dakṣiṇā //
GobhGS, 2, 3, 23.0 gaur dakṣiṇā //
GobhGS, 2, 8, 18.0 gaur dakṣiṇā //
GobhGS, 2, 9, 29.0 gaur dakṣiṇā //
GobhGS, 2, 10, 50.0 gaur dakṣiṇā //
GobhGS, 3, 1, 5.0 gomithunaṃ dakṣiṇā brāhmaṇasya //
GobhGS, 3, 2, 45.0 anaḍvān kaṃso vāso vara iti dakṣiṇāḥ //
GobhGS, 3, 10, 27.0 dakṣiṇāśirasaṃ pratyakpadīṃ pitṛdevatye //
GobhGS, 4, 2, 25.0 dakṣiṇāpravaṇam //
GobhGS, 4, 7, 17.0 dakṣiṇādvāraṃ sarvakāmaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 13, 13.0 tān vā etān parirakṣakānt sadaḥprasarpakān ity ācakṣate dakṣiṇāsamṛddhān //
GB, 1, 1, 13, 19.0 ṛtvijāṃ viriṣṭam anu dakṣiṇā viriṣyante //
GB, 1, 1, 13, 20.0 dakṣiṇānāṃ viriṣṭam anu yajamānaḥ putrapaśubhir viriṣyate //
GB, 1, 1, 14, 11.0 ṛtvijāṃ saṃdhitim anu dakṣiṇāḥ saṃdhīyante //
GB, 1, 1, 14, 12.0 dakṣiṇānāṃ saṃdhitim anu yajamānaḥ putrapaśubhiḥ saṃdhīyate //
GB, 1, 1, 33, 34.0 yajña eva savitā dakṣiṇāḥ sāvitrī //
GB, 1, 1, 33, 35.0 yatra hy eva yajñas tad dakṣiṇā yatra vai dakṣiṇās tad yajña iti //
GB, 1, 1, 33, 35.0 yatra hy eva yajñas tad dakṣiṇā yatra vai dakṣiṇās tad yajña iti //
GB, 1, 1, 39, 14.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
GB, 1, 2, 17, 9.0 tasmād ātreyāya prathamaṃ dakṣiṇā yajñe dīyanta iti brāhmaṇam //
GB, 1, 2, 21, 21.0 tasya takṣāṇas tanūṃ jyeṣṭhāṃ dakṣiṇāṃ niramimata //
GB, 1, 3, 1, 1.0 oṃ dakṣiṇāpravaṇā bhūmir dakṣiṇata āpo vahanti //
GB, 1, 3, 2, 14.0 ṛtvijāṃ bhreṣam anu dakṣiṇā bhreṣaṃ niyanti //
GB, 1, 3, 2, 15.0 dakṣiṇānāṃ bhreṣam anu yajamānaḥ putrapaśubhir bhreṣaṃ nyeti //
GB, 1, 3, 3, 15.0 ṛtvijām abhreṣam anu dakṣiṇā abhreṣaṃ niyanti //
GB, 1, 3, 3, 16.0 dakṣiṇānām abhreṣam anu yajamānaḥ putrapaśubhir abhreṣaṃ nyeti //
GB, 1, 3, 4, 1.0 tad yad audumbaryāṃ ma āsiṣṭa hiṅṅakārṣīn me prāstāvīn ma udagāsīn me subrahmaṇyām āhvāsīd ity udgātre dakṣiṇā nīyante //
GB, 1, 3, 5, 14.0 tāsām ardhaṃ pratilulopa prathamārhaṇaṃ ca prathamapadaṃ caitad dakṣiṇāṃ caitat pariśiṣeded iti brāhmaṇam //
GB, 1, 5, 8, 25.0 tad yā dakṣiṇā ānayat tābhir ātmānaṃ niṣkrīṇīya //
GB, 1, 5, 8, 26.0 tasmād etena jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pṛṣṭhaśamanīyena tvareta //
GB, 1, 5, 15, 6.0 prācy eva bhargaḥ pratīcy eva maha udīcy eva yaśo dakṣiṇaiva sarvam //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
GB, 1, 5, 25, 3.1 nivartante dakṣiṇā nīyamānāḥ sute some vitate yajñatantre /
GB, 2, 1, 5, 1.0 na vai paurṇamāsyāṃ nāmāvāsyāyāṃ dakṣiṇā dīyante //
GB, 2, 1, 5, 2.0 ya eṣa odanaḥ pacyate dakṣiṇaiṣā dīyate yajñasyarddhyai //
GB, 2, 1, 6, 10.0 āhutibhir eva devān hutādaḥ prīṇāti dakṣiṇābhir manuṣyadevān //
GB, 2, 1, 13, 6.0 anaḍvān dakṣiṇā //
GB, 2, 1, 17, 25.0 ekahāyanī dakṣiṇā //
GB, 2, 1, 25, 6.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 18.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 26, 14.0 atha yacchvetāṃ dakṣiṇāṃ dadāty etasyaiva tad rūpaṃ kriyate //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 5, 15.1 dakṣiṇāpravaṇībhūto yajño dakṣiṇataḥ smṛtaḥ /
GB, 2, 2, 16, 14.0 tasmād dakṣiṇāmukhas tiṣṭhann agnīt pratyāśrāvayati //
GB, 2, 3, 9, 15.0 tasmād yasmin vāsiṣṭho brāhmaṇaḥ syāt taṃ dakṣiṇāyā nāntarīyāt //
GB, 2, 3, 17, 2.0 yajñaṃ vā etaddhanti yad dakṣiṇā nīyante //
GB, 2, 3, 17, 4.0 tad dakṣiṇānāṃ dakṣiṇātvam //
GB, 2, 3, 17, 4.0 tad dakṣiṇānāṃ dakṣiṇātvam //
GB, 2, 3, 17, 6.0 yan mādhyaṃdine savane dakṣiṇā nīyante svargasya lokasya samaṣṭyai //
GB, 2, 3, 17, 14.0 yan mādhyaṃdine savane dakṣiṇā nīyante svarga etena loke //
GB, 2, 3, 18, 17.0 yāṃ pratinudante sā vyāghrī dakṣiṇā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
HirGS, 1, 22, 9.4 iho sahasradakṣiṇo 'pi pūṣā niṣīdatu /
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 15, 2.1 agnimupasamādhāya dakṣiṇāprāgagrairdarbhaiḥ paristīrya /
HirGS, 2, 19, 7.1 dakṣiṇataḥ prācīnāvītino dakṣiṇāpravaṇe dakṣiṇāgrairdarbhaiḥ pratyagapavargāṇyāsanāni kalpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 14.1 darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ vā //
JaimGS, 1, 4, 14.1 darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ vā //
JaimGS, 1, 5, 6.0 vāso dakṣiṇā //
JaimGS, 1, 7, 6.0 vāso dakṣiṇā hiraṇyaṃ vā //
JaimGS, 1, 11, 26.0 gaur dakṣiṇā //
JaimGS, 1, 12, 53.0 gaur dakṣiṇā //
JaimGS, 1, 17, 25.0 gaur dakṣiṇā //
JaimGS, 1, 18, 24.0 gaur dakṣiṇā //
JaimGS, 1, 22, 4.2 iho sahasradakṣiṇo 'bhi pūṣā niṣīdatviti //
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 5, 12.0 kṛtodakaṃ dakṣiṇāmukham āsīnaṃ tam anugantāra upaviśanti //
JaimGS, 2, 6, 5.0 gaur vāso hiraṇyaṃ dakṣiṇā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 19, 2.5 śraddhā yajño dakṣiṇā eṣa udgīthaḥ /
JUB, 1, 58, 5.1 sa ya udgātāraṃ dakṣiṇābhir ārādhayati taṃ sā kulyopadhāvati /
JUB, 3, 11, 3.3 dakṣiṇām abhijāyate //
JUB, 3, 11, 6.3 etāṃ cāsmai dakṣiṇām prayacchati yām abhijāyate //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 17, 5.2 ardhā ha sma vai purā brahmaṇe dakṣiṇā nayantīti /
JUB, 4, 6, 9.1 atha hovāca katamo vas tad veda yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti //
JUB, 4, 7, 7.1 atha hovāca yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti //
JUB, 4, 8, 1.1 yo vai gāyatryai mukhaṃ vedeti hovāca taṃ dakṣiṇā pratigṛhītā na hiṃsantīti //
Jaiminīyabrāhmaṇa
JB, 1, 103, 3.0 apaśīrṣāṇaṃ tu yajñaṃ yajamānasya kuryād anṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 103, 4.0 brahma maiva karad iti vai yajamāno dakṣiṇā dadāti //
JB, 1, 103, 5.0 sa tathaiva cikīrṣed yathā nāpaśīrṣāṇaṃ yajñaṃ yajamānasya kuryān nānṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 124, 10.0 devānāṃ vā asurā yajñaveśasam acikīrṣan yāvaty etad dakṣiṇānāṃ kāle na stuvanti na śaṃsanti //
JB, 1, 250, 7.0 sā puronuvākyāṃ prajanayati puronuvākyā yājyāṃ yājyā vaṣaṭkāraṃ vaṣaṭkāra āhutīr āhutayo dakṣiṇā dakṣiṇāḥ svargaṃ lokam //
JB, 1, 250, 7.0 sā puronuvākyāṃ prajanayati puronuvākyā yājyāṃ yājyā vaṣaṭkāraṃ vaṣaṭkāra āhutīr āhutayo dakṣiṇā dakṣiṇāḥ svargaṃ lokam //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 250, 11.0 tasya ha trivṛd eva stomo nābhir gāyatrī nābhiḥ puronuvākyā nābhir yājyā nābhir vaṣaṭkāro nābhir āhutayo nābhir dakṣiṇā nābhiḥ //
JB, 1, 287, 23.0 sā tryakṣarā punar āgacchat tapaś ca dakṣiṇāś cāharantī //
JB, 1, 287, 24.0 tasmāt triṣṭubho loke dakṣiṇā nīyante //
JB, 1, 348, 5.0 atha yā dakṣiṇā dadati tābhir atiprayuñjate //
JB, 1, 348, 9.0 atha yā dakṣiṇā dadati tābhir atiprayuñjate //
JB, 1, 355, 17.0 pañca dakṣiṇā dadyāt //
JB, 2, 129, 5.0 tasya trayastriṃśad dakṣiṇā bhavanti //
JB, 2, 129, 11.0 tasyaitā yathāpūrvam anusavanaṃ dakṣiṇā dadāty aṣṭau prātassavane dadāty ekādaśa mādhyaṃdine savane dvādaśa tṛtīyasavane 'nūbaṃdhyāyām ekām //
Jaiminīyaśrautasūtra
JaimŚS, 1, 5.0 kā dakṣiṇā iti //
JaimŚS, 1, 23.0 kā dakṣiṇā iti //
JaimŚS, 1, 24.0 na dakṣiṇāḥ pṛcched iti ha smāha śāṭyāyanir vikrayasyaitad rūpamiti //
JaimŚS, 1, 25.0 pṛcched iti ha smāha tāṇḍya etatphalo vai yajño yad dakṣiṇā iti //
JaimŚS, 11, 3.0 paścāt pratihartā dakṣiṇāmukhaḥ //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
JaimŚS, 17, 7.0 atha dakṣiṇā nayanti //
JaimŚS, 17, 8.0 ātreyāya prathamāṃ gāṃ dattvā brahmaṇe dakṣiṇā nayanty atha hotre 'thādhvaryave 'thodgātre 'tha sadasyāyātha hotrakebhyo 'tha prasarpakebhyaḥ //
JaimŚS, 17, 9.0 dakṣiṇāsu nīyamānāsūtkare tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
JaimŚS, 23, 30.0 agnyādheyasya dakṣiṇā ṣaṭ dvādaśa caturviṃśatir aśvaś ca vānaḍvāṃś ca vā //
Kauśikasūtra
KauśS, 1, 1, 17.0 dakṣiṇāpratyag apavargaṃ pitṝṇām //
KauśS, 1, 8, 5.0 sarvatrādhikaraṇam kartur dakṣiṇā //
KauśS, 2, 8, 10.0 sahasraṃ grāmavaro dakṣiṇā //
KauśS, 5, 3, 25.0 dakṣiṇāpravaṇe vā svayaṃdīrṇe vā svakṛte veriṇe 'nyāśāyāṃ vā nidadhāti //
KauśS, 5, 3, 30.0 adhi sīrebhyo daśa dakṣiṇā //
KauśS, 6, 1, 5.0 dakṣiṇāpavargāṇi //
KauśS, 6, 1, 6.0 dakṣiṇāpravaṇe iriṇe dakṣiṇāmukhaḥ prayuṅkte //
KauśS, 6, 1, 6.0 dakṣiṇāpravaṇe iriṇe dakṣiṇāmukhaḥ prayuṅkte //
KauśS, 7, 5, 21.0 adhikaraṇaṃ brahmaṇaḥ kaṃsavasanaṃ gaur dakṣiṇā //
KauśS, 8, 4, 26.0 eke sahiraṇyāṃ dhenuṃ dakṣiṇāṃ //
KauśS, 8, 4, 27.0 godakṣiṇāṃ vā kaurupathiḥ //
KauśS, 8, 7, 4.0 śataudanāyāṃ dvādaśaṃ śataṃ dakṣiṇāḥ //
KauśS, 8, 8, 2.0 ṛṣim ārṣeyaṃ sudhātudakṣiṇam anaimittikam //
KauśS, 8, 8, 3.0 eṣa ha vā ṛṣir ārṣeyaḥ sudhātudakṣiṇo yasya tryavarārdhyāḥ pūrvapuruṣā vidyācaraṇavṛttaśīlasampannāḥ //
KauśS, 8, 9, 29.1 sadakṣiṇaṃ kāmas tad ity uktam //
KauśS, 8, 9, 41.1 yathoktā dakṣiṇā yathoktā dakṣiṇā //
KauśS, 8, 9, 41.1 yathoktā dakṣiṇā yathoktā dakṣiṇā //
KauśS, 9, 4, 23.1 daśa dakṣiṇā //
KauśS, 9, 5, 13.2 varjayitvā sabarhiṣaḥ sājyā yajñāḥ sadakṣiṇāḥ //
KauśS, 9, 6, 21.1 vatsaḥ prathamajo grīṣme vāsaḥ śaradi dakṣiṇā //
KauśS, 9, 6, 22.1 śaktyā vā dakṣiṇāṃ dadyāt //
KauśS, 10, 5, 29.0 gaur dakṣiṇā pratīvāhaḥ //
KauśS, 11, 3, 41.1 eyam agann iti daśagavāvarārdhyā dakṣiṇā //
KauśS, 11, 6, 11.0 savyāni dakṣiṇādvārāṇy ayugmaśilāny ayugmeṣṭikāni ca //
KauśS, 13, 30, 3.1 sa yaṃ dviṣyāt tasyāśāyāṃ lohitaṃ te prasiñcāmīti dakṣiṇāmukhaḥ prasiñcet //
KauśS, 13, 35, 12.1 sarvasvaṃ tatra dakṣiṇā //
KauśS, 13, 44, 11.1 sarvatra kaṃsavasanaṃ gaur dakṣiṇā //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 7.0 varo dakṣiṇā //
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 22.0 tasyai punar utsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
KauṣB, 3, 9, 20.0 etaddakṣiṇau vai darśapūrṇamāsau //
KauṣB, 4, 2, 15.0 tisṛdhanvaṃ dakṣiṇā //
KauṣB, 4, 3, 15.0 daṇḍopānahaṃ dakṣiṇā //
KauṣB, 4, 9, 3.0 tasyā etad eva parva etat tantram eṣā devatā eṣā dakṣiṇā etad brāhmaṇam //
KauṣB, 5, 9, 14.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 5, 9, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 5, 10, 23.0 atha yat śvetā dakṣiṇā //
Kaṭhopaniṣad
KaṭhUp, 1, 2.1 taṃ ha kumāraṃ santaṃ dakṣiṇāsu nīyamānāsu śraddhāviveśa /
Khādiragṛhyasūtra
KhādGS, 1, 4, 6.1 gaur dakṣiṇā //
KhādGS, 2, 1, 30.0 pūrṇapātraṃ dakṣiṇā //
KhādGS, 2, 3, 33.0 gaurdakṣiṇā //
KhādGS, 2, 5, 3.0 go'śvāvimithunāni dakṣiṇāḥ pṛthagvarṇānām //
KhādGS, 2, 5, 32.0 gaurdakṣiṇā //
KhādGS, 3, 4, 30.0 paśureva paśordakṣiṇā //
KhādGS, 3, 5, 10.0 paścādagneḥ svastaraṃ dakṣiṇāgraistṛṇairdakṣiṇāpravaṇamāstīrya bṛsīm upari nidadhyāt //
KhādGS, 4, 2, 13.0 prāgdvāraṃ dhanyaṃ yaśasyaṃ codagdvāraṃ putryaṃ paśavyaṃ ca dakṣiṇāpaścimadvāre sarve kāmā anudvāraṃ gehadvāram //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 37.0 dhenur dakṣiṇā //
KātyŚS, 5, 6, 41.0 ṛṣabho dakṣiṇā //
KātyŚS, 5, 7, 12.0 ṛṣabho dakṣiṇā //
KātyŚS, 5, 11, 12.0 sīraṃ ṣaḍyogaṃ dakṣiṇā //
KātyŚS, 5, 13, 4.0 daśa dakṣiṇā //
KātyŚS, 6, 7, 29.0 paśur dakṣiṇā dhenur varo vā mārjite //
KātyŚS, 6, 10, 37.0 pūrṇapātro dakṣiṇā //
KātyŚS, 10, 2, 22.0 ṛtvigbhyo dakṣiṇā dadāti //
KātyŚS, 10, 9, 18.0 hiraṇyaṃ dakṣiṇā //
KātyŚS, 15, 1, 5.0 sahasradakṣiṇaḥ //
KātyŚS, 15, 1, 7.0 tadante pūrṇāhutir gṛheṣv icchato varadakṣiṇā //
KātyŚS, 15, 1, 22.0 triyukto 'śvaratho dakṣiṇā //
KātyŚS, 15, 1, 30.0 saiva dakṣiṇā //
KātyŚS, 15, 2, 12.0 āgnāvaiṣṇava aindrāvaiṣṇavo vaiṣṇavo vāmano dakṣiṇā //
KātyŚS, 15, 2, 14.0 āgnāpauṣṇa aindrāpauṣṇaḥ pauṣṇaḥ śyāmo dakṣiṇā //
KātyŚS, 15, 2, 15.0 agnīṣomīya aindrāsaumyaḥ saumyo babhrur dakṣiṇā //
KātyŚS, 15, 2, 20.0 ṛṣabhaḥ pūrvasya dakṣiṇā kṛṣṇaṃ vāsa uttarasyābhāve 'kṛṣṇam //
KātyŚS, 15, 3, 16.0 yathāsaṃkhyaṃ dakṣiṇāḥ //
KātyŚS, 15, 3, 27.0 tridakṣiṇo raudraḥ //
KātyŚS, 15, 3, 37.0 saiva dakṣiṇā //
KātyŚS, 15, 3, 46.0 gaur dakṣiṇā //
KātyŚS, 15, 4, 51.0 śataṃ sahasrāṇi dakṣiṇā //
KātyŚS, 15, 7, 21.0 pūrvāgnivāho dakṣiṇā //
KātyŚS, 15, 7, 33.0 tisrastisro dakṣiṇā dadāti śatamānāni brahmaṇe dhenūr hotre vāsāṃsy adhvaryave gām agnīdhe //
