Occurrences

Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā

Kauśikasūtra
KauśS, 8, 8, 2.0 ṛṣim ārṣeyaṃ sudhātudakṣiṇam anaimittikam //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 6.2 brāhmaṇam adya ṛdhyāsaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 46.1 brāhmaṇam adya videyaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
Ṛgveda
ṚV, 1, 31, 15.1 tvam agne prayatadakṣiṇaṃ naraṃ varmeva syūtam pari pāsi viśvataḥ /
ṚV, 6, 53, 2.1 abhi no naryaṃ vasu vīram prayatadakṣiṇam /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Mahābhārata
MBh, 1, 69, 48.1 yājayāmāsa taṃ kaṇvo dakṣavad bhūridakṣiṇam /
MBh, 2, 5, 88.2 guṇavanti guṇopetāstavādhyakṣaