Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 8.2 iho sahasradakṣiṇo rāyaspoṣo niṣīdatu iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 32, 11.0 athāyaṃ pauṇḍarīka ekādaśarātro 'yutadakṣiṇo 'śvasahasradakṣiṇaḥ //
BaudhŚS, 16, 32, 11.0 athāyaṃ pauṇḍarīka ekādaśarātro 'yutadakṣiṇo 'śvasahasradakṣiṇaḥ //
BaudhŚS, 18, 7, 9.0 sa eṣa gosavaḥ ṣaṭtriṃśaḥ sarva ukthya ubhayasāmāyutadakṣiṇaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 4.3 iho sahasradakṣiṇo 'bhi pūṣā niṣīdatviti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 2.3 iho sahasradakṣiṇo 'pi pūṣā niṣīdatviti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 9.4 iho sahasradakṣiṇo 'pi pūṣā niṣīdatu /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 4.2 iho sahasradakṣiṇo 'bhi pūṣā niṣīdatviti //
Kauśikasūtra
KauśS, 8, 8, 3.0 eṣa ha vā ṛṣir ārṣeyaḥ sudhātudakṣiṇo yasya tryavarārdhyāḥ pūrvapuruṣā vidyācaraṇavṛttaśīlasampannāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 5.0 sahasradakṣiṇaḥ //
KātyŚS, 15, 3, 27.0 tridakṣiṇo raudraḥ //
KātyŚS, 15, 9, 5.0 āgneyo hiraṇyadakṣiṇo 'gnīdhe dadāti //
Kāṭhakasaṃhitā
KS, 12, 3, 64.0 menir hy adakṣiṇaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 5, 10.0 adakṣiṇas tu syāt //
MS, 2, 4, 5, 12.0 menir hy adakṣiṇaḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 14.0 yady udgātāvacchidyate yajñena yajamāno vyṛdhyate 'dakṣiṇaḥ sa yajñakratuḥ saṃsthāpyo 'thānya āhṛtyas tasmin deyaṃ yāvad dāsyan syāt //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 10.2 iho sahasradakṣiṇo yajña iha pūṣā niṣīdantv iti //
Taittirīyāraṇyaka
TĀ, 2, 17, 2.0 tasyānaśanaṃ dīkṣā sthānam upasada āsanaṃ sutyā vāg juhūr mana upabhṛd dhṛtir dhruvā prāṇo haviḥ sāmādhvaryuḥ sa vā eṣa yajñaḥ prāṇadakṣiṇo 'nantadakṣiṇaḥ samṛddhataraḥ //
TĀ, 2, 17, 2.0 tasyānaśanaṃ dīkṣā sthānam upasada āsanaṃ sutyā vāg juhūr mana upabhṛd dhṛtir dhruvā prāṇo haviḥ sāmādhvaryuḥ sa vā eṣa yajñaḥ prāṇadakṣiṇo 'nantadakṣiṇaḥ samṛddhataraḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 26, 2.0 brāhmaṇasvāny apajigīṣamāṇo rājā yo hanyate tam āhur ātmayūpo yajño 'nantadakṣiṇa iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 3.0 anatideśe tvekāho jyotiṣṭomo dvādaśaśatadakṣiṇas tena śasyam ekāhānām //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
Mahābhārata
MBh, 3, 93, 18.1 yasya yajño babhūveha bahvanno bahudakṣiṇaḥ /
MBh, 3, 94, 1.2 tataḥ samprasthito rājā kaunteyo bhūridakṣiṇaḥ /
MBh, 3, 162, 7.1 pūjayāmāsa caivātha vidhivad bhūridakṣiṇaḥ /
MBh, 3, 164, 35.2 mātalir hayaśāstrajño yathāvad bhūridakṣiṇaḥ //
MBh, 7, 117, 52.1 sa siṃha iva mātaṅgaṃ vikarṣan bhūridakṣiṇaḥ /
MBh, 8, 49, 94.2 sa rājasūyaś ca samāptadakṣiṇaḥ sabhā ca divyā bhavato mamaujasā //
MBh, 12, 8, 34.1 sa tvāṃ dravyamayo yajñaḥ samprāptaḥ sarvadakṣiṇaḥ /
MBh, 12, 40, 17.1 pūjayāmāsa tāṃścāpi vidhivad bhūridakṣiṇaḥ /
MBh, 12, 63, 18.1 samānīya yathāpāṭhaṃ viprebhyo dattadakṣiṇaḥ /
MBh, 12, 98, 10.2 ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ //
MBh, 12, 99, 26.2 ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ //
MBh, 12, 159, 23.1 prajāḥ paśūṃśca svargaṃ ca hanti yajño hyadakṣiṇaḥ /
MBh, 13, 2, 16.1 sudakṣiṇo madhuravāg anasūyur jitendriyaḥ /
MBh, 13, 7, 6.2 anuvrajed upāsīta sa yajñaḥ pañcadakṣiṇaḥ //
MBh, 13, 7, 12.2 dadyād atithipūjārthaṃ sa yajñaḥ pañcadakṣiṇaḥ //
MBh, 13, 58, 20.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 59, 19.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 101, 12.2 niṣasādāsane paścād vidhivad bhūridakṣiṇaḥ //
MBh, 14, 25, 14.3 prāṇastotro 'pānaśastraḥ sarvatyāgasudakṣiṇaḥ //
MBh, 15, 10, 8.2 tathaivālaṃkṛtaḥ kāle tiṣṭhethā bhūridakṣiṇaḥ /
MBh, 15, 15, 24.1 vṛttaṃ samanuyātyeṣa dharmātmā bhūridakṣiṇaḥ /
MBh, 15, 20, 6.1 sa śrāddhayajño vavṛdhe bahugodhanadakṣiṇaḥ /
Manusmṛti
ManuS, 11, 40.2 hanty alpadakṣiṇo yajñas tasmān nālpadhano yajet //
Amarakośa
AKośa, 2, 415.1 sarvavedāḥ sa yeneṣṭo yāgaḥ sarvasvadakṣiṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 25.2 kākatālīyam ity uktvā gata eva sadakṣiṇaḥ //
Harivaṃśa
HV, 21, 1.3 tejasvī dānaśīlaś ca yajvā vipuladakṣiṇaḥ //
HV, 23, 125.1 anapatyo 'bhavad rājā yajvā vipuladakṣiṇaḥ /
HV, 24, 8.2 akrūraḥ suṣuve tasmāc chvaphalkād bhūridakṣiṇaḥ //
HV, 26, 4.1 āsīc caitrarathir vīro yajvā vipuladakṣiṇaḥ /
HV, 28, 38.2 akrūro 'tha mahābhāgo yajvā vipuladakṣiṇaḥ //
Liṅgapurāṇa
LiPur, 1, 68, 24.2 atha caitraratho vīro yajvā vipuladakṣiṇaḥ //
LiPur, 1, 69, 25.1 tasyāḥ putraḥ smṛto 'krūraḥ śvaphalkādbhūridakṣiṇaḥ /
Matsyapurāṇa
MPur, 44, 18.1 atha caitrarathivīro jajñe vipuladakṣiṇaḥ /
Viṣṇupurāṇa
ViPur, 1, 7, 17.2 prajāpatiḥ sa jagrāha tayor jajñe sadakṣiṇaḥ /
Kathāsaritsāgara
KSS, 1, 4, 130.2 vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 180, 3.2 aśvamedho mahāyajño bahusambhāradakṣiṇaḥ /