KātyŚS, 15, 8, 22.0 brahmaṇe dadāty aṃśuvad dakṣiṇā //
KātyŚS, 15, 9, 5.0 āgneyo hiraṇyadakṣiṇo 'gnīdhe dadāti //
KātyŚS, 15, 9, 16.0 pūrvāgnivāhau dvau dvau ṣaṇṇāṃ ṣaṇṇāṃ dakṣiṇā //
KātyŚS, 15, 9, 17.0 aṣṭāpadīvat paśubandhau garbhiṇībhyāṃ svaguṇadakṣiṇau //
KātyŚS, 15, 10, 20.0 napuṃsako dakṣiṇā rathavāhī vā vaḍabā //
KātyŚS, 20, 1, 23.0 śatamānaṃ dakṣiṇā sauvarṇam //
KātyŚS, 20, 1, 26.0 vāsaḥśataṃ dakṣiṇā //
KātyŚS, 20, 2, 6.0 dvādaśakapālān nirvapati bhinnatantrāñchatamānadakṣiṇān madhyamasya rājataḥ savitre prasavitre savitra āsavitre savitre satyaprasavāyeti //
KātyŚS, 21, 1, 14.0 sapuruṣam aśvamedhavad dakṣiṇā //
KātyŚS, 21, 2, 13.0 puruṣamedhavad dakṣiṇā sabhūmi //
KātyŚS, 21, 3, 17.0 dakṣiṇāpravaṇa eke //
KātyŚS, 21, 4, 30.0 āsandī sopadhānā dakṣiṇānaḍvān yavāś ca sarvaṃ purāṇam //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 25.0 dhenur dakṣiṇā //
KāṭhGS, 25, 39.1 varo dakṣiṇā //
KāṭhGS, 38, 5.0 prakāśo dakṣiṇā //
KāṭhGS, 46, 10.0 gaur vāsaḥ kaṃso hiraṇyaṃ ca dakṣiṇā //
KāṭhGS, 56, 3.0 sā dakṣiṇā //
KāṭhGS, 57, 8.0 gaur vāsaḥ kaṃso hiraṇyaṃ ca dakṣiṇā //
KāṭhGS, 65, 3.0 ṣaṭ karṣūḥ kuryād dakṣiṇāyatāḥ pūrvāparāḥ prādeśamātrīś caturaṅgulapṛthvīs tāvadantarās tāvadavakhātāḥ //
Kāṭhakasaṃhitā
KS, 8, 5, 41.0 paramā vā eṣā dakṣiṇā yad aśvaḥ //
KS, 8, 8, 6.0 vardhamānā dakṣiṇā deyā //
KS, 8, 8, 7.0 dakṣiṇāyā vai vṛddhiṃ yajamāno 'nuvardhate //
KS, 8, 8, 8.0 upāharantī dakṣiṇā deyā //
KS, 9, 12, 41.0 na ha vai tasminn amuṣmiṃl loke dakṣiṇām icchanti //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 9, 14, 12.0 varo dakṣiṇā //
KS, 9, 14, 19.0 yat tatra vindate tato dakṣiṇā //
KS, 9, 14, 24.0 tasyaitāś catasro dakṣiṇā aśvo hiraṇyaṃ gaur vāsaḥ //
KS, 10, 1, 68.0 tatra yat kiṃ ca dadāti tad dakṣiṇā //
KS, 10, 4, 48.0 āptāṃ vā eṣa ātmanā dakṣiṇāṃ pratigṛhṇāti yaḥ puruṣaṃ pratigṛhṇāti //
KS, 10, 4, 49.0 āptāṃ dakṣiṇāṃ pratigṛhītāṃ hinasti //
KS, 10, 8, 21.0 vaśā dakṣiṇā //
KS, 11, 1, 20.0 upacāyyapṛḍaṃ hiraṇyaṃ dakṣiṇā //
KS, 11, 4, 47.0 dvivṛddhiraṇyaṃ dakṣiṇā //
KS, 12, 3, 62.0 na dakṣiṇāṃ dadyāt //
KS, 12, 3, 64.0 menir hy adakṣiṇaḥ //
KS, 12, 4, 24.0 tisro dhenavo dakṣiṇā //
KS, 12, 7, 42.0 vatsaḥ prathamajo dakṣiṇā //
KS, 12, 8, 4.0 paṣṭhauhy apravītā dakṣiṇā //
KS, 12, 11, 41.0 vaḍavā dakṣiṇā //
KS, 13, 1, 52.0 dvādaśa dhenavo dakṣiṇā tārpyaṃ hiraṇyam adhīvāsaḥ //
KS, 13, 3, 30.0 yajño vai dakṣiṇām abhyakāmayata //
KS, 13, 3, 89.0 śatam anyasya dakṣiṇā //
KS, 13, 3, 94.0 tatra yat kiṃ ca dadāti tad dakṣiṇā //
KS, 13, 4, 68.0 yāvantas tāṃ vāśitām anvādhāvanti te dakṣiṇā //
KS, 13, 7, 91.0 ṛṣabho dakṣiṇā //
KS, 13, 10, 29.0 aṣṭāpṛḍaṃ hiraṇyaṃ dakṣiṇā //
KS, 14, 7, 22.0 dakṣiṇayā vai devās svargaṃ lokam āyan //
KS, 14, 7, 24.0 dakṣiṇayaiva svargaṃ lokam eti //
KS, 15, 1, 2.0 dhenur dakṣiṇā //
KS, 15, 1, 8.0 vāso bhinnāntaṃ dakṣiṇā //
KS, 15, 1, 13.0 varo dakṣiṇā //
KS, 15, 1, 15.0 anaḍvān vāmano dakṣiṇā //
KS, 15, 1, 17.0 hiraṇyaṃ dakṣiṇā //
KS, 15, 1, 19.0 ṛṣabho 'naḍvān dakṣiṇā //
KS, 15, 1, 21.0 mahendrīyaṃ dadhi vāsaḥ kṣaumaṃ dakṣiṇā //
KS, 15, 1, 23.0 babhruḥ piṅgalo dakṣiṇā //
KS, 15, 1, 27.0 vatsaḥ prathamajo dakṣiṇā //
KS, 15, 2, 9.0 uṣṭārau dakṣiṇā sīraṃ vā dvādaśāyogam //
KS, 15, 2, 14.0 dhenur anaḍvāhī dakṣiṇā //
KS, 15, 2, 21.0 varo dakṣiṇā //
KS, 15, 2, 40.0 rathaḥ pañcavāhī dakṣiṇā //
KS, 15, 3, 6.0 paṣṭhauhy apravītā dakṣiṇā //
KS, 15, 3, 23.0 vāmano dakṣiṇā //
KS, 15, 3, 27.0 śyāmo dakṣiṇā //
KS, 15, 3, 29.0 hiraṇyaṃ dakṣiṇā //
KS, 15, 3, 31.0 aśvo babhrur dakṣiṇā //
KS, 15, 4, 2.0 śitipṛṣṭho dakṣiṇā //
KS, 15, 4, 4.0 ṛṣabho dakṣiṇā //
KS, 15, 4, 6.0 dhenur dakṣiṇā //
KS, 15, 4, 8.0 śyenī kūṭā vaṇḍāpasphurā dakṣiṇā //
KS, 15, 4, 10.0 hiraṇyaṃ dakṣiṇā //
KS, 15, 4, 12.0 savātyau dakṣiṇā //
KS, 15, 4, 14.0 śyeto dakṣiṇā //
KS, 15, 4, 16.0 babhrur mahāniraṣṭo dakṣiṇā //
KS, 15, 4, 18.0 pṛśniḥ paṣṭhauhī dakṣiṇā //
KS, 15, 4, 20.0 śyāmo dakṣiṇā //
KS, 15, 4, 22.0 asir vālāvṛto vavrir vālapratigrathitā barāsī dāmatūṣā vatsataro vā śabalo dakṣiṇā //
KS, 15, 4, 24.0 ṛṣabho dakṣiṇā //
KS, 15, 5, 16.0 śitipṛṣṭho bārhaspatyasya dakṣiṇā //
KS, 15, 9, 2.0 śyeto dakṣiṇā //
KS, 15, 9, 4.0 paṣṭhauhy apravītā dakṣiṇā //
KS, 15, 9, 6.0 śyāmo dakṣiṇā //
KS, 15, 9, 8.0 śitipṛṣṭho dakṣiṇā //
KS, 15, 9, 10.0 ṛṣabho dakṣiṇā //
KS, 15, 9, 12.0 babhrur mahāniraṣṭo dakṣiṇā //
KS, 15, 9, 14.0 śuṇṭho dakṣiṇā //
KS, 15, 9, 19.0 hiraṇyaṃ dakṣiṇā //
KS, 15, 9, 21.0 ṛṣabho dakṣiṇā //
KS, 15, 9, 23.0 dhenuḥ piśaṅgī dakṣiṇā //
KS, 15, 9, 25.0 vaśā dakṣiṇā //
KS, 15, 9, 27.0 śitipṛṣṭho dakṣiṇā //
KS, 15, 9, 34.0 dakṣiṇo rathavāhanavāho dakṣiṇā //
KS, 15, 9, 41.0 itaro rathavāhanavāho dakṣiṇā //
KS, 15, 9, 45.0 tisṛdhanvaṃ śuṣkadṛtir daṇḍa upānahau tad dakṣiṇāśvo vā śoṇakarṇaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.13 dakṣiṇāsi /
MS, 1, 3, 37, 6.1 ṛtasya pathā preta candradakṣiṇāḥ /
MS, 1, 3, 37, 6.2 brāhmaṇam adya ṛdhyāsaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam //
MS, 1, 4, 13, 15.0 atha yo 'dakṣiṇena yajñena yajate taṃ yajamānaṃ vidyāt //
MS, 1, 4, 13, 16.0 adakṣiṇena hi vā ayaṃ yajñena yajate //
MS, 1, 4, 14, 11.0 iti yajño vā ākūtaṃ dakṣiṇākūtiḥ //
MS, 1, 8, 7, 35.0 varo dakṣiṇā //
MS, 1, 8, 9, 32.0 anaḍvān dakṣiṇā //
MS, 1, 9, 4, 74.0 dakṣiṇā kāmaḥ //
MS, 1, 9, 4, 75.0 dakṣiṇayaiva dakṣiṇāṃ pratigṛhṇāti //
MS, 1, 9, 4, 75.0 dakṣiṇayaiva dakṣiṇāṃ pratigṛhṇāti //
MS, 1, 9, 4, 76.0 yo vai tāṃ devatāṃ veda yāgre dakṣiṇām anayad dakṣiṇīyo ha bhavati //
MS, 1, 9, 4, 77.0 nayati dakṣiṇām //
MS, 1, 10, 7, 32.0 varo dakṣiṇā //
MS, 1, 10, 17, 23.0 dakṣiṇā hi pitṝṇām //
MS, 1, 10, 17, 28.0 dakṣiṇā hi pitṝṇām //
MS, 1, 10, 17, 43.0 dakṣiṇā hi pitṝṇām //
MS, 1, 10, 18, 24.0 dakṣiṇā hi pitṝṇām //
MS, 1, 11, 7, 15.0 dakṣiṇayaiva svargaṃ lokam eti //
MS, 1, 11, 7, 16.0 yad anudiṣṭai rathair dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam eti //
MS, 2, 1, 2, 20.0 yaṃ dviṣyāt tasmai dakṣiṇāṃ dadyāt //
MS, 2, 1, 2, 23.0 ekahāyano gaur dakṣiṇā //
MS, 2, 1, 2, 31.0 sīsaṃ dakṣiṇā kṛṣṇaṃ vā vāsaḥ //
MS, 2, 1, 10, 6.0 anaḍvān dakṣiṇā //
MS, 2, 2, 4, 49.0 kūṭaṃ dakṣiṇā karṇo vā gardabhaḥ //
MS, 2, 2, 5, 28.0 yat tasyāṃ senāyāṃ vindeta sā dakṣiṇā //
MS, 2, 2, 9, 7.0 vaśā dakṣiṇā //
MS, 2, 2, 9, 14.0 vaśā dakṣiṇā //
MS, 2, 2, 13, 25.0 tasya gaur dhenur dakṣiṇā //
MS, 2, 2, 13, 27.0 tasya vaḍabā dhenur dakṣiṇā //
MS, 2, 2, 13, 29.0 tasya puruṣī dhenur dakṣiṇā //
MS, 2, 2, 13, 35.0 yat tisro dhenavo dakṣiṇā //
MS, 2, 3, 2, 35.0 pṛṣatī gaur dhenur dakṣiṇā //
MS, 2, 3, 4, 27.1 tasya dakṣiṇā āyuṣkṛtaḥ //
MS, 2, 4, 2, 7.0 kāryā vaḍabā dakṣiṇeti //
MS, 2, 4, 4, 14.0 sahasradakṣiṇeti //
MS, 2, 4, 5, 10.0 adakṣiṇas tu syāt //
MS, 2, 4, 5, 12.0 menir hy adakṣiṇaḥ //
MS, 2, 5, 9, 10.0 aśvo 'vyuptavaho dakṣiṇā //
MS, 2, 5, 9, 18.0 śatam avyuptavahā dakṣiṇā //
MS, 2, 6, 1, 7.0 vāsaḥ kṛṣṇaṃ bhinnāntaṃ dakṣiṇā //
MS, 2, 6, 1, 9.0 dhenur dakṣiṇā //
MS, 2, 6, 1, 15.0 varo dakṣiṇā //
MS, 2, 6, 1, 17.0 anaḍvān vāmano dakṣiṇā //
MS, 2, 6, 1, 19.0 hiraṇyaṃ dakṣiṇā //
MS, 2, 6, 1, 21.0 anaḍvān ṛṣabho dakṣiṇā //
MS, 2, 6, 1, 24.0 vāsaḥ kṣaumaṃ dakṣiṇā //
MS, 2, 6, 2, 5.0 vatsaḥ prathamajo dakṣiṇā //
MS, 2, 6, 2, 6.0 sīraṃ dvādaśāyogaṃ dakṣiṇoṣṭāro vānaḍvān //
MS, 2, 6, 3, 5.0 dhenur anaḍvāhī dakṣiṇā //
MS, 2, 6, 3, 12.0 varo dakṣiṇā //
MS, 2, 6, 3, 36.0 rathaḥ pañcavāhī dakṣiṇā //
MS, 2, 6, 4, 6.0 paṣṭhauhī dakṣiṇā //
MS, 2, 6, 4, 10.0 vāmano dakṣiṇā //
MS, 2, 6, 4, 14.0 śyāmo dakṣiṇā //
MS, 2, 6, 4, 17.0 hiraṇyaṃ cāśvaś ca dakṣiṇā //
MS, 2, 6, 5, 2.0 śitipṛṣṭho dakṣiṇā //
MS, 2, 6, 5, 4.0 ṛṣabho dakṣiṇā //
MS, 2, 6, 5, 6.0 dhenur dakṣiṇā //
MS, 2, 6, 5, 8.0 śyenī vaṇḍāpasphurā dakṣiṇā //
MS, 2, 6, 5, 10.0 hiraṇyaṃ dakṣiṇā //
MS, 2, 6, 5, 12.0 savatyau dakṣiṇā //
MS, 2, 6, 5, 14.0 śyeto dakṣiṇā //
MS, 2, 6, 5, 16.0 babhrur mahāniraṣṭo dakṣiṇā //
MS, 2, 6, 5, 18.0 pṛśniḥ paṣṭhauhī dakṣiṇā //
MS, 2, 6, 5, 20.0 śyāmo dakṣiṇā //
MS, 2, 6, 5, 22.0 sarvāyasāni dakṣiṇā //
MS, 2, 6, 5, 24.0 asir vālāpitastho dakṣiṇā śabalo vā trivatso 'bhidhānī vā kesarapāśā //
MS, 2, 6, 6, 3.0 ṛṣabho dakṣiṇā //
MS, 2, 6, 6, 14.0 aśvo maitrasya dakṣiṇā //
MS, 2, 6, 13, 5.0 śyeto dakṣiṇā //
MS, 2, 6, 13, 7.0 dhenur dakṣiṇā //
MS, 2, 6, 13, 9.0 śyāmo dakṣiṇā //
MS, 2, 6, 13, 11.0 śitipṛṣṭho dakṣiṇā //
MS, 2, 6, 13, 13.0 ṛṣabho dakṣiṇā //
MS, 2, 6, 13, 15.0 babhrur mahāniraṣṭo dakṣiṇā //
MS, 2, 6, 13, 17.0 aṃsepāñ śuṇṭho 'dhirūḍhākarṇo vā dakṣiṇā //
MS, 2, 6, 13, 19.0 hiraṇyam aṣṭāpṛḍaṃ dakṣiṇā //
MS, 2, 6, 13, 21.0 babhrur dakṣiṇā //
MS, 2, 6, 13, 23.0 vāmano dakṣiṇā //
MS, 2, 6, 13, 25.0 hiraṇyaṃ dakṣiṇā //
MS, 2, 6, 13, 27.0 śitipṛṣṭho dakṣiṇā //
MS, 2, 6, 13, 29.0 ṛṣabho dakṣiṇā //
MS, 2, 6, 13, 31.0 piśaṅgo dakṣiṇā //
MS, 2, 6, 13, 33.0 vaśā dakṣiṇā //
MS, 2, 6, 13, 40.0 dakṣiṇo rathavāhanavāho dakṣiṇā //
MS, 2, 6, 13, 47.0 savyo rathavāhanavāho dakṣiṇā //
MS, 2, 6, 13, 53.0 daṇḍa upānahau śuṣkadṛtiḥ sā dakṣiṇā //
MS, 2, 7, 20, 16.0 dakṣiṇā dik //
MS, 2, 8, 11, 4.0 dakṣiṇayā tvā diśā sādayāmi //
MS, 2, 10, 4, 11.1 indra eṣāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
MS, 2, 12, 2, 14.0 tasya dakṣiṇā apsarasā eṣṭayo nāma //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 6.1 tasmād ṛcaḥ sāma yajūṃṣi dīkṣā yajñāś ca sarve kratavo dakṣiṇāśca /
Mānavagṛhyasūtra
MānGS, 1, 11, 27.1 varo dakṣiṇā //
MānGS, 1, 16, 3.1 phalāni dakṣiṇāṃ dadyāt //
MānGS, 1, 19, 6.1 ṛṣabho dakṣiṇā //
MānGS, 1, 20, 6.0 vāso dakṣiṇā //
MānGS, 2, 1, 8.3 ityagnimādāya dakṣiṇāpratyaggharanti //
MānGS, 2, 1, 17.0 gaur vāsaḥ kāṃsyaṃ ca dakṣiṇā //
MānGS, 2, 2, 28.0 pūrṇapātram dakṣiṇā //
MānGS, 2, 3, 13.0 vatsaḥ prathamajo dakṣiṇā //
MānGS, 2, 4, 13.0 paśoḥ paśureva dakṣiṇā //
MānGS, 2, 6, 9.0 gauranaḍvāṃśca dakṣiṇā //
MānGS, 2, 11, 2.1 dakṣiṇāpravaṇam annakāmasya mārukās tatra prajā bhavanti //
MānGS, 2, 11, 16.1 prāgdvāraṃ dakṣiṇādvāraṃ vā māpayitvā gṛhānahaṃ sumanasaḥ prapadye vīraṃ hītyetayā prapadyate yathā purastād vyākhyātam //
MānGS, 2, 13, 10.1 gaur anaḍvāṃś ca dakṣiṇā //
MānGS, 2, 14, 33.1 ṛṣabho dakṣiṇā //
Nirukta
N, 1, 7, 1.0 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇāmaghonī //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 2.0 varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 3.0 varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 4.0 varuṇas tvā nayatu devi dakṣiṇe 'gnaye 'jam //
PB, 1, 8, 8.0 varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 10.0 varuṇas tvā nayatu devi dakṣiṇe bṛhaspataye vāsas tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 11.0 varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 12.0 varuṇas tvā nayatu devi dakṣiṇe pūṣṇa uṣṭram //
PB, 1, 8, 15.0 varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 4, 9, 19.0 ātmadakṣiṇaṃ vā etad yat sattram //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 7, 14.0 yady udgātāvacchidyate yajñena yajamāno vyṛdhyate 'dakṣiṇaḥ sa yajñakratuḥ saṃsthāpyo 'thānya āhṛtyas tasmin deyaṃ yāvad dāsyan syāt //
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 4, 4.0 paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
PB, 9, 3, 2.0 yā id dakṣiṇā dadāti tābhir iti prayuṅkte //
PB, 9, 5, 10.0 pañca dakṣiṇā deyāḥ //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 10.2 iho sahasradakṣiṇo yajña iha pūṣā niṣīdantv iti //
PārGS, 1, 10, 3.1 dhuryau dakṣiṇā //
PārGS, 1, 16, 6.7 yajña āyuṣmānt sa dakṣiṇābhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 3, 4, 11.2 yajñaśca tvā dakṣiṇā ca dakṣiṇe sandhau gopāyetāmiti //
PārGS, 3, 8, 15.0 tasya tulyavayā gaurdakṣiṇā //
PārGS, 3, 10, 20.0 dakṣiṇāmukhā nimajjanti //
PārGS, 3, 11, 9.0 paśvaṅgaṃ dakṣiṇā //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 11.1 ayājyayājane dakṣiṇās tyaktvā māsaṃ caturthe kāle bhuñjānaḥ kānīty etad gāyet //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 3.3 sā dakṣiṇā /
TB, 2, 2, 5, 1.2 sa yasyai yasyai devatāyai dakṣiṇām anayat /
TB, 2, 2, 5, 1.6 tathā no dakṣiṇā na vleṣyatīti /
TB, 2, 2, 5, 1.8 tato vai tān dakṣiṇā nāvlīnāt /
TB, 2, 2, 5, 1.9 ya evaṃ vidvān vyāvṛtya dakṣiṇāṃ pratigṛhṇāti /
TB, 2, 2, 5, 1.10 nainaṃ dakṣiṇā vlīnāti //
TB, 2, 2, 5, 2.1 rājā tvā varuṇo nayatu devi dakṣiṇe 'gnaye hiraṇyam ity āha /
TB, 2, 2, 5, 6.10 kāmaitat ta eṣā te kāma dakṣiṇety āha /
TB, 2, 2, 5, 6.11 kāma eva tad yajamāno 'muṣmiṃlloke dakṣiṇām icchati /
TB, 2, 2, 5, 6.13 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti /
TB, 2, 3, 2, 1.1 dakṣiṇāṃ pratigrahīṣyant saptadaśa kṛtvo 'pānyāt /
Taittirīyasaṃhitā
TS, 1, 5, 2, 38.1 punarniṣkṛto ratho dakṣiṇā //
TS, 1, 7, 1, 43.2 yāṃ vai yajñe dakṣiṇāṃ dadāti tām asya paśavo 'nusaṃkrāmanti //
TS, 1, 7, 3, 8.1 atho dakṣiṇaivāsyaiṣā //
TS, 1, 8, 7, 6.1 dvādaśagavaṃ sīraṃ dakṣiṇā //
TS, 1, 8, 7, 11.1 vahinī dhenur dakṣiṇā //
TS, 1, 8, 7, 18.1 praṣṭivāhī ratho dakṣiṇā //
TS, 1, 8, 7, 22.1 yad vaste tad dakṣiṇā //
TS, 1, 8, 8, 6.1 mithunau gāvau dakṣiṇā //
TS, 1, 8, 8, 10.1 vāmano vahī dakṣiṇā //
TS, 1, 8, 8, 14.1 babhrur dakṣiṇā //
TS, 1, 8, 8, 18.1 śyāmo dakṣiṇā //
TS, 1, 8, 8, 20.1 hiraṇyaṃ dakṣiṇā //
TS, 1, 8, 8, 22.1 aśvo dakṣiṇā //
TS, 1, 8, 9, 2.1 śitipṛṣṭho dakṣiṇā //
TS, 1, 8, 9, 4.1 ṛṣabho dakṣiṇā //
TS, 1, 8, 9, 6.1 dhenur dakṣiṇā //
TS, 1, 8, 9, 8.1 kṛṣṇānāṃ vrīhīṇāṃ nakhanirbhinnaṃ kṛṣṇā kūṭā dakṣiṇā //
TS, 1, 8, 9, 10.1 hiraṇyaṃ dakṣiṇā //
TS, 1, 8, 9, 12.1 mahāniraṣṭo dakṣiṇā //
TS, 1, 8, 9, 14.1 pṛśnir dakṣiṇā //
TS, 1, 8, 9, 16.1 upadhvasto dakṣiṇā //
TS, 1, 8, 9, 18.1 savātyau dakṣiṇā //
TS, 1, 8, 9, 20.1 śyāmo dakṣiṇā //
TS, 1, 8, 9, 22.1 śabala udvāro dakṣiṇā //
TS, 1, 8, 9, 34.1 saiva śvetā śvetavatsā dakṣiṇā //
TS, 1, 8, 17, 2.1 hiraṇyaṃ dakṣiṇā //
TS, 1, 8, 17, 4.1 vatsatarī dakṣiṇā //
TS, 1, 8, 17, 6.1 upadhvasto dakṣiṇā //
TS, 1, 8, 17, 8.1 śyāmo dakṣiṇā //
TS, 1, 8, 17, 10.1 śitipṛṣṭho dakṣiṇā //
TS, 1, 8, 17, 12.1 ṛṣabho dakṣiṇā //
TS, 1, 8, 17, 14.1 mahāniraṣṭo dakṣiṇā //
TS, 1, 8, 17, 16.1 babhrur dakṣiṇā //
TS, 1, 8, 17, 18.1 śuṇṭho dakṣiṇā //
TS, 1, 8, 17, 20.1 vāmano dakṣiṇā //
TS, 1, 8, 19, 2.1 hiraṇyaṃ dakṣiṇā //
TS, 1, 8, 19, 4.1 ṛṣabho dakṣiṇā //
TS, 1, 8, 19, 6.1 piśaṃgī paṣṭhauhī dakṣiṇā //
TS, 1, 8, 19, 8.1 vaśā dakṣiṇā //
TS, 1, 8, 19, 10.1 śitipṛṣṭho dakṣiṇā //
TS, 1, 8, 19, 16.1 tisṛdhanvaṃ śuṣkadṛtir dakṣiṇā //
TS, 1, 8, 20, 7.1 dakṣiṇo rathavāhanavāho dakṣiṇā //
TS, 1, 8, 20, 14.1 uttaro rathavāhanavāho dakṣiṇā //
TS, 1, 8, 21, 16.1 vaḍabā dakṣiṇā //
TS, 2, 2, 2, 1.5 anaḍvān dakṣiṇā vahī hy eṣa /
TS, 2, 2, 5, 1.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam ādyam asyānnam bhavati /
TS, 2, 2, 5, 2.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam //
TS, 2, 2, 11, 4.3 upādhāyyapūrvayaṃ vāso dakṣiṇā sajātānām upahityai /
TS, 5, 5, 7, 37.0 āpaṃ tvāgne dakṣiṇābhiḥ //
TS, 6, 1, 3, 6.1 yajño dakṣiṇām abhyadhyāyat /
TS, 6, 1, 3, 7.5 sayonim eva yajñaṃ karoti sayoniṃ dakṣiṇāṃ sayonim indraṃ sayonitvāya /
TS, 6, 1, 3, 8.3 na purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yat purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yoniḥ prajānām parāpātukā syāt /
TS, 6, 1, 3, 8.3 na purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yat purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yoniḥ prajānām parāpātukā syāt /
TS, 6, 1, 3, 8.4 nītāsu dakṣiṇāsu cātvāle kṛṣṇaviṣāṇām prāsyati yonir vai yajñasya cātvālaṃ yoniḥ kṛṣṇaviṣāṇā yonāv eva yoniṃ dadhāti yajñasya sayonitvāya //
TS, 6, 1, 4, 72.0 yad evam etā anudiśati yathādevatam eva dakṣiṇā gamayati //
TS, 6, 1, 6, 23.0 sā dakṣiṇābhiś ca tapasā cāgacchat //
TS, 6, 1, 6, 24.0 tasmāt triṣṭubho loke mādhyaṃdine savane dakṣiṇā nīyante //
TS, 6, 1, 7, 38.0 dakṣiṇāsīty āha //
TS, 6, 1, 7, 39.0 dakṣiṇā hy eṣā //
TS, 6, 6, 1, 18.0 tutho ha sma vai viśvavedā devānāṃ dakṣiṇā vibhajati //
TS, 6, 6, 1, 23.0 ṛtasya pathā preta candradakṣiṇā ity āha //
TS, 6, 6, 1, 27.0 yajñasya hy etāḥ pathā yanti yad dakṣiṇāḥ //
TS, 6, 6, 1, 46.0 ātmānam eva yajñasya dakṣiṇābhiḥ samardhayati //
TS, 6, 6, 11, 60.0 aruṇapiśaṃgo 'śvo dakṣiṇā //
Taittirīyāraṇyaka
TĀ, 2, 13, 5.0 apa upaspṛśya gṛhāneti tato yat kiṃ ca dadāti sā dakṣiṇā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 16, 3.0 varo dakṣiṇāvareṇaiva varaṃ spṛṇoty ātmā hi varaḥ //
TĀ, 2, 17, 2.0 tasyānaśanaṃ dīkṣā sthānam upasada āsanaṃ sutyā vāg juhūr mana upabhṛd dhṛtir dhruvā prāṇo haviḥ sāmādhvaryuḥ sa vā eṣa yajñaḥ prāṇadakṣiṇo 'nantadakṣiṇaḥ samṛddhataraḥ //
TĀ, 2, 17, 2.0 tasyānaśanaṃ dīkṣā sthānam upasada āsanaṃ sutyā vāg juhūr mana upabhṛd dhṛtir dhruvā prāṇo haviḥ sāmādhvaryuḥ sa vā eṣa yajñaḥ prāṇadakṣiṇo 'nantadakṣiṇaḥ samṛddhataraḥ //
TĀ, 2, 18, 8.1 varo dakṣiṇā vareṇaiva varaṃ spṛṇoty ātmā hi varaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 8.0 svāṃkṛto 'sīti dakṣiṇākālamuktavatsu ghṛtāt parīty adbhir yathāśakti dakṣiṇāṃ hastena dakṣiṇena dadāti //
VaikhGS, 1, 7, 8.0 svāṃkṛto 'sīti dakṣiṇākālamuktavatsu ghṛtāt parīty adbhir yathāśakti dakṣiṇāṃ hastena dakṣiṇena dadāti //
VaikhGS, 1, 7, 10.0 yatra dakṣiṇādānādāne tatraivaṃ syāditi vijñāyate //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 3, 22, 7.0 puṣpāpūpadakṣiṇādisambhārān kumāraṃ ca gṛhītvā kanikradādim ālayaṃ guhasya gacchet //
VaikhGS, 3, 23, 6.0 godānam unaktv iti gavādidakṣiṇākaraṇam //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 8.0 yajamānasyaiva samaste kratau śrūyamāṇaṃ kāmānāṃ kāmanaṃ brahmacaryaṃ dravyopasthāpanaṃ dakṣiṇādānam akarmakaraṇā mantrāḥ pratyagāśiṣaḥ //
VaikhŚS, 10, 16, 11.0 atra varaṃ dadāti yajamānas tisro vā dakṣiṇāḥ //
Vaitānasūtra
VaitS, 1, 1, 8.1 devatāhavirdakṣiṇā yajurvedāt //
VaitS, 1, 1, 9.2 sphyasaṃmārgapāṇes tiṣṭhato dakṣiṇāmukhasya //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 3, 11, 24.1 hiraṇyahasto yajamāno bahirvedi dakṣiṇā āyatīr ā gāva iti pratyuttiṣṭhati //
VaitS, 3, 11, 26.1 agreṇa gārhapatyaṃ jaghanena sado 'ntar āgnīdhrīyaṃ ca sadaś ca cātvālaṃ codīcīr dakṣiṇā utsṛjyamānāḥ saṃ vaḥ sṛjatv iti dvābhyām anumantrayate //
VaitS, 3, 13, 19.1 dakṣiṇāsaṃcareṇāhavanīyam apareṇātivrajya samiṣṭayajurbhyaḥ saṃsthitahomān juhoti //
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
VaitS, 6, 4, 21.1 atha jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pṛṣṭhaśamanīyena tvareta //
Vasiṣṭhadharmasūtra
VasDhS, 4, 13.1 savyetarābhyāṃ pāṇibhyām udakakriyāṃ kurvīrann ayugmāsu dakṣiṇāmukhāḥ //
VasDhS, 6, 2.1 nainaṃ tapāṃsi na brahma nāgnihotraṃ na dakṣiṇāḥ /
VasDhS, 10, 1.1 parivrājakaḥ sarvabhūtābhayadakṣiṇāṃ dattvā pratiṣṭheta //
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
VasDhS, 17, 69.3 sā hanti dātāram udīkṣamāṇā kālātiriktā gurudakṣiṇeva //
VasDhS, 18, 16.2 prājāpatyena śudhyeta hiraṇyaṃ gaur vāso dakṣiṇā iti //
VasDhS, 20, 13.1 gurutalpagaḥ savṛṣaṇaṃ śiśnam uddhṛtyāñjalāv ādhāya dakṣiṇāmukho gacched yatraiva pratihanyāt tatra tiṣṭhed ā pralayam //
VasDhS, 23, 36.1 etenaiva garhitādhyāpakayājakā vyākhyātā dakṣiṇātyāgācca pūtā bhavantīti vijñāyate //
VasDhS, 24, 7.0 sahasraṃ dakṣiṇā ṛṣabhaikādaśa guruprasādo vā guruprasādo veti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 19.1 cid asi manāsi dhīr asi dakṣiṇāsi kṣatriyāsi yajñiyāsy aditir asy ubhayataḥśīrṣṇī /
VSM, 4, 23.1 samakhye devyā dhiyā saṃ dakṣiṇayorucakṣasā /
VSM, 7, 45.2 ṛtasya pathā preta candradakṣiṇāḥ /
VSM, 7, 46.1 brāhmaṇam adya videyaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam /
VSM, 9, 35.3 yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhā /
VSM, 9, 36.2 ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā /
VSM, 10, 11.1 dakṣiṇām āroha triṣṭup tvāvatu bṛhat sāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
Vārāhagṛhyasūtra
VārGS, 1, 39.1 varo dakṣiṇā /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 11.1 āhavanīyāgāre yajamāno viharati gārhapatyāgāre patnī tayor dakṣiṇā //
VārŚS, 1, 1, 3, 15.1 diśāṃ kᄆptir asi diśaḥ prīṇāmi diśo mā prītā avantv iti vyuddiṣṭe dakṣiṇāṃ dadāti //
VārŚS, 1, 3, 4, 3.1 dhruvāyāṃ pūrṇasruvam avanīya dhruvāyā upahatyottareṇa paridhisaṃdhinānvavahṛtya dakṣiṇāprāñcam āghāram āghārayati prajāpataye svāheti manasā //
VārŚS, 1, 4, 3, 35.1 agner manva ity ajaṃ vimucya vācaṃ visṛjya dakṣiṇā dadāti //
VārŚS, 1, 4, 4, 24.1 triṃśanmānaṃ hiraṇyaṃ dakṣiṇā //
VārŚS, 1, 4, 4, 26.1 triṃśanmānaṃ pūrvasya dakṣiṇā catvāriṃśanmānam uttarasya //
VārŚS, 1, 4, 4, 49.1 mithunau gāvau dakṣiṇā //
VārŚS, 1, 5, 1, 17.1 punar utsyūtaṃ vāso dakṣiṇā punarnavo rathaḥ punar utsṛṣṭo 'naḍvān śatamānaṃ hiraṇyam //
VārŚS, 1, 5, 1, 18.1 ubhayīr dakṣiṇā dadāti //
VārŚS, 1, 5, 5, 2.1 babhruḥ piśaṅgo dakṣiṇā vasanaṃ vā //
VārŚS, 1, 5, 5, 9.1 vatsaḥ prathamajo dakṣiṇā vatsaḥ prathamajo dakṣiṇā //
VārŚS, 1, 5, 5, 9.1 vatsaḥ prathamajo dakṣiṇā vatsaḥ prathamajo dakṣiṇā //
VārŚS, 1, 6, 7, 21.1 dakṣiṇāsan mārjanasaṃpreṣam uktvāgnīd aupayajāṅgārān āharopayaṣṭar upasīdasveti saṃpreṣyati //
VārŚS, 1, 6, 7, 23.1 uttarato dakṣiṇāmukha upaviśya tasmin pratiprasthātopayajati gudakāṇḍam ekādaśadhā sambhindann avadāya vaṣaṭkārānteṣv anuyājānām ekaikaṃ hastena juhoti //
VārŚS, 1, 7, 2, 38.0 mithunau gāvau dakṣiṇā //
VārŚS, 1, 7, 3, 27.0 ṛṣabho dakṣiṇā //
VārŚS, 1, 7, 4, 44.1 dakṣiṇāmukho dakṣiṇārdhe juhoti //
VārŚS, 1, 7, 5, 3.1 sīraṃ dvādaśayogaṃ dakṣiṇoṣṭāro vānaḍvān ṣaḍyogaṃ sīram uṣṭārau vānaḍvāhau //
VārŚS, 2, 2, 5, 3.1 hiraṇyasthālaṃ śatamānasya madhunaḥ pūrṇaṃ dakṣiṇābhiḥ sahātiharanti mantravargam //
VārŚS, 3, 1, 1, 24.0 dakṣiṇākāle dakṣiṇataḥ purastāt prāgvaṃśasya vājasya nu prasava iti ratham upāvaharati //
VārŚS, 3, 1, 1, 29.0 saptadaśa dadāti saptadaśa hastinaḥ saptadaśa dāsīr niṣkakaṇṭhīḥ saptadaśa gavāṃ śatāni daśa saptadaśāni prakṛtīnāṃ yuktaṃ dakṣiṇānām //
VārŚS, 3, 2, 1, 34.1 adakṣiṇāni sattrāṇi //
VārŚS, 3, 2, 1, 35.1 dvādaśaśataṃ dakṣiṇā ahany ahany ahīne //
VārŚS, 3, 2, 7, 84.1 ṛṣabho dakṣiṇā sṛtvarī ca vaḍavā //
VārŚS, 3, 2, 8, 5.1 saṃsthitāyām indrāya vayodhase paśur ṛṣabho dakṣiṇā dhenur adityā //
VārŚS, 3, 3, 1, 8.0 vāsaḥ kṛṣṇaṃ bhinnāntaṃ dakṣiṇā //
VārŚS, 3, 3, 1, 10.0 dhenur dakṣiṇā //
VārŚS, 3, 3, 1, 14.0 pañcāgrāyaṇaṣaṣṭhyai sarasvatyai caruḥ sarasvate dvādaśakapāla iti mithunau gāvau dakṣiṇā //
VārŚS, 3, 3, 1, 20.0 vāso dakṣiṇā //
VārŚS, 3, 3, 1, 24.0 rathaḥ pañcavāhī dakṣiṇā //
VārŚS, 3, 3, 1, 30.0 agnīṣomīya ekādaśakapāla indrāsomīya ekādaśakapālaḥ saumyaś carur babhrur dakṣiṇeti tṛtīyam //
VārŚS, 3, 3, 1, 32.0 hiraṇyam aśvaś ca dakṣiṇā //
VārŚS, 3, 3, 1, 35.0 mahiṣyā gṛhe pracarya bhāgaś carur vasinyā gṛhe vicittagarbhā paṣṭhauhī dakṣiṇā //
VārŚS, 3, 3, 1, 56.0 aśvo maitrasya dakṣiṇā śitipṛṣṭho bārhaspatyasya sā vā śvetā śvetavatsā //
VārŚS, 3, 3, 4, 19.1 dakṣiṇākāle rukmo hotuḥ srag udgātuḥ prāveṣā adhvaryor iti brāhmaṇavyākhyātam //
VārŚS, 3, 3, 4, 36.1 dakṣiṇo rathavāhanavāho dakṣiṇā //
VārŚS, 3, 3, 4, 38.1 savyo rathavāhanavāho dakṣiṇā //
VārŚS, 3, 3, 4, 46.1 daṇḍa upānahau śuṣkadṛtir iti dakṣiṇā dūtāya prayacchati //
VārŚS, 3, 4, 4, 26.1 dakṣiṇākāle kāmamātrā dakṣiṇā dadāti //
VārŚS, 3, 4, 4, 26.1 dakṣiṇākāle kāmamātrā dakṣiṇā dadāti //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 3.0 yad anyāni dravyāṇi yathālābham upaharati dakṣiṇā eva tāḥ //
ĀpDhS, 1, 7, 19.0 kṛtvā vidyāṃ yāvatīṃ śaknuyād vedadakṣiṇām āhared dharmato yathāśakti //
ĀpDhS, 1, 31, 1.1 prāṅmukho 'nnāni bhuñjīta uccared dakṣiṇāmukhaḥ /
ĀpDhS, 1, 31, 8.1 gor dakṣiṇānāṃ kumāryāś ca parīvādān varjayet //
ĀpDhS, 2, 7, 8.0 yat sāntvayati sā dakṣiṇāpraśaṃsā //
ĀpDhS, 2, 15, 7.0 keśān prakīrya pāṃsūn opyaikavāsaso dakṣiṇāmukhāḥ sakṛd upamajjyottīryopaviśanti //
ĀpDhS, 2, 17, 9.0 ihaiva saṃbhuñjatī dakṣiṇā kulāt kulaṃ vinaśyatīti //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
ĀpDhS, 2, 25, 2.0 dakṣiṇādvāraṃ veśma puraṃ ca māpayet //
ĀpDhS, 2, 26, 2.0 brāhmaṇasvāny apajigīṣamāṇo rājā yo hanyate tam āhur ātmayūpo yajño 'nantadakṣiṇa iti //
Āpastambagṛhyasūtra
ĀpGS, 1, 15.1 dakṣiṇāprāgagrair vā //
ĀpGS, 7, 17.1 evam ata ūrdhvaṃ dakṣiṇāvarjam upoṣitābhyāṃ parvasu kāryaḥ //
ĀpGS, 7, 18.1 pūrṇapātras tu dakṣiṇety eke //
ĀpGS, 17, 1.1 dakṣiṇāpratyakpravaṇam agārāvakāśam uddhatya palāśena śamīmayena vodūhenaitām eva diśam uttarayodūhati //
Āpastambaśrautasūtra
ĀpŚS, 6, 31, 5.1 vāso dakṣiṇā dadhimantho madhumantho madhuparko madhugluntho babhrur vā piṅgalaḥ //
ĀpŚS, 7, 21, 5.0 atra yajamāno varaṃ dadāty anaḍvāhaṃ tisro vā dhenūs tisro vā dakṣiṇāḥ //
ĀpŚS, 16, 32, 4.4 ṛg vaśā bṛhadrathaṃtare garbhaḥ praiṣanivido jarāyu yajño vatso dakṣiṇāḥ pīyūṣaḥ /
ĀpŚS, 16, 34, 4.5 vayam agne dhanavantaḥ syāmālaṃ yajñāyota dakṣiṇāyai /
ĀpŚS, 18, 3, 4.1 dakṣiṇākāle saptadaśa rathān dadāti /
ĀpŚS, 18, 3, 10.1 anudiṣṭāsu dakṣiṇāsu yajuryuktam adhvaryave dadāti //
ĀpŚS, 18, 8, 2.1 śatasahasraṃ dakṣiṇā //
ĀpŚS, 18, 8, 8.1 tathā dakṣiṇā atinayed yathāsyāhāni svakālāni syuḥ //
ĀpŚS, 18, 8, 18.1 kṛṣṇaṃ vāsaḥ kṛṣṇatūṣaṃ dakṣiṇā //
ĀpŚS, 18, 9, 2.1 dhenur dakṣiṇā //
ĀpŚS, 18, 9, 8.1 vahinī dhenur dakṣiṇā //
ĀpŚS, 18, 9, 13.1 praṣṭivāhī ratho dakṣiṇā /
ĀpŚS, 18, 9, 19.1 yad vaste tad dakṣiṇā /
ĀpŚS, 18, 10, 3.1 mithunau gāvau dakṣiṇā //
ĀpŚS, 18, 10, 9.1 hiraṇyaṃ dakṣiṇā //
ĀpŚS, 18, 10, 11.1 aśvo 'vyuptavaho dakṣiṇā //
ĀpŚS, 18, 10, 13.1 yasya gṛhe nirvapati tata iṣṭipariveṣaṇaṃ dakṣiṇā ca //
ĀpŚS, 18, 10, 15.1 vicittagarbhā paṣṭhauhī dakṣiṇā //
ĀpŚS, 18, 10, 18.1 sarvāyasāni dakṣiṇā //
ĀpŚS, 18, 10, 21.1 kesarapāśābhidhānī dakṣiṇā /
ĀpŚS, 18, 10, 27.1 trayaś carmamayā bāṇavanto dakṣiṇā /
ĀpŚS, 18, 10, 29.1 ṛṣabho dakṣiṇā //
ĀpŚS, 18, 11, 23.1 śitipṛṣṭho bārhaspatyasya dakṣiṇā /
ĀpŚS, 18, 19, 3.1 tad etasya karmaṇaḥ pūrvāv agnivāhau dakṣiṇā //
ĀpŚS, 18, 21, 6.1 dakṣiṇākāle hiraṇyaprākāśāv adhvaryave dadāti /
ĀpŚS, 18, 21, 17.1 tisṛdhanvaṃ śuṣkadṛtir dakṣiṇā //
ĀpŚS, 18, 22, 6.1 dakṣiṇo rathavāhanavāho dakṣiṇā //
ĀpŚS, 18, 22, 8.1 uttaro rathavāhanavāho dakṣiṇā //
ĀpŚS, 19, 2, 5.1 anuśiśur vaḍabā dakṣiṇā //
ĀpŚS, 19, 5, 4.1 ṛṣabho dakṣiṇā //
ĀpŚS, 19, 8, 5.1 hutāsu vapāsu catvāriṃśad gā dakṣiṇā dadāti /
ĀpŚS, 19, 10, 9.1 ṛṣabho dakṣiṇā //
ĀpŚS, 19, 13, 11.1 hutāyāṃ vapāyām anviṣṭakaṃ paṣṭhauhīr dakṣiṇā dadāti //
ĀpŚS, 19, 13, 12.1 yady etāvatīr dakṣiṇā notsaheta manthān etāvataḥ pāyayed brāhmaṇān /
ĀpŚS, 19, 14, 14.1 atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti //
ĀpŚS, 19, 14, 14.1 atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti //
ĀpŚS, 19, 15, 13.1 ya etān agnīn pṛthak samāsena vā cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti //
ĀpŚS, 19, 15, 13.1 ya etān agnīn pṛthak samāsena vā cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti //
ĀpŚS, 19, 15, 13.1 ya etān agnīn pṛthak samāsena vā cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti //
ĀpŚS, 19, 20, 1.1 upādhāyyapūrvayaṃ vāso dakṣiṇā //
ĀpŚS, 19, 21, 12.1 etāv eva rukmau dakṣiṇā //
ĀpŚS, 19, 27, 12.1 kṛṣṇaṃ vāsaḥ kṛṣṇo 'śvaḥ kṛṣṇāvir dakṣiṇā //
ĀpŚS, 19, 27, 21.1 hiraṇyaṃ tārpyaṃ dhenur iti dakṣiṇā //
ĀpŚS, 19, 27, 23.1 hiraṇmayaṃ dāma dakṣiṇā dakṣiṇā //
ĀpŚS, 19, 27, 23.1 hiraṇmayaṃ dāma dakṣiṇā dakṣiṇā //
ĀpŚS, 20, 9, 14.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat tryahe samaśaḥ prativibhajyānvahaṃ dadāti //
ĀpŚS, 20, 24, 12.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi dadāti yathāśvamedhe //
ĀpŚS, 20, 25, 21.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi sapuruṣaṃ dadāti yathāśvamedhe yathāśvamedhe //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 27.0 havirucchiṣṭaṃ dakṣiṇā //
ĀśvGS, 1, 14, 9.1 ṛṣabho dakṣiṇā //
ĀśvGS, 1, 18, 8.0 gomithunaṃ dakṣiṇā //
ĀśvGS, 1, 23, 19.1 nyastam ārtvijyam akāryam ahīnasya nīcadakṣiṇasya vyādhitasyāturasya yakṣmagṛhītasyānudeśyabhiśastasya kṣiptayonir iti caiteṣām //
ĀśvGS, 1, 23, 20.1 somapravākaṃ paripṛcchet ko yajñaḥ ka ṛtvijaḥ kā dakṣiṇeti //
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
ĀśvGS, 2, 7, 10.0 dakṣiṇāpravaṇe sabhāṃ māpayet sādyūtā ha bhavati //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 4, 5.0 pratipuruṣaṃ pitṝṃs tarpayitvā gṛhān etya yad dadāti sā dakṣiṇā //
ĀśvGS, 4, 1, 6.0 saṃsthite bhūmibhāgaṃ khānayed dakṣiṇapūrvasyāṃ diśi dakṣiṇāparasyāṃ vā //
ĀśvGS, 4, 1, 7.0 dakṣiṇāpravaṇaṃ prāgdakṣiṇāpravaṇaṃ vā //
ĀśvGS, 4, 1, 7.0 dakṣiṇāpravaṇaṃ prāgdakṣiṇāpravaṇaṃ vā //
ĀśvGS, 4, 1, 8.0 pratyagdakṣiṇāpravaṇam ity eke //
ĀśvGS, 4, 6, 19.0 gauḥ kaṃso 'hataṃ vāsaś ca dakṣiṇā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 3.0 anatideśe tvekāho jyotiṣṭomo dvādaśaśatadakṣiṇas tena śasyam ekāhānām //
ĀśvŚS, 9, 1, 6.0 evaṃprāyāś ca dakṣiṇā arvāg atirātrebhyaḥ //
ĀśvŚS, 9, 1, 10.0 samāvat tveva dakṣiṇā nayeyuḥ //
ĀśvŚS, 9, 2, 25.0 anvahaṃ pancāśaccho dakṣiṇāḥ //
ĀśvŚS, 9, 4, 2.0 nyāyakᄆptāś ca dakṣiṇā anyatra abhiṣecanīyadaśapeyābhyām //
ĀśvŚS, 9, 4, 8.0 imāś ca ādiṣṭadakṣiṇāḥ //
ĀśvŚS, 9, 5, 7.0 anusavanam ekādaśaikādaśa dakṣiṇāḥ //
ĀśvŚS, 9, 7, 38.0 somacamaso dakṣiṇā //
ĀśvŚS, 9, 8, 14.0 daśasahasrāṇi dakṣiṇāḥ //
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
ĀśvŚS, 9, 9, 15.1 daśānye dakṣiṇāgaṇā dhanānāṃ śatāvamāvarārdhyānām //
ĀśvŚS, 9, 11, 22.0 aparimitāḥ paraḥsahasrā dakṣiṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 2, 2, 1, 21.1 tasyai dhenur dakṣiṇā /
ŚBM, 2, 2, 1, 21.5 tasmād dhenur dakṣiṇā /
ŚBM, 2, 2, 2, 2.2 taṃ devā dakṣiṇābhir adakṣayan /
ŚBM, 2, 2, 2, 2.3 tad yad enaṃ dakṣiṇābhir adakṣayaṃs tasmād dakṣiṇā nāma /
ŚBM, 2, 2, 2, 2.3 tad yad enaṃ dakṣiṇābhir adakṣayaṃs tasmād dakṣiṇā nāma /
ŚBM, 2, 2, 2, 2.4 tad yad evātra yajñasya hatasya vyathate tad evāsyaitad dakṣiṇābhir dakṣayati /
ŚBM, 2, 2, 2, 2.6 tasmād dakṣiṇā dadāti //
ŚBM, 2, 2, 2, 5.5 eṣā mātrā dakṣiṇānām /
ŚBM, 2, 2, 2, 5.7 tad yad dakṣiṇā dadāti //
ŚBM, 2, 2, 2, 6.5 āhutaya eva devānāṃ dakṣiṇā manuṣyadevānāṃ brāhmaṇānāṃ śuśruvuṣām anūcānānām /
ŚBM, 2, 2, 2, 6.6 āhutibhir eva devān prīṇāti dakṣiṇābhir manuṣyadevān brāhmaṇāñchuśruvuṣo 'nūcānān /
ŚBM, 2, 2, 2, 7.2 tad yad ebhya etad dadāti ye medaṃ saṃprāpipann iti nu dakṣiṇānām //
ŚBM, 2, 2, 3, 28.1 tasya hiraṇyaṃ dakṣiṇā /
ŚBM, 2, 2, 3, 28.4 tasmāddhiraṇyaṃ dakṣiṇā /
ŚBM, 2, 2, 3, 28.9 tasmād anaḍvān dakṣiṇā //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 4, 5, 1, 15.1 tasya hiraṇyaṃ dakṣiṇā /
ŚBM, 4, 5, 1, 15.4 tasmāddhiraṇyaṃ dakṣiṇānaḍvān vā /
ŚBM, 4, 5, 1, 16.7 nādakṣiṇaṃ haviḥ syād iti hy āhuḥ /
ŚBM, 4, 5, 8, 16.1 sa vai dakṣiṇā nayan anyūnā daśato nayet /
ŚBM, 4, 5, 10, 7.5 sa yady anītāsu dakṣiṇāsu kalaśo dīryeta tatrāpyekām eva gāṃ dadyāt /
ŚBM, 4, 6, 1, 11.1 tasya dvādaśa prathamagarbhāḥ paṣṭhauhyo dakṣiṇāḥ /
ŚBM, 4, 6, 1, 13.1 tad u ha kaukūstaḥ caturviṃśatim evaitāḥ prathamagarbhāḥ paṣṭhauhīr dakṣiṇā dadāv ṛṣabham pañcaviṃśaṃ hiraṇyam /
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 9.1 tasya praṣṭivāhano 'śvaratho dakṣiṇā /
ŚBM, 5, 2, 4, 9.2 trayo 'śvā dvau savyaṣṭhṛsārathī te pañca prāṇā yo vai prāṇaḥ sa vātas tad yad etasya karmaṇa eṣā dakṣiṇā tasmāt pañcavātīyaṃ nāma //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 17.1 ṛṣabho vaiśvānarasya dakṣiṇā /
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 3.2 sūyamānasya gṛha aindramekādaśakapālam puroḍāśaṃ nirvapati kṣatraṃ vā indraḥ kṣatraṃ sūyamānas tasmādaindro bhavati tasyarṣabho dakṣiṇā sa hyaindro yadṛṣabhaḥ //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 4, 1, 4.1 dakṣiṇāmāroha /
ŚBM, 5, 4, 3, 6.2 sa jaghanena sado 'greṇa śālāṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena cātvālamagreṇāgnīdhram udyacchati //
ŚBM, 5, 4, 3, 8.1 atha dakṣiṇāyugyam upārṣati /
ŚBM, 5, 4, 3, 13.2 so 'greṇa yūpaṃ dakṣiṇena vediṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena sado 'greṇa śālām udyacchati //
ŚBM, 5, 4, 3, 26.2 ūrg asy ūrjam mayi dhehīti tad ūrjam ātman dhatte tasyaitasya karmaṇa etāv eva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 5, 20.1 tasya dvādaśa prathamagarbhāḥ paṣṭhauhyo dakṣiṇā /
ŚBM, 5, 4, 5, 23.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā vā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā vā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 4, 35.1 tasya napuṃsako gaurdakṣiṇā /
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 5, 16.1 tasyai trīṇi śatamānāni hiraṇyāni dakṣiṇā /
ŚBM, 5, 5, 5, 19.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa vā dakṣiṇā bhavanti //
ŚBM, 5, 5, 5, 19.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa vā dakṣiṇā bhavanti //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 6, 2, 4.2 etasyāṃ ha diśi svargasya lokasya dvāraṃ tasmād udaṅ prāṅ tiṣṭhann āhutīrjuhoty udaṅ prāṅ tiṣṭhandakṣiṇā nayati dvāraiva tatsvargasya lokasya vittam prapādayati //
ŚBM, 10, 1, 1, 10.4 dakṣiṇānnaṃ vanute yo na ātmeti hy apy ṛṣiṇābhyuktam //
ŚBM, 10, 5, 4, 16.1 tad eṣa śloko bhavati vidyayā tad ārohanti yatra kāmāḥ parāgatāḥ na tatra dakṣiṇā yanti nāvidvāṃsas tapasvina iti /
ŚBM, 10, 5, 4, 16.2 na haiva taṃ lokaṃ dakṣiṇābhir na tapasānevaṃvid aśnute /
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 15.0 ekaviṃśastomena ṛṣabho yājñatura īje śviknānāṃ rājā tad etad gāthayābhigītaṃ yājñature yajamāne brahmāṇa ṛṣabhe janā aśvamedhe dhanam labdhvā vibhajante sma dakṣiṇā iti //
ŚBM, 13, 5, 4, 24.0 athāto dakṣiṇānāṃ madhyam prati rāṣṭrasya yadanyadbhūmeśca puruṣebhyaśca brāhmaṇasya ca vittāt prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tadeva hotṛkā anvābhaktāḥ //
ŚBM, 13, 5, 4, 27.0 udavasānīyāyāṃ saṃsthitāyām catasraśca jāyāḥ kumārīm pañcamīṃ catvāri ca śatānyanucarīṇāṃ yathāsamuditam dakṣiṇām dadati //
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 7, 1, 13.1 athāto dakṣiṇānām /
ŚBM, 13, 8, 1, 7.1 dakṣiṇāpravaṇe kuryād ity āhuḥ /
ŚBM, 13, 8, 1, 7.2 dakṣiṇāpravaṇo vai pitṛlokaḥ /
ŚBM, 13, 8, 1, 8.1 dakṣiṇāpravaṇasya pratyarṣe kuryād ity u haika āhuḥ /
ŚBM, 13, 8, 4, 10.1 tasya purāṇo 'naḍvān dakṣiṇā purāṇā yavāḥ purāṇy āsandī sopabarhaṇā /
ŚBM, 13, 8, 4, 10.2 eṣā nv ādiṣṭā dakṣiṇā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 18.1 ṛṣabho dakṣiṇā //
ŚāṅkhGS, 2, 6, 3.0 varo dakṣiṇā //
ŚāṅkhGS, 2, 12, 15.0 uṣṇīṣaṃ bhājanaṃ dakṣiṇāṃ gāṃ dadāti //
ŚāṅkhGS, 3, 3, 4.1 yajñaś ca dakṣiṇā ceti dakṣiṇe //
ŚāṅkhGS, 4, 12, 25.0 ahar udaṅmukho naktaṃ dakṣiṇāmukhaḥ //
ŚāṅkhGS, 4, 17, 6.0 madhuparko dakṣiṇā //
ŚāṅkhGS, 5, 2, 8.0 dhenur dakṣiṇā vastrayugmaṃ ca //
ŚāṅkhGS, 5, 3, 5.0 hiraṇyaṃ dakṣiṇā //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
Ṛgveda
ṚV, 1, 18, 5.2 dakṣiṇā pātv aṃhasaḥ //
ṚV, 1, 31, 15.1 tvam agne prayatadakṣiṇaṃ naraṃ varmeva syūtam pari pāsi viśvataḥ /
ṚV, 1, 123, 1.1 pṛthū ratho dakṣiṇāyā ayojy ainaṃ devāso amṛtāso asthuḥ /
ṚV, 1, 123, 5.2 paścā sa daghyā yo aghasya dhātā jayema taṃ dakṣiṇayā rathena //
ṚV, 1, 125, 5.2 tasmā āpo ghṛtam arṣanti sindhavas tasmā iyaṃ dakṣiṇā pinvate sadā //
ṚV, 1, 164, 9.1 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ /
ṚV, 1, 168, 7.2 bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī //
ṚV, 1, 169, 4.1 tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim /
ṚV, 2, 11, 21.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 15, 10.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 16, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 17, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 18, 8.1 na ma indreṇa sakhyaṃ vi yoṣad asmabhyam asya dakṣiṇā duhīta /
ṚV, 2, 18, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 19, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 20, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 3, 36, 5.2 indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ //
ṚV, 3, 58, 1.1 dhenuḥ pratnasya kāmyaṃ duhānāntaḥ putraś carati dakṣiṇāyāḥ /
ṚV, 3, 62, 3.2 asmān varūtrīḥ śaraṇair avantv asmān hotrā bhāratī dakṣiṇābhiḥ //
ṚV, 5, 1, 3.2 ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ //
ṚV, 6, 27, 8.2 abhyāvartī cāyamāno dadāti dūṇāśeyaṃ dakṣiṇā pārthavānām //
ṚV, 6, 37, 4.1 variṣṭho asya dakṣiṇām iyartīndro maghonāṃ tuvikūrmitamaḥ /
ṚV, 6, 53, 2.1 abhi no naryaṃ vasu vīram prayatadakṣiṇam /
ṚV, 6, 64, 1.2 kṛṇoti viśvā supathā sugāny abhūd u vasvī dakṣiṇā maghonī //
ṚV, 7, 27, 4.2 anūnā yasya dakṣiṇā pīpāya vāmaṃ nṛbhyo abhivītā sakhibhyaḥ //
ṚV, 8, 24, 21.2 jyotir na viśvam abhy asti dakṣiṇā //
ṚV, 8, 24, 29.1 ā nāryasya dakṣiṇā vyaśvāṁ etu sominaḥ /
ṚV, 8, 39, 5.2 sa hotā śaśvatīnāṃ dakṣiṇābhir abhīvṛta inoti ca pratīvyaṃ nabhantām anyake same //
ṚV, 9, 71, 1.1 ā dakṣiṇā sṛjyate śuṣmy āsadaṃ veti druho rakṣasaḥ pāti jāgṛviḥ /
ṚV, 10, 61, 8.2 sarat padā na dakṣiṇā parāvṛṅ na tā nu me pṛśanyo jagṛbhre //
ṚV, 10, 61, 10.2 dvibarhaso ya upa gopam āgur adakṣiṇāso acyutā dudukṣan //
ṚV, 10, 62, 1.1 ye yajñena dakṣiṇayā samaktā indrasya sakhyam amṛtatvam ānaśa /
ṚV, 10, 62, 9.2 sāvarṇyasya dakṣiṇā vi sindhur iva paprathe //
ṚV, 10, 62, 11.1 sahasradā grāmaṇīr mā riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā /
ṚV, 10, 103, 8.1 indra āsāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
ṚV, 10, 107, 1.2 mahi jyotiḥ pitṛbhir dattam āgād uruḥ panthā dakṣiṇāyā adarśi //
ṚV, 10, 107, 3.1 daivī pūrtir dakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti /
ṚV, 10, 107, 3.2 athā naraḥ prayatadakṣiṇāso 'vadyabhiyā bahavaḥ pṛṇanti //
ṚV, 10, 107, 4.2 ye pṛṇanti pra ca yacchanti saṃgame te dakṣiṇāṃ duhate saptamātaram //
ṚV, 10, 107, 5.2 tam eva manye nṛpatiṃ janānāṃ yaḥ prathamo dakṣiṇām āvivāya //
ṚV, 10, 107, 6.2 sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha //
ṚV, 10, 107, 7.1 dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yaddhiraṇyam /
ṚV, 10, 107, 7.1 dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yaddhiraṇyam /
ṚV, 10, 107, 7.1 dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yaddhiraṇyam /
ṚV, 10, 107, 7.2 dakṣiṇānnaṃ vanute yo na ātmā dakṣiṇāṃ varma kṛṇute vijānan //
ṚV, 10, 107, 7.2 dakṣiṇānnaṃ vanute yo na ātmā dakṣiṇāṃ varma kṛṇute vijānan //
ṚV, 10, 107, 8.2 idaṃ yad viśvam bhuvanaṃ svaś caitat sarvaṃ dakṣiṇaibhyo dadāti //
ṚV, 10, 107, 11.1 bhojam aśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartate dakṣiṇāyāḥ /
ṚV, 10, 154, 3.2 ye vā sahasradakṣiṇās tāṃś cid evāpi gacchatāt //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 30.1 āhutaya eva bhāgadheyaṃ devānāṃ dakṣiṇā manuṣyadevānām /
ṢB, 1, 1, 30.3 dakṣiṇābhir manuṣyadevān śuśruvuṣo 'nūcānān brāhmaṇān prīṇāti //
Arthaśāstra
ArthaŚ, 1, 19, 32.2 dakṣiṇā vṛttisāmyaṃ tu dīkṣā tasyābhiṣecanam //
Avadānaśataka
AvŚat, 1, 2.1 atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 1, 4.2 bhagavān āha dakṣiṇāgiriṣv ānanda janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati tatrāsmābhir gantavyam sajjībhavantu bhikṣava iti /
AvŚat, 1, 4.3 bhagavān bhikṣusahasraparivṛtto dakṣiṇāgiriṣu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cintām āpede yannvahaṃ pūrṇabrāhmaṇam ṛddhiprātihāryeṇāvarjayeyam iti /
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 69.0 kaḍaṅkaradakṣiṇāc cha ca //
Aṣṭādhyāyī, 5, 1, 95.0 tasya ca dakṣiṇā yajñākhyebhyaḥ //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Lalitavistara
LalVis, 11, 2.1 tena ca samayena pañca ṛṣayo bāhyāḥ pañcābhijñāḥ ṛddhimanto vihāyasaṃgamā dakṣiṇāyā diśa uttarāṃ diśaṃ gacchanti sma /
Mahābhārata
MBh, 1, 1, 167.1 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ /
MBh, 1, 13, 42.1 devāṃśca tarpayāmāsa yajñair vividhadakṣiṇaiḥ /
MBh, 1, 33, 25.2 yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti /
MBh, 1, 57, 68.103 maharṣīn yājñavalkyādīn dakṣiṇābhiḥ pratarpya ca /
MBh, 1, 57, 70.9 gurave dakṣiṇāṃ dattvā tapaḥ kartuṃ pracakrame //
MBh, 1, 58, 17.1 ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ /
MBh, 1, 68, 2.10 svārthaṃ brāhmaṇasāt kṛtvā dakṣiṇām amitāṃ dadat /
MBh, 1, 68, 59.2 rājasūyādikān anyān kratūn amitadakṣiṇān /
MBh, 1, 69, 48.1 yājayāmāsa taṃ kaṇvo dakṣavad bhūridakṣiṇam /
MBh, 1, 77, 24.6 kṛtvā vivāhaṃ vidhivad dattvā brāhmaṇadakṣiṇām /
MBh, 1, 89, 41.2 ājamīḍho mahāyajñair bahubhir bhūridakṣiṇaiḥ //
MBh, 1, 89, 55.9 punar īje mahāyajñaiḥ samāptavaradakṣiṇaiḥ /
MBh, 1, 89, 55.20 bhūmiṃ yūpasahasrāṅkāṃ kaṇvāya bahudakṣiṇām /
MBh, 1, 92, 24.8 īje ca bahubhiḥ satraiḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 1, 94, 60.1 agnihotraṃ trayo vedā yajñāśca sahadakṣiṇāḥ /
MBh, 1, 106, 5.1 tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ /
MBh, 1, 112, 9.1 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ /
MBh, 1, 124, 19.4 pradadau dakṣiṇāṃ rājā droṇasya ca kṛpasya ca //
MBh, 1, 128, 1.4 gurvarthaṃ dakṣiṇākāle prāpte 'manyata vai guruḥ /
MBh, 1, 128, 1.9 icchāmi dattāṃ sahitair mahyaṃ paramadakṣiṇām /
MBh, 1, 128, 1.12 droṇaḥ sarvān aśeṣeṇa dakṣiṇārthaṃ mahīpate //
MBh, 1, 128, 2.2 paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā //
MBh, 1, 144, 16.2 rājasūyāśvamedhādyaiḥ kratubhir bhūridakṣiṇaiḥ //
MBh, 1, 154, 18.4 guruśuśrūṣaṇaṃ caiva tathaiva gurudakṣiṇām //
MBh, 1, 157, 16.29 rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ /
MBh, 1, 175, 12.1 rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ /
MBh, 1, 176, 13.4 nānājanapadādhīśā yajvāno bhūridakṣiṇāḥ /
MBh, 1, 199, 25.16 grāmamukhyāśca viprebhyo dīyantāṃ sahadakṣiṇāḥ /
MBh, 1, 199, 25.43 rājasūyādibhir yajñaiḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 1, 215, 11.19 īje sa ca mahāsatraiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 1, 215, 11.94 yathāvidhi yathākālaṃ yathoktaṃ bahudakṣiṇam /
MBh, 2, 5, 86.3 dakṣiṇāstvaṃ dadāsyeṣāṃ nityaṃ svargāpavargadāḥ //
MBh, 2, 5, 88.2 guṇavanti guṇopetāstavādhyakṣaṃ sadakṣiṇam //
MBh, 2, 6, 12.4 juṣṭāṃ munigaṇaiḥ śāntair vedayajñaiḥ sadakṣiṇaiḥ /
MBh, 2, 7, 20.1 yajñāśca dakṣiṇāścaiva grahāḥ stobhāśca sarvaśaḥ /
MBh, 2, 8, 24.2 iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ //
MBh, 2, 11, 61.3 rājasūye 'bhiṣiktastu samāptavaradakṣiṇe //
MBh, 2, 31, 24.1 viśrāntāste tato 'paśyan bhūmipā bhūridakṣiṇam /
MBh, 2, 32, 6.2 dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat /
MBh, 2, 32, 18.1 yathā devāstathā viprā dakṣiṇānnamahādhanaiḥ /
MBh, 2, 38, 26.1 iṣṭaṃ dattam adhītaṃ ca yajñāśca bahudakṣiṇāḥ /
MBh, 2, 49, 3.1 dakṣiṇārthaṃ samānītā rājabhiḥ kāṃsyadohanāḥ /
MBh, 2, 49, 12.1 abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam /
MBh, 3, 13, 21.1 turāyaṇādibhir deva kratubhir bhūridakṣiṇaiḥ /
MBh, 3, 16, 23.1 evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ /
MBh, 3, 31, 16.2 etair api mahāyajñair iṣṭaṃ te bhūridakṣiṇaiḥ //
MBh, 3, 34, 75.2 sarvaṃ tannudate paścād yajñair vipuladakṣiṇaiḥ //
MBh, 3, 43, 16.1 pārthivaiḥ sumahābhāgair yajvabhir bhūridakṣiṇaiḥ /
MBh, 3, 54, 36.2 anyaiśca kratubhir dhīmān bahubhiścāptadakṣiṇaiḥ //
MBh, 3, 61, 13.1 aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ /
MBh, 3, 78, 5.1 īje ca vividhair yajñair vidhivat svāptadakṣiṇaiḥ /
MBh, 3, 80, 40.1 agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ /
MBh, 3, 80, 116.3 dīrghasattram upāsante dakṣiṇābhir yatavratāḥ //
MBh, 3, 85, 10.2 ayajat tāta bahubhiḥ kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 86, 6.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 3, 88, 6.2 śataṃ śatasahasrāṇi sahasraśatadakṣiṇāḥ //
MBh, 3, 93, 18.1 yasya yajño babhūveha bahvanno bahudakṣiṇaḥ /
MBh, 3, 93, 21.1 tatra vai dakṣiṇākāle brahmaghoṣo divaṃ gataḥ /
MBh, 3, 94, 1.2 tataḥ samprasthito rājā kaunteyo bhūridakṣiṇaḥ /
MBh, 3, 114, 18.2 saparvatavanoddeśā dakṣiṇā vai svayambhuvā //
MBh, 3, 121, 2.2 iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ //
MBh, 3, 121, 7.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 3, 121, 10.2 na sā śakyā tu saṃkhyātuṃ dakṣiṇā dakṣiṇāvataḥ //
MBh, 3, 126, 5.2 so 'yajat pṛthivīpāla kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 126, 6.2 anyaiś ca kratubhir mukhyair vividhair āptadakṣiṇaiḥ //
MBh, 3, 126, 34.2 teneṣṭaṃ vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ //
MBh, 3, 134, 12.2 ṣaḍādhāne dakṣiṇām āhur eke ṣaḍ eveme ṛtavaḥ kālacakram /
MBh, 3, 162, 7.1 pūjayāmāsa caivātha vidhivad bhūridakṣiṇaḥ /
MBh, 3, 164, 35.2 mātalir hayaśāstrajño yathāvad bhūridakṣiṇaḥ //
MBh, 3, 164, 53.1 tatrāhaṃ devagandharvaiḥ sahito bhūridakṣiṇa /
MBh, 3, 187, 8.1 mayā kratuśatair iṣṭaṃ bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 3, 191, 18.4 saraścedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam /
MBh, 3, 241, 25.1 rājasūyaṃ kratuśreṣṭhaṃ samāptavaradakṣiṇam /
MBh, 3, 243, 23.3 pūjayāmāsa viprendrān kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 250, 7.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno jayaḥ pratīcīṃ yamajāvudīcīm /
MBh, 3, 266, 22.2 diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ //
MBh, 3, 281, 18.1 yamastu taṃ tathā baddhvā prayāto dakṣiṇāmukhaḥ /
MBh, 4, 27, 14.2 kratavaśca bhaviṣyanti bhūyāṃso bhūridakṣiṇāḥ //
MBh, 4, 67, 18.2 samastākṣauhiṇīpālā yajvāno bhūridakṣiṇāḥ /
MBh, 5, 27, 11.2 anvāhāryeṣūttamadakṣiṇeṣu tathārūpaṃ karma vikhyāyate te //
MBh, 5, 58, 19.1 yajadhvaṃ vipulair yajñair viprebhyo datta dakṣiṇāḥ /
MBh, 5, 62, 5.1 tato rājanmahāyajñair vividhair bhūridakṣiṇaiḥ /
MBh, 5, 85, 8.1 māyaiṣātattvam evaitacchadmaitad bhūridakṣiṇa /
MBh, 5, 104, 21.1 dakṣiṇāṃ kāṃ prayacchāmi bhavate gurukarmaṇi /
MBh, 5, 104, 21.2 dakṣiṇābhir upetaṃ hi karma sidhyati mānavam //
MBh, 5, 104, 22.1 dakṣiṇānāṃ hi sṛṣṭānām apavargeṇa bhujyate /
MBh, 5, 104, 22.2 svarge kratuphalaṃ sadbhir dakṣiṇā śāntir ucyate /
MBh, 5, 107, 1.3 gurave dakṣiṇā dattā dakṣiṇetyucyate 'tha dik //
MBh, 5, 107, 1.3 gurave dakṣiṇā dattā dakṣiṇetyucyate 'tha dik //
MBh, 5, 112, 12.2 tam āha bhagavān kāṃ te dadāni gurudakṣiṇām //
MBh, 5, 117, 20.1 gālavo 'pi suparṇena saha niryātya dakṣiṇām /
MBh, 5, 121, 1.2 sadbhir āropitaḥ svargaṃ pārthivair bhūridakṣiṇaiḥ /
MBh, 5, 139, 44.1 dakṣiṇā tvasya yajñasya dhṛṣṭadyumnaḥ pratāpavān /
MBh, 5, 149, 84.1 caritabrahmacaryāste somapā bhūridakṣiṇāḥ /
MBh, 5, 153, 26.2 tataḥ senāpatiṃ cakre vidhivad bhūridakṣiṇam /
MBh, 5, 192, 12.1 daivatāni ca sarvāṇi pūjyantāṃ bhūridakṣiṇaiḥ /
MBh, 6, 7, 17.2 sametya vividhair yajñair yajante 'nekadakṣiṇaiḥ //
MBh, 6, 16, 35.2 akṣauhiṇīnāṃ patayo yajvāno bhūridakṣiṇāḥ //
MBh, 6, 117, 23.2 sarvaṃ duryodhanasyārthe tyaktaṃ me bhūridakṣiṇa /
MBh, 7, 9, 61.1 daśāśvamedhān ājahre svannapānāptadakṣiṇān /
MBh, 7, 9, 62.1 pibantyo dakṣiṇāṃ yasya gaṅgāsrotaḥ samāpiban /
MBh, 7, 16, 23.2 maurvīmekhalino vīrāḥ sahasraśatadakṣiṇāḥ //
MBh, 7, 16, 25.1 brahmacaryaśrutimukhaiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 7, 55, 21.2 sahasradakṣiṇānāṃ ca yā gatistām avāpnuhi //
MBh, 7, 58, 17.2 alaṃkṛtaṃ cāśvaśataṃ vāsāṃsīṣṭāśca dakṣiṇāḥ //
MBh, 7, 117, 44.1 pariśrānto yudhāṃ śreṣṭhaḥ samprāpto bhūridakṣiṇam /
MBh, 7, 117, 52.1 sa siṃha iva mātaṅgaṃ vikarṣan bhūridakṣiṇaḥ /
MBh, 7, 118, 32.1 nihataṃ pāṇḍuputreṇa pramattaṃ bhūridakṣiṇam /
MBh, 7, 119, 19.1 sa tena varadānena labdhavān bhūridakṣiṇam /
MBh, 7, 164, 52.1 jitvā ca bahubhir yajñair yakṣyadhvaṃ bhūridakṣiṇaiḥ /
MBh, 8, 23, 46.1 yad eva vyāhṛtaṃ pūrvaṃ bhavatā bhūridakṣiṇa /
MBh, 8, 49, 94.2 sa rājasūyaś ca samāptadakṣiṇaḥ sabhā ca divyā bhavato mamaujasā //
MBh, 9, 4, 26.1 iṣṭaṃ me bahubhir yajñair dattā vipreṣu dakṣiṇāḥ /
MBh, 9, 34, 29.2 dadau dvijebhyaḥ kratudakṣiṇāśca yadupravīro halabhṛt pratītaḥ //
MBh, 9, 40, 4.1 tatreśvaram ayācanta dakṣiṇārthaṃ manīṣiṇaḥ /
MBh, 9, 48, 3.1 nirargalān sajārūthyān sarvān vividhadakṣiṇān /
MBh, 9, 48, 8.3 pradadau dakṣiṇārthaṃ ca pṛthivīṃ vai sasāgarām //
MBh, 10, 9, 37.2 avāptāḥ kratavo mukhyā bahavo bhūridakṣiṇāḥ //
MBh, 12, 8, 34.1 sa tvāṃ dravyamayo yajñaḥ samprāptaḥ sarvadakṣiṇaḥ /
MBh, 12, 12, 19.2 māṃ yakṣyantīti śāntātmā yajñair vividhadakṣiṇaiḥ //
MBh, 12, 14, 11.1 yajatāṃ vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ /
MBh, 12, 18, 24.2 eteṣu dakṣiṇā dattā dāvāgnāviva durhutam //
MBh, 12, 18, 35.1 agnyādheyāni gurvarthān kratūn sapaśudakṣiṇān /
MBh, 12, 20, 5.1 tasmāt pārtha mahāyajñair yajasva bahudakṣiṇaiḥ /
MBh, 12, 22, 13.1 sa tvaṃ yajñair mahārāja yajasva bahudakṣiṇaiḥ /
MBh, 12, 25, 8.1 bhrātṝṃśca sarvān kratubhiḥ saṃyojya bahudakṣiṇaiḥ /
MBh, 12, 26, 32.2 vittatyāgaṃ dakṣiṇānāṃ ca yajñe samyag jñānaṃ pāvanānīti vidyāt //
MBh, 12, 29, 20.2 devānmanuṣyān gandharvān atyaricyanta dakṣiṇāḥ //
MBh, 12, 29, 29.2 ījāno vitate yajñe dakṣiṇām atyakālayat //
MBh, 12, 29, 30.2 gavāṃ sahasrānucaraṃ dakṣiṇām atyakālayat //
MBh, 12, 29, 31.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 12, 29, 32.2 devānmanuṣyān gandharvān atyaricyanta dakṣiṇāḥ //
MBh, 12, 29, 58.2 ījāno vitate yajñe dakṣiṇām atyakālayat //
MBh, 12, 29, 62.1 bhūridakṣiṇam ikṣvākuṃ yajamānaṃ bhagīratham /
MBh, 12, 29, 66.2 sahasraṃ vāraṇān haimān dakṣiṇām atyakālayat //
MBh, 12, 29, 95.2 ityambarīṣaṃ nābhāgam anvamodanta dakṣiṇāḥ //
MBh, 12, 29, 110.2 dakṣiṇām adadad rājā vājimedhamahāmakhe //
MBh, 12, 31, 44.1 tata iṣṭvā mahāyajñair bahubhir bhūridakṣiṇaiḥ /
MBh, 12, 35, 13.1 dakṣiṇānām adānaṃ ca brāhmaṇasvābhimarśanam /
MBh, 12, 40, 17.1 pūjayāmāsa tāṃścāpi vidhivad bhūridakṣiṇaḥ /
MBh, 12, 49, 56.2 dakṣiṇām aśvamedhānte kaśyapāyādadat tataḥ //
MBh, 12, 56, 42.1 vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa /
MBh, 12, 59, 72.2 upāyaścārthalipsā ca vividhā bhūridakṣiṇāḥ //
MBh, 12, 60, 37.2 pūrṇapātramayīm āhuḥ pākayajñasya dakṣiṇām //
MBh, 12, 60, 38.2 aindrāgnena vidhānena dakṣiṇām iti naḥ śrutam //
MBh, 12, 63, 18.1 samānīya yathāpāṭhaṃ viprebhyo dattadakṣiṇaḥ /
MBh, 12, 65, 21.1 dakṣiṇā sarvayajñānāṃ dātavyā bhūtim icchatā /
MBh, 12, 68, 22.1 na yajñāḥ sampravarteran vidhivat svāptadakṣiṇāḥ /
MBh, 12, 78, 10.1 nānāptadakṣiṇair yajñair yajante viṣaye mama /
MBh, 12, 80, 7.2 yad idaṃ vedavacanaṃ dakṣiṇāsu vidhīyate /
MBh, 12, 80, 11.1 yajñāṅgaṃ dakṣiṇāstāta vedānāṃ paribṛṃhaṇam /
MBh, 12, 80, 11.2 na mantrā dakṣiṇāhīnāstārayanti kathaṃcana //
MBh, 12, 92, 33.1 yadāptadakṣiṇair yajñair yajate śraddhayānvitaḥ /
MBh, 12, 97, 21.1 sarājakāni rāṣṭrāṇi nābhāgo dakṣiṇāṃ dadau /
MBh, 12, 98, 9.1 sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ /
MBh, 12, 98, 10.2 ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ //
MBh, 12, 99, 14.2 kāni yajñe havīṃṣyatra kim ājyaṃ kā ca dakṣiṇā /
MBh, 12, 99, 26.2 ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ //
MBh, 12, 127, 10.1 aśvamedhaiśca yaṣṭavyaṃ bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 12, 149, 103.1 svakāryadakṣiṇau rājan gṛdhro jambuka eva ca /
MBh, 12, 156, 25.1 upaiti satyād dānaṃ hi tathā yajñāḥ sadakṣiṇāḥ /
MBh, 12, 159, 3.1 anyatra dakṣiṇā yā tu deyā bharatasattama /
MBh, 12, 159, 4.2 brāhmaṇāścaiva yajñāśca sahānnāḥ sahadakṣiṇāḥ //
MBh, 12, 159, 21.1 prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām /
MBh, 12, 159, 22.2 anāptadakṣiṇair yajñair na yajeta kathaṃcana //
MBh, 12, 159, 23.1 prajāḥ paśūṃśca svargaṃ ca hanti yajño hyadakṣiṇaḥ /
MBh, 12, 165, 18.1 ratnarāśīn vinikṣipya dakṣiṇārthe sa bhārata /
MBh, 12, 194, 15.1 kṛtsnastu mantro vidhivat prayukto yajñā yathoktāstvatha dakṣiṇāśca /
MBh, 12, 234, 28.2 gurave dakṣiṇāṃ dattvā samāvarted yathāvidhi //
MBh, 12, 236, 22.3 sadyaskārāṃ nirūpyeṣṭiṃ sarvavedasadakṣiṇām //
MBh, 12, 237, 26.1 dānaṃ hi bhūtābhayadakṣiṇāyāḥ sarvāṇi dānānyadhitiṣṭhatīha /
MBh, 12, 243, 4.1 iṣṭīśca vividhāḥ prāpya kratūṃścaivāptadakṣiṇān /
MBh, 12, 254, 29.1 loke yaḥ sarvabhūtebhyo dadātyabhayadakṣiṇām /
MBh, 12, 254, 29.2 sa sarvayajñair ījānaḥ prāpnotyabhayadakṣiṇām /
MBh, 12, 255, 31.1 svayaṃ yūpān upādāya yajante svāptadakṣiṇaiḥ /
MBh, 12, 260, 28.1 yajñaṃ vahanti sambhūya sahartvigbhiḥ sadakṣiṇaiḥ /
MBh, 12, 306, 19.2 svavedadakṣiṇāyātha vimarde mātulena ha //
MBh, 12, 308, 160.2 pṛthivī dakṣiṇā yasya so 'śvamedho na vidyate //
MBh, 12, 311, 25.1 gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ /
MBh, 12, 313, 16.1 vedān adhītya niyato dakṣiṇām apavarjya ca /
MBh, 12, 327, 53.2 yūyaṃ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ /
MBh, 13, 2, 16.1 sudakṣiṇo madhuravāg anasūyur jitendriyaḥ /
MBh, 13, 7, 6.2 anuvrajed upāsīta sa yajñaḥ pañcadakṣiṇaḥ //
MBh, 13, 7, 12.2 dadyād atithipūjārthaṃ sa yajñaḥ pañcadakṣiṇaḥ //
MBh, 13, 14, 21.1 samudrā dakṣiṇā stobhā ṛkṣāṇi pitaro grahāḥ /
MBh, 13, 15, 22.1 chandāṃsi dīkṣā yajñāśca dakṣiṇāḥ pāvako haviḥ /
MBh, 13, 15, 34.1 vedā yajñāśca somaśca dakṣiṇā pāvako haviḥ /
MBh, 13, 16, 60.1 yajatāṃ yajñakāmānāṃ yajñair vipuladakṣiṇaiḥ /
MBh, 13, 18, 48.1 brahmā śakro māruto brahma satyaṃ vedā yajñā dakṣiṇā vedavāhāḥ /
MBh, 13, 57, 30.1 sadakṣiṇāṃ kāñcanacāruśṛṅgīṃ kāṃsyopadohāṃ draviṇottarīyām /
MBh, 13, 58, 20.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 59, 19.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 60, 5.2 etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ //
MBh, 13, 61, 7.1 ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ /
MBh, 13, 61, 70.1 agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ /
MBh, 13, 65, 21.2 bhagavan kṛtakāmāḥ smo yakṣyāmastvāptadakṣiṇaiḥ /
MBh, 13, 71, 12.1 kīdṛśī dakṣiṇā caiva gopradāne viśiṣyate /
MBh, 13, 73, 7.1 suvarṇaṃ dakṣiṇām āhur gopradāne mahādyute /
MBh, 13, 73, 7.2 suvarṇaṃ paramaṃ hyuktaṃ dakṣiṇārtham asaṃśayam //
MBh, 13, 73, 8.2 suvarṇaṃ dakṣiṇāṃ dattvā tāvad dviguṇam ucyate //
MBh, 13, 73, 9.1 suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā /
MBh, 13, 73, 10.2 eṣā me dakṣiṇā proktā samāsena mahādyute //
MBh, 13, 76, 35.2 yajñān samuddiśya ca dakṣiṇārthe lokān vijetuṃ paramāṃ ca kīrtim //
MBh, 13, 78, 2.1 loke 'smin dakṣiṇānāṃ ca sarvāsāṃ vayam uttamāḥ /
MBh, 13, 83, 5.1 vedopaniṣade caiva sarvakarmasu dakṣiṇā /
MBh, 13, 83, 6.1 tatra śrutistu paramā suvarṇaṃ dakṣiṇeti vai /
MBh, 13, 83, 8.2 kasmācca dakṣiṇārthaṃ tad yajñakarmasu śasyate //
MBh, 13, 83, 9.2 paramaṃ dakṣiṇārthe ca tad bravīhi pitāmaha //
MBh, 13, 90, 13.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
MBh, 13, 90, 39.1 saṃbhojanī nāma piśācadakṣiṇā sā naiva devānna pitṝn upaiti /
MBh, 13, 90, 40.2 tathā dattaṃ nartane gāyane ca yāṃ cānṛce dakṣiṇām āvṛṇoti //
MBh, 13, 90, 41.1 ubhau hinasti na bhunakti caiṣā yā cānṛce dakṣiṇā dīyate vai /
MBh, 13, 94, 8.2 dakṣiṇārthe 'tha ṛtvigbhyo dattaḥ putro nijaḥ kila //
MBh, 13, 100, 11.1 dakṣiṇāyāṃ yamāyeha pratīcyāṃ varuṇāya ca /
MBh, 13, 101, 12.2 niṣasādāsane paścād vidhivad bhūridakṣiṇaḥ //
MBh, 13, 106, 22.2 sahasraṃ niṣkakaṇṭhānām adadaṃ dakṣiṇām aham //
MBh, 13, 106, 24.2 dakṣiṇābhiḥ pravṛttābhir mama nāgāṃ ca tatkṛte //
MBh, 13, 106, 31.1 ekādaśāhair ayajaṃ sadakṣiṇair dvirdvādaśāhair aśvamedhaiśca deva /
MBh, 13, 107, 25.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
MBh, 13, 107, 72.2 prākśirāstu svaped vidvān athavā dakṣiṇāśirāḥ //
MBh, 13, 107, 144.2 yaṣṭavyaṃ ca yathāśakti yajñair vividhadakṣiṇaiḥ /
MBh, 13, 110, 127.1 dakṣiṇāyāṃ tu raktābhe adhastānnīlamaṇḍale /
MBh, 13, 116, 20.1 sarvabhūteṣu yo vidvān dadātyabhayadakṣiṇām /
MBh, 13, 119, 22.1 rājaputrasukhaṃ prāpya ṛtūṃścaivāptadakṣiṇān /
MBh, 13, 129, 49.2 somayajñābhyanujñānaṃ pañcamī yajñadakṣiṇā //
MBh, 13, 130, 27.1 sarvabhūteṣu yaḥ samyag dadātyabhayadakṣiṇām /
MBh, 13, 131, 35.1 dadāti yajate yajñaiḥ saṃskṛtair āptadakṣiṇaiḥ /
MBh, 13, 139, 1.2 imāṃ bhūmiṃ brāhmaṇebhyo ditsur vai dakṣiṇāṃ purā /
MBh, 13, 139, 12.2 bhāryārthe sa ca jagrāha vidhivad bhūridakṣiṇa //
MBh, 13, 144, 31.2 padātir utpathenaiva prādhāvad dakṣiṇāmukhaḥ //
MBh, 13, 152, 6.1 yajasva vividhair yajñair bahvannaiḥ svāptadakṣiṇaiḥ /
MBh, 14, 2, 3.1 yajasva vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 14, 3, 17.1 pṛthivī dakṣiṇā cātra vidhiḥ prathamakalpikaḥ /
MBh, 14, 9, 4.2 maruttam āhur maghavan yakṣyamāṇaṃ mahāyajñenottamadakṣiṇena /
MBh, 14, 13, 13.1 yo māṃ prayatate hantuṃ yajñair vividhadakṣiṇaiḥ /
MBh, 14, 13, 18.1 tasmāt tvam api taṃ kāmaṃ yajñair vividhadakṣiṇaiḥ /
MBh, 14, 13, 19.2 anyaiśca vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ //
MBh, 14, 13, 21.1 sa tvam iṣṭvā mahāyajñaiḥ samṛddhair āptadakṣiṇaiḥ /
MBh, 14, 25, 14.3 prāṇastotro 'pānaśastraḥ sarvatyāgasudakṣiṇaḥ //
MBh, 14, 25, 15.2 kṛtapraśāstā tacchāstram apavargo 'sya dakṣiṇā //
MBh, 14, 43, 9.2 dakṣiṇānāṃ tathā yajño vedānām ṛṣayastathā //
MBh, 14, 55, 21.2 dakṣiṇā paritoṣo vai gurūṇāṃ sadbhir ucyate /
MBh, 14, 90, 14.1 evam eva mahārāja dakṣiṇāṃ triguṇāṃ kuru /
MBh, 14, 90, 15.1 trīn aśvamedhān atra tvaṃ samprāpya bahudakṣiṇān /
MBh, 14, 91, 11.1 aśvamedhe mahāyajñe pṛthivī dakṣiṇā smṛtā /
MBh, 14, 91, 19.2 koṭikoṭikṛtāṃ prādād dakṣiṇāṃ triguṇāṃ kratoḥ //
MBh, 14, 93, 78.1 na rājasūyair bahubhir iṣṭvā vipuladakṣiṇaiḥ /
MBh, 14, 94, 4.1 devarājaḥ sahasrākṣaḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 15, 10, 8.2 tathaivālaṃkṛtaḥ kāle tiṣṭhethā bhūridakṣiṇaḥ /
MBh, 15, 12, 22.1 etat sarvaṃ yathānyāyaṃ kurvīthā bhūridakṣiṇa /
MBh, 15, 15, 24.1 vṛttaṃ samanuyātyeṣa dharmātmā bhūridakṣiṇaḥ /
MBh, 15, 20, 6.1 sa śrāddhayajño vavṛdhe bahugodhanadakṣiṇaḥ /
MBh, 15, 20, 16.2 naṭanartakalāsyāḍhyaṃ bahvannarasadakṣiṇam //
MBh, 18, 2, 47.2 kṣātradharmaparāḥ prājñā yajvāno bhūridakṣiṇāḥ //
MBh, 18, 5, 28.1 tato dvijātīn sarvāṃs tān dakṣiṇābhir atoṣayat /
Manusmṛti
ManuS, 3, 141.1 sambhojanī sābhihitā paiśācī dakṣiṇā dvijaiḥ /
ManuS, 3, 143.2 viduṣe dakṣiṇāṃ dattvā vidhivat pretya ceha ca //
ManuS, 4, 247.2 sarvataḥ pratigṛhṇīyāt madhv athābhayadakṣiṇām //
ManuS, 6, 38.1 prājāpatyaṃ nirupyeṣṭiṃ sarvavedasadakṣiṇām /
ManuS, 7, 79.1 yajeta rājā kratubhir vividhair āptadakṣiṇaiḥ /
ManuS, 8, 207.1 dakṣiṇāsu ca dattāsu svakarma parihāpayan /
ManuS, 8, 208.1 yasmin karmaṇi yās tu syur uktāḥ pratyaṅgadakṣiṇāḥ /
ManuS, 8, 303.2 sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam //
ManuS, 8, 306.2 yajate 'har ahar yajñaiḥ sahasraśatadakṣiṇaiḥ //
ManuS, 8, 349.1 ātmanaś ca paritrāṇe dakṣiṇānāṃ ca saṃgare /
ManuS, 11, 3.1 etebhyo hi dvijāgryebhyo deyam annaṃ sadakṣiṇam /
ManuS, 11, 4.2 brāhmaṇān vedaviduṣo yajñārthaṃ caiva dakṣiṇām //
ManuS, 11, 38.1 prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām /
ManuS, 11, 39.2 na tv alpadakṣiṇair yajñair yajeteha kathaṃcana //
ManuS, 11, 40.2 hanty alpadakṣiṇo yajñas tasmān nālpadhano yajet //
Rāmāyaṇa
Rām, Bā, 13, 37.1 udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā /
Rām, Bā, 52, 23.1 darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ /
Rām, Bā, 74, 25.2 yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe //
Rām, Ay, 4, 12.2 annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ //
Rām, Ay, 32, 7.1 yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ /
Rām, Ay, 69, 19.1 saṃśrutya ca tapasvibhyaḥ sattre vai yajñadakṣiṇām /
Rām, Ay, 98, 31.1 dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ /
Rām, Ki, 5, 5.2 dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ //
Rām, Ki, 63, 20.2 sa dadātviha naḥ śīghraṃ puṇyām abhayadakṣiṇām //
Rām, Su, 25, 21.2 uṣṭreṇa kumbhakarṇaśca prayāto dakṣiṇāṃ diśam //
Rām, Yu, 23, 24.1 agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ /
Rām, Yu, 116, 82.2 śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān //
Rām, Utt, 1, 22.1 dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām /
Rām, Utt, 89, 6.2 īje kratubhir anyaiśca sa śrīmān āptadakṣiṇaiḥ //
Vaiśeṣikasūtra
VaiśSū, 2, 2, 17.0 tathā dakṣiṇā pratīcyudīcī ca //
Amarakośa
AKośa, 2, 415.1 sarvavedāḥ sa yeneṣṭo yāgaḥ sarvasvadakṣiṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 63.1 dadyāt sadakṣiṇaṃ bālaṃ naigameṣaṃ ca pūjayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 14.2 śrutvedaṃ nṛpatir yajñair īje niḥsaṃkhyadakṣiṇaiḥ //
BKŚS, 15, 109.2 gurave dātum icchāmaḥ kāṅkṣitāṃ dakṣiṇām iti //
BKŚS, 15, 111.1 tair uktam aparā kācid dakṣiṇā mṛgyatām iti /
BKŚS, 15, 112.2 tadā kruddhena guruṇā yācitā dakṣiṇām imām //
BKŚS, 15, 115.1 kuberasyāpi kiṃ nāsti tena te gurudakṣiṇām /
BKŚS, 17, 25.2 kākatālīyam ity uktvā gata eva sadakṣiṇaḥ //
BKŚS, 20, 58.2 samastās tarpitā yena dakṣiṇābhir dvijātayaḥ //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
Divyāvadāna
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 1, 231.0 āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 272.0 asmākaṃ ca nāmnā dakṣiṇāṃ deśaya //
Divyāv, 1, 323.0 te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 349.0 āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 363.0 sa kathayati tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 377.0 te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 7, 101.0 tato bhagavatā kroḍamallakasya nāmnā dakṣiṇā ādiṣṭā //
Divyāv, 7, 103.0 tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 106.0 vayaṃ tathā kariṣyāmo yathā śvo bhagavān devasyaiva nāmnā dakṣiṇāmādiśatīti //
Divyāv, 7, 116.0 tato rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā na mama nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ //
Divyāv, 7, 116.0 tato rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā na mama nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ //
Divyāv, 7, 117.0 tato bhagavatā rājñaḥ prasenajitaḥ kauśalasya nāmnā dakṣiṇā ādiṣṭā //
Divyāv, 7, 119.0 athāyuṣmānānando bhagavantamidamavocat bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāmnā dakṣiṇāmādiṣṭā //
Divyāv, 7, 120.0 nābhijānāmi kadācidevaṃrūpāṃ dakṣiṇāmādiṣṭapūrvām //
Divyāv, 8, 113.0 asmākaṃ cāpyatītakālagatānām uddiśya dānāni dattvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet idaṃ tayor yatra tatropapannayorgacchator anugacchatviti //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Harivaṃśa
HV, 9, 38.2 tasya putraśataṃ tv āsīd ikṣvākor bhūridakṣiṇam //
HV, 20, 22.2 samājahre rājasūyaṃ sahasraśatadakṣiṇam //
HV, 20, 25.1 dakṣiṇām adadāt somas trīṃl lokān iti naḥ śrutam /
HV, 21, 1.3 tejasvī dānaśīlaś ca yajvā vipuladakṣiṇaḥ //
HV, 23, 125.1 anapatyo 'bhavad rājā yajvā vipuladakṣiṇaḥ /
HV, 23, 126.1 dakṣiṇārthaṃ hi sā dattā saṃvartāya mahātmane /
HV, 23, 146.1 sarve yajñā mahābāho tasyāsan bhūridakṣiṇāḥ /
HV, 24, 8.2 akrūraḥ suṣuve tasmāc chvaphalkād bhūridakṣiṇaḥ //
HV, 26, 2.2 mahākratubhir īje yo vividhair āptadakṣiṇaiḥ //
HV, 26, 4.1 āsīc caitrarathir vīro yajvā vipuladakṣiṇaḥ /
HV, 28, 38.2 akrūro 'tha mahābhāgo yajvā vipuladakṣiṇaḥ //
HV, 29, 27.2 bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ //
Kirātārjunīya
Kir, 18, 27.1 dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ tattvataḥ śivakarīm aviditvā /
Kūrmapurāṇa
KūPur, 1, 8, 12.3 yajñaśca dakṣiṇā caiva yābhyāṃ saṃvardhitaṃ jagat //
KūPur, 1, 8, 13.1 yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire /
KūPur, 1, 11, 124.1 dakṣiṇā dahanā dāhyā sarvabhūtanamaskṛtā /
KūPur, 1, 16, 11.1 sa labdhvā paramaṃ jñānaṃ dattvā ca gurudakṣiṇām /
KūPur, 1, 21, 9.2 dakṣiṇāparayo rājā yaduṃ jyeṣṭhaṃ nyayojayat /
KūPur, 2, 19, 2.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
KūPur, 2, 21, 23.2 paiśācī dakṣiṇā sā hi naivāmutra phalapradā //
KūPur, 2, 22, 14.1 dakṣiṇāpravaṇaṃ snigdhaṃ vibhaktaṃ śubhalakṣaṇam /
KūPur, 2, 22, 24.1 dakṣiṇāmukhayuktāni pitṝṇām āsanāni ca /
KūPur, 2, 22, 24.2 dakṣiṇāgraikadarbhāṇi prokṣitāni tilodakaiḥ //
KūPur, 2, 22, 41.1 apasavyaṃ tataḥ kṛtvā pitṝṇāṃ dakṣiṇāmukhaḥ /
KūPur, 2, 22, 50.1 maṇḍalaṃ caturasraṃ vā dakṣiṇāvanataṃ śubham /
Liṅgapurāṇa
LiPur, 1, 5, 19.1 dakṣiṇāsahitaṃ yajñamākūtiḥ suṣuve tathā /
LiPur, 1, 5, 19.2 dakṣiṇā janayāmāsa divyā dvādaśa putrikāḥ //
LiPur, 1, 24, 7.1 na tīrthaphalayogena kratubhir vāptadakṣiṇaiḥ /
LiPur, 1, 68, 23.2 mahākratubhir īje'sau vividhairāptadakṣiṇaiḥ //
LiPur, 1, 68, 24.2 atha caitraratho vīro yajvā vipuladakṣiṇaḥ //
LiPur, 1, 69, 25.1 tasyāḥ putraḥ smṛto 'krūraḥ śvaphalkādbhūridakṣiṇaḥ /
LiPur, 1, 70, 280.1 yajñaś ca dakṣiṇā caiva yamalau saṃbabhūvatuḥ /
LiPur, 1, 70, 280.2 yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire //
LiPur, 1, 84, 4.1 brāhmaṇān bhojayitvā ca dattvā śaktyā ca dakṣiṇām /
LiPur, 1, 84, 12.2 dattvā bhavāya viprebhyaḥ pradadyād dakṣiṇām api //
LiPur, 1, 85, 84.2 ājñaptaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam //
LiPur, 1, 85, 85.2 evaṃ ca dakṣiṇāsiddhaṃ mantraṃ siddhaṃ yatastataḥ //
LiPur, 1, 91, 62.1 na tathā tapasogreṇa na yajñairbhūridakṣiṇaiḥ /
LiPur, 1, 103, 5.2 sāvitrī vedamātā ca rajanī dakṣiṇā dyutiḥ //
LiPur, 1, 105, 16.1 yajñaś ca dakṣiṇāhīnaḥ kṛto yena mahītale /
LiPur, 2, 3, 74.1 manasā dhyāyitaṃ me syāddakṣiṇā munisattama /
LiPur, 2, 11, 5.1 saptatanturmahādevo rudrāṇī dakṣiṇā smṛtā /
LiPur, 2, 21, 79.1 agnihotraṃ ca vedāśca yajñāśca bahudakṣiṇāḥ /
LiPur, 2, 28, 83.1 dakṣiṇāṃ ca śataṃ sārdhaṃ tadardhaṃ vā pradāpayet /
LiPur, 2, 28, 94.2 śivārcakāya dātavyā dakṣiṇā svaguroḥ sadā //
LiPur, 2, 28, 95.1 dehārṇavaṃ ca sarveṣāṃ dakṣiṇā ca yathākramam /
LiPur, 2, 28, 96.1 bhojayecca vidhānena dakṣiṇāmapi dāpayet //
LiPur, 2, 30, 9.1 dakṣiṇā vidhinā kāryā tulābhāravadeva tu /
LiPur, 2, 32, 6.2 śivabhakte pradātavyā dakṣiṇā pūrvacoditā //
LiPur, 2, 35, 11.2 dakṣiṇā ca prakartavyā triṃśanniṣkā mahāmate //
LiPur, 2, 36, 8.2 tasyā viṃśatibhāgaṃ tu dakṣiṇā parikīrtitā //
LiPur, 2, 37, 16.1 dakṣiṇā ca pradātavyā pañcaniṣkeṇa bhūṣaṇam //
LiPur, 2, 38, 4.1 śivāya dadyādviprebhyo dakṣiṇāṃ ca pṛthakpṛthak /
LiPur, 2, 41, 9.2 dakṣiṇā caiva dātavyā yathāvittānusārataḥ //
LiPur, 2, 43, 11.1 dakṣiṇā ca pradātavyā yathāvibhavavistaram /
LiPur, 2, 45, 81.2 dāsīdāsagaṇaścaiva dātavyo dakṣiṇāmapi //
LiPur, 2, 45, 82.2 brāhmaṇānāṃ sahasraṃ ca bhojayecca sadakṣiṇam //
LiPur, 2, 47, 45.1 dakṣiṇā ca pradātavyā sahasrapaṇamuttamam /
LiPur, 2, 54, 6.1 brāhmaṇānāṃ sahasraṃ ca bhojayedvai sadakṣiṇam /
Matsyapurāṇa
MPur, 7, 19.2 bhuktyā tu dakṣiṇāṃ dadyādimaṃ mantramudīrayet //
MPur, 12, 57.1 ete vaivasvate vaṃśe rājāno bhūridakṣiṇāḥ /
MPur, 13, 12.2 dakṣasya yajñe vitate prabhūtavaradakṣiṇe /
MPur, 17, 50.2 satilaṃ nāmagotreṇa dadyācchaktyā ca dakṣiṇām //
MPur, 23, 22.2 trailokyaṃ dakṣiṇā tena ṛtvigbhyaḥ pratipāditam //
MPur, 43, 21.1 sarve yajñā mahārājñas tasyāsan bhūridakṣiṇāḥ /
MPur, 44, 11.1 evaṃ prācīmanvadahattataḥ sarvāṃ sa dakṣiṇām /
MPur, 44, 18.1 atha caitrarathivīro jajñe vipuladakṣiṇaḥ /
MPur, 44, 27.1 aśvamedhe dadau rājā brāhmaṇebhyastu dakṣiṇām /
MPur, 58, 3.1 dakṣiṇāvalayaḥ kālaḥ sthānamācārya eva ca /
MPur, 58, 48.2 dakṣiṇā rājaśārdūla varuṇakṣmāpaṇaṃ tataḥ //
MPur, 59, 15.3 dakṣiṇā ca punastadvaddeyā tatrāpi śaktitaḥ //
MPur, 69, 10.2 bhāryābhirvṛṣṇibhiścaiva bhūbhṛdbhir bhūridakṣiṇaiḥ //
MPur, 93, 59.2 dakṣiṇābhiḥ prayatnena pūjayedgatavismayaḥ //
MPur, 93, 62.2 suvarṇena samā kāryā yajamānena dakṣiṇā //
MPur, 93, 63.3 samantreṇaiva dātavyāḥ sarvāḥ sarvatra dakṣiṇāḥ //
MPur, 93, 82.1 tasmānna dakṣiṇāhīnaṃ kartavyaṃ bhūtimicchatā /
MPur, 93, 82.2 sampūrṇayā dakṣiṇayā yasmādeko'pi tuṣyati //
MPur, 93, 92.2 āhutībhiḥ prayatnena dakṣiṇābhistathaiva ca //
MPur, 93, 103.2 dātavyā yajamānena pūrvavaddakṣiṇāḥ pṛthak //
MPur, 93, 109.1 na kuryāddakṣiṇāhīnaṃ vittaśāṭhyena mānavaḥ /
MPur, 93, 111.2 yaṣṭāraṃ dakṣiṇāhīnaṃ nāsti yajñasamo ripuḥ //
MPur, 93, 113.3 dakṣiṇābhiḥ prayatnena na bahūnalpavittavān //
MPur, 93, 119.2 āhutībhiḥ prayatnena dakṣiṇābhiḥ phalena ca //
MPur, 96, 3.2 sadakṣiṇaṃ pāyasena bhojayecchaktito dvijān //
MPur, 100, 36.1 kartavyāḥ śaktito deyā viprebhyo dakṣiṇānagha /
MPur, 110, 19.1 vrataṃ dānaṃ tapastīrthaṃ yāgāḥ sarve sadakṣiṇāḥ /
MPur, 124, 47.2 dakṣiṇādiṅnivṛtto'sau viṣuvastho yadā raviḥ //
MPur, 145, 43.2 ṛtvijāṃ dakṣiṇāyāśca saṃyogo yajña ucyate //
MPur, 167, 28.1 kratubhiryajamānāśca samāptavaradakṣiṇān /
Nāradasmṛti
NāSmṛ, 2, 3, 8.2 labheta dakṣiṇābhāgaṃ sa tasmāt saṃprakalpitam //
NāSmṛ, 2, 5, 14.1 samāvṛttaś ca gurave pradāya gurudakṣiṇām /
Nāṭyaśāstra
NāṭŚ, 2, 62.1 pavitre brāhmaṇastambhe dātavyā dakṣiṇā ca gauḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 45.2, 4.0 yajāmi dakṣiṇāṃ dadāmi yenāmuṣmiṃlloke 'tra yad divyaṃ mānuṣaṃ sukham anubhavāmi //
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 17, 1.0 asmādevādityasamprayogād dakṣiṇādivyapadeśaḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 17.2 prajāpatiḥ sa jagrāha tayor jajñe sadakṣiṇaḥ /
ViPur, 1, 7, 18.1 yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire /
ViPur, 1, 13, 65.2 iyāja vividhair yajñair mahadbhir bhūridakṣiṇaiḥ //
ViPur, 3, 10, 13.1 gṛhītavidyo gurave dattvā ca gurudakṣiṇām /
ViPur, 3, 14, 25.2 pradāsyati dvijāgrebhyaḥ svalpālpāṃ vāpi dakṣiṇām //
ViPur, 3, 15, 44.2 susvadhetyāśiṣā yuktāṃ dadyācchaktyā ca dakṣiṇām //
ViPur, 3, 15, 45.1 dattvā ca dakṣiṇāṃ tebhyo vācayedvaiśvadevikān /
ViPur, 4, 1, 28.1 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ /
ViPur, 5, 21, 23.2 ūcaturvriyatāṃ yā te dātavyā gurudakṣiṇā //
ViPur, 6, 6, 38.2 khāṇḍikyāya na datteti mayā vai gurudakṣiṇā //
ViPur, 6, 6, 42.2 so 'haṃ te dātum icchāmi vṛṇuṣva gurudakṣiṇām //
ViPur, 6, 6, 47.3 uvāca kim avaśyaṃ tvaṃ dadāsi gurudakṣiṇām //
Viṣṇusmṛti
ViSmṛ, 1, 8.1 dakṣiṇāhṛdayo yogamahāmantramayo mahān /
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 21, 16.1 brāhmaṇāṃś ca svācāntān dattadakṣiṇāṃś cānuvrajya visarjayet //
ViSmṛ, 50, 31.1 hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
ViSmṛ, 96, 1.1 atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 16.2 kuryān mūtrapurīṣe ca rātrau ced dakṣiṇāmukhaḥ //
YāSmṛ, 1, 204.2 sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā //
YāSmṛ, 1, 244.1 dattvā tu dakṣiṇāṃ śaktyā svadhākāram udāharet /
YāSmṛ, 1, 306.2 kṛṣṇā gaur āyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ //
YāSmṛ, 1, 315.2 yajñāṃś caiva prakurvīta vidhivad bhūridakṣiṇān //
YāSmṛ, 1, 360.2 iṣṭaṃ syāt kratubhis tena samāptavaradakṣiṇaiḥ //
YāSmṛ, 3, 56.1 vanād gṛhād vā kṛtveṣṭiṃ sārvavedasadakṣiṇām /
Abhidhānacintāmaṇi
AbhCint, 2, 81.1 pūrvā prācī dakṣiṇāpācī pratīcī tu paścimā /
AbhCint, 2, 98.1 yamaḥ kṛtāntaḥ pitṛdakṣiṇāśāpretātpatirdaṇḍadharo 'rkasūnuḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 3.1 ājahārāśvamedhāṃstrīn gaṅgāyāṃ bhūridakṣiṇān /
BhāgPur, 2, 6, 25.1 nāmadheyāni mantrāśca dakṣiṇāśca vratāni ca /
BhāgPur, 2, 7, 2.1 jāto rucerajanayat suyamān suyajña ākūtisūnuramarān atha dakṣiṇāyām /
BhāgPur, 4, 1, 4.2 yā strī sā dakṣiṇā bhūter aṃśabhūtānapāyinī //
BhāgPur, 4, 1, 5.2 svāyambhuvo mudā yukto rucir jagrāha dakṣiṇām //
BhāgPur, 4, 8, 21.1 tathā manur vo bhagavān pitāmaho yam ekamatyā purudakṣiṇair makhaiḥ /
BhāgPur, 4, 9, 24.1 iṣṭvā māṃ yajñahṛdayaṃ yajñaiḥ puṣkaladakṣiṇaiḥ /
BhāgPur, 4, 12, 10.1 athāyajata yajñeśaṃ kratubhirbhūridakṣiṇaiḥ /
BhāgPur, 4, 19, 41.1 viprāḥ satyāśiṣastuṣṭāḥ śraddhayā labdhadakṣiṇāḥ /
BhāgPur, 10, 4, 39.2 tasya ca brahmagoviprāstapo yajñāḥ sadakṣiṇāḥ //
BhāgPur, 11, 5, 8.2 yajanty asṛṣṭānnavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ //
BhāgPur, 11, 12, 1.3 na svādhyāyas tapas tyāgo neṣṭāpūrtaṃ na dakṣiṇā //
BhāgPur, 11, 17, 37.2 gurave dakṣiṇāṃ dattvā snāyād gurvanumoditaḥ //
BhāgPur, 11, 19, 30.1 ko yajñaḥ kā ca dakṣiṇā puṃsaḥ kiṃ svid balaṃ śrīman /
BhāgPur, 11, 19, 39.2 dakṣiṇā jñānasaṃdeśaḥ prāṇāyāmaḥ paraṃ balam //
Bhāratamañjarī
BhāMañj, 1, 45.1 dakṣiṇāmāharāmīti bruvāṇamiti taṃ guruḥ /
BhāMañj, 1, 618.1 śarīramātraśeṣo 'haṃ gṛhāṇāstrāṇi dakṣiṇām /
BhāMañj, 1, 641.1 śiṣyo 'si cenmama kṣipraṃ dakṣiṇā dīyatāmiti /
BhāMañj, 1, 642.1 tatastaṃ dakṣiṇāṅguṣṭhaṃ yayāce dakṣiṇāṃ guruḥ /
BhāMañj, 5, 413.2 dadāmi dakṣiṇāṃ tubhyamityavocatpunaḥ punaḥ //
BhāMañj, 5, 421.1 purā yamena gurave dakṣiṇāyai niveditām /
BhāMañj, 12, 68.1 itaḥ sudakṣiṇasyaitāḥ priyāḥ kāmbojabhūpateḥ /
BhāMañj, 13, 56.1 avāpya vividhairyajñairyajasva bahudakṣiṇaiḥ /
BhāMañj, 13, 182.1 etattulyāni pāpāni yajñairvipuladakṣiṇaiḥ /
BhāMañj, 14, 114.2 taddakṣiṇārthī prayayau rājñaḥ pauṣasya mandiram //
BhāMañj, 14, 184.2 catuḥsamudrarasanāṃ pṛthivīṃ dakṣiṇāṃ dadau //
Garuḍapurāṇa
GarPur, 1, 5, 25.2 ruceryajño dakṣiṇābhūddakṣiṇāyāṃ ca yajñataḥ //
GarPur, 1, 5, 25.2 ruceryajño dakṣiṇābhūddakṣiṇāyāṃ ca yajñataḥ //
GarPur, 1, 18, 9.2 mātrāmudrājapadhyānaṃ dakṣiṇā cāhutiḥ stutiḥ //
GarPur, 1, 42, 24.2 dattvā vahneḥ pavitraṃ ca gurave dakṣiṇāṃ diśet //
GarPur, 1, 43, 42.1 evaṃ prārthya dvijān bhojya dattvā tebhyaśca dakṣiṇām /
GarPur, 1, 48, 97.2 ṛtvigbhyaśca pradātavyā dakṣiṇā caiva śaktitaḥ //
GarPur, 1, 98, 5.2 sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā //
GarPur, 1, 99, 24.2 dattvā ca dakṣiṇāṃ śaktyā svadhākāramudāharet //
GarPur, 1, 101, 12.2 kṛṣṇā gaurāyasaṃ chāga etā vai dakṣiṇāḥ kramāt /
GarPur, 1, 103, 1.3 vanādgṛhādvā kṛtveṣṭiṃ sarvavedasadakṣiṇām //
GarPur, 1, 119, 6.2 dadyāddvijātaye kumbhaṃ sahiraṇyaṃ sadakṣiṇam /
GarPur, 1, 130, 6.1 viprāṃśca dakṣiṇāṃ dattvā svayaṃ cātha payaḥ pibet /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 23.1 stokonmagnasphuritapulināṃ tvannivāsecchayeva drakṣyasyārāt kanakamukharāṃ dakṣiṇām añjanādreḥ /
Kathāsaritsāgara
KSS, 1, 2, 58.2 taddevaragṛhiṇyā me dattamasmai sadakṣiṇam //
KSS, 1, 4, 93.1 tato vyāḍīndradattābhyāṃ vijñapto dakṣiṇāṃ prati /
KSS, 1, 4, 94.2 ehi rājñaḥ sakhe nandādyācituṃ gurudakṣiṇām //
KSS, 1, 4, 103.1 praviśya svastikāraṃ ca vidhāya gurudakṣiṇām /
KSS, 1, 4, 118.1 ityuktaiva gate vyāḍau dātuṃ tāṃ gurudakṣiṇām /
KSS, 1, 4, 130.2 vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ //
KSS, 1, 5, 113.1 dakṣiṇātaḥ suvarṇasya lakṣaṃ tava bhaviṣyati /
KSS, 2, 4, 68.2 sarasvatyarcane so 'smindakṣiṇārthe praveśyatām //
KSS, 2, 5, 66.1 ityuktvā dhanadattaṃ te brāhmaṇāḥ kᄆptadakṣiṇam /
KSS, 2, 5, 173.1 tatraitya dakṣiṇālobhādetasyā eva pūjakaḥ /
KSS, 3, 3, 93.2 bhuktavadbhyo dadau nityaṃ dakṣiṇāṃ divyarūpadhṛt //
KSS, 3, 4, 59.2 āsannarākṣasā duṣṭā dakṣiṇāpyantakāśritā //
KSS, 4, 3, 82.1 maṅgalyapūrvāḥ svācāradakṣiṇā nartitāparāḥ /
Kālikāpurāṇa
KālPur, 55, 77.2 dakṣiṇāṃ gurave dadyātsuvarṇaṃ gāṃ tathā tilam //
Kṛṣiparāśara
KṛṣiPar, 1, 131.2 agneḥ pradakṣiṇaṃ kṛtvā bhūri dattvā ca dakṣiṇām //
Mātṛkābhedatantra
MBhT, 1, 7.2 athavā pūjayed devīṃ dakṣiṇāṃ kālikāṃ parām /
MBhT, 5, 15.1 gurave dakṣiṇāṃ dadyād yathāvibhavavistaraiḥ /
MBhT, 8, 19.2 dakṣiṇāntaṃ samācarya haviṣyāśī jitendriyaḥ //
MBhT, 8, 21.2 homasya dakṣiṇā kāryā tadā vighnair na lipyate //
MBhT, 9, 16.1 tatas tu dakṣiṇā kāryā yathoktavibhavāvadhi /
MBhT, 9, 17.1 dakṣiṇāvihīnā yajñāḥ siddhidā na ca mokṣadāḥ /
MBhT, 9, 17.2 ata eva maheśāni dakṣiṇā vibhavāvadhi //
MBhT, 11, 12.1 devatāyai namaḥ paścād dakṣiṇāṃ dāpayed gurau /
MBhT, 11, 26.2 svarṇaṃ rūpyaṃ pravālaṃ ca dakṣiṇāṃ pariyojayet //
MBhT, 11, 36.1 sadakṣiṇaṃ vrataṃ sarvaṃ dānaṃ yad vedasaṃmatam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 7.0 sarvavedasaḥ sarvasvadakṣiṇaṃ yāgaṃ kṛtvā niḥsvatvam āpanno dravyārthī tam ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 4.2 tasmādatantrito dadyāt tatra dhānyārthadakṣiṇām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 198.2 dakṣiṇābhir dvijendrāṇāṃ kartavyaṃ cāpi pūjanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 447.2 saptadvīpavatī bhūmir dakṣiṇārthaṃ na kalpate //
Rasaratnasamuccaya
RRS, 6, 37.2 yathāśaktyā suśiṣyeṇa dātavyā gurudakṣiṇā //
Rasaratnākara
RRĀ, V.kh., 1, 50.2 yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 95.1 pūrvā ca dakṣiṇā caiva paścimā cottarāpi ca /
RājNigh, Sattvādivarga, 96.2 śāmanī dakṣiṇāvācī yāmī vaivasvatī ca sā //
Tantrasāra
TantraS, Caturdaśam āhnikam, 24.0 tataḥ śiṣyo guruṃ dakṣiṇābhiḥ pūrvavat pūjayet //
TantraS, Caturdaśam āhnikam, 28.0 tato guroḥ dakṣiṇābhiḥ pūjanam ity eṣā putrakadīkṣā //
TantraS, Viṃśam āhnikam, 37.0 tato 'nte dakṣiṇātāmbūlavastrādibhiḥ tarpayet iti pradhānatamo 'yaṃ mūrtiyāgaḥ //
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 3.3 mahākālaṃ dakṣiṇāyā dakṣabhāge prapūjayet //
ToḍalT, Prathamaḥ paṭalaḥ, 4.1 mahākālena vai sārdhaṃ dakṣiṇā ramate sadā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 37.2 sadakṣiṇaṃ vrataṃ sarvaṃ caturvedasuvistaram //
Ānandakanda
ĀK, 1, 3, 99.2 toṣayitvā pradadyācca vastrābharaṇadakṣiṇāḥ //
ĀK, 1, 15, 541.2 bhojanairdakṣiṇābhiśca toṣayecca vidhānataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 42.0 vārtākaṃ dakṣiṇāpathe phalavat khādyate yad goṣṭhavārtākasaṃjñakaṃ tasyeha guṇaḥ kiṃvā phalavadasiddhasyaiva vārtākasyopayojyasyāyaṃ guṇaḥ //
Śyainikaśāstra
Śyainikaśāstra, 2, 32.1 vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 82.1 gobhūtilahiraṇyādidānaṃ dadyāt sadakṣiṇam /
GokPurS, 10, 85.1 tapase kṛtasaṅkalpā āste sā dakṣiṇāmukhā /
GokPurS, 12, 88.2 aśvamedhādibhir yāgair bahubhir dakṣiṇāyutaiḥ //
Haribhaktivilāsa
HBhVil, 2, 114.2 dattvoktāṃ dakṣiṇāṃ tasmai svaśarīraṃ samarpayet //
HBhVil, 2, 229.1 homānte dīkṣitaḥ paścād dāpayed gurudakṣiṇām /
HBhVil, 3, 167.2 viṇmūtre visṛjen maunī niśāyāṃ dakṣiṇāmukhaḥ //
HBhVil, 3, 233.2 na dakṣiṇāmukho nordhvaṃ kuryāt keśaprasādhanam /
HBhVil, 4, 305.2 cakraṃ syād dakṣiṇāvartaṃ śaṅkhaṃ ca śrīhareḥ smṛtaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 15.0 dakṣiṇābhiḥ pratatam pārayiṣṇum iti //
KaṭhĀ, 2, 2, 16.0 vitatam pāragaṃ dakṣiṇābhir ity evaitad āha //
KaṭhĀ, 2, 5-7, 117.0 viśvā āśā dakṣiṇāsad iti brahmā hutam anumantrayate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 59.1 yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ /
ParDhSmṛti, 4, 6.2 anaḍutsahitāṃ gāṃ ca dadyur viprāya dakṣiṇām //
ParDhSmṛti, 4, 13.2 pakṣasaṃkhyāpramāṇena suvarṇāny api dakṣiṇā //
ParDhSmṛti, 6, 9.2 kṛsaraṃ bhojayed viprān lohadaṇḍaś ca dakṣiṇā //
ParDhSmṛti, 6, 16.2 prājāpatyadvayaṃ kṛtvā vṛṣaikādaśadakṣiṇā //
ParDhSmṛti, 6, 17.2 so 'pi kṛcchradvayaṃ kuryād goviṃśaddakṣiṇāṃ dadet //
ParDhSmṛti, 6, 18.2 hatvā cāndrāyaṇaṃ tasya triṃśad goś caiva dakṣiṇām //
ParDhSmṛti, 6, 19.2 prājāpatyaṃ caret kṛcchraṃ godvayaṃ dakṣiṇāṃ dadat //
ParDhSmṛti, 6, 41.2 triṃśataṃ govṛṣaṃ caikaṃ dadyād vipreṣu dakṣiṇām //
ParDhSmṛti, 6, 50.2 godakṣiṇāṃ tu vaiśyasyāpy upavāsaṃ vinirdiśet //
ParDhSmṛti, 8, 41.2 viprāṇāṃ dakṣiṇāṃ dadyāt pavitrāṇi japed dvijaḥ /
ParDhSmṛti, 9, 34.1 kuśaiḥ kāśaiś ca badhnīyād gopaśuṃ dakṣiṇāmukham /
ParDhSmṛti, 9, 53.1 dviguṇe vrata ādiṣṭe dviguṇā dakṣiṇā bhavet /
ParDhSmṛti, 10, 4.2 godvayaṃ vastrayugmaṃ ca dadyād vipreṣu dakṣiṇām //
ParDhSmṛti, 10, 6.2 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 10, 13.2 godvayaṃ dakṣiṇāṃ dadyācchudhyate nātra saṃśayaḥ //
ParDhSmṛti, 10, 22.2 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ pārāśaro 'bravīt //
ParDhSmṛti, 10, 39.1 godvayaṃ dakṣiṇāṃ dadyāt prājāpatyadvayaṃ caret /
ParDhSmṛti, 12, 8.1 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ svāyaṃbhuvo 'bravīt /
ParDhSmṛti, 12, 39.1 dakṣiṇārtham tu yo vipraḥ śūdrasya juhuyāddhaviḥ /
ParDhSmṛti, 12, 73.2 gāś caivaikaśataṃ dadyāccaturvidhyeṣu dakṣiṇām //
ParDhSmṛti, 12, 76.1 anaḍutsahitāṃ gāṃ ca dadyād vipreṣu dakṣiṇām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 27.2 dātāraṃ dakṣiṇāhīno nāsti yajñasamo ripuḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 21.1 ityuccārya dvije deyā dakṣiṇā ca svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 93.2 vibhaktadakṣiṇā hyetā dātāraṃ nāpnuvanti ca //
SkPur (Rkh), Revākhaṇḍa, 133, 46.1 kiṃ tasya bahubhiryajñairdānairvā bahudakṣiṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 66.2 dakṣiṇā vividhā deyā pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 146, 102.3 śaktito dakṣiṇāṃ dadyātkṛtvā śrāddhaṃ yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 159, 82.2 sadakṣiṇā mayā dattā tubhyaṃ vaitaraṇi namaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 73.2 agniṣṭomādiyajñaiśca vidhivaccāptadakṣiṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 3.2 aśvamedho mahāyajño bahusambhāradakṣiṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 41.3 ko vidhistatra kā dattā dakṣiṇā bhṛguṇāpi ca //
SkPur (Rkh), Revākhaṇḍa, 209, 157.2 dakṣiṇābhirvicitrābhiḥ pūjayitvā kṣamāpayet //
SkPur (Rkh), Revākhaṇḍa, 218, 14.2 dakṣiṇāṃ dehi me vipra kalmaṣāṃ dhenumuttamām //
SkPur (Rkh), Revākhaṇḍa, 221, 19.1 yacceṣṭvā bahubhir yajñaiḥ samāptavaradakṣiṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 223, 11.1 viprāṃśca bhojayedbhaktyā dadyād vāsāṃsi dakṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 226, 21.3 brāhmaṇān bhojayecchaktyā tebhyo dadyācca dakṣiṇām //
Sātvatatantra
SātT, 2, 54.1 sāṃdīpanaṃ mṛtasutaṃ gurudakṣiṇārthī dattvā jarāsutabalaṃ yavanaṃ ca hatvā /
Uḍḍāmareśvaratantra
UḍḍT, 13, 2.1 dakṣiṇāṃ sa pumān dadyāt śvetāṃ gāṃ vatsasaṃyutām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 14.0 dakṣiṇānyāyāni pitryāṇi //
ŚāṅkhŚS, 1, 12, 12.0 eṣa dakṣiṇākālaḥ sarvāsām iṣṭīnām //
ŚāṅkhŚS, 1, 12, 13.0 nānvāhāryo 'sty ādiṣṭadakṣiṇāsu //
ŚāṅkhŚS, 2, 3, 18.0 caturviṃśatir dakṣiṇā //
ŚāṅkhŚS, 2, 4, 10.0 dhenuś ca dakṣiṇā //
ŚāṅkhŚS, 2, 5, 27.0 punarutsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
ŚāṅkhŚS, 2, 7, 13.0 paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam //
ŚāṅkhŚS, 2, 7, 14.0 ṛtasatyāya tvā dakṣiṇāṃ nayānīty āhavanīyaṃ prātaḥ //
ŚāṅkhŚS, 4, 14, 6.0 dakṣiṇasyāṃ diśi dakṣiṇāpravaṇe deśe dakṣiṇaprākpravaṇe vā //
ŚāṅkhŚS, 4, 16, 9.0 anaḍvān ahataṃ vāsaḥ kāṃsyaś ca dakṣiṇā //
ŚāṅkhŚS, 4, 20, 3.0 varo dakṣiṇā //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 15, 4, 10.0 trayastriṃśaddakṣiṇā //
ŚāṅkhŚS, 15, 11, 8.0 sahasraṃ dakṣiṇā vācaḥ stomasya //
ŚāṅkhŚS, 15, 11, 15.0 anādeśe prakṛtir dakṣiṇānām //
ŚāṅkhŚS, 15, 16, 16.0 ayutaṃ dakṣiṇā //
ŚāṅkhŚS, 16, 20, 6.0 anvahaṃ dakṣiṇā //
ŚāṅkhŚS, 16, 30, 6.0 ayutaṃ dakṣiṇā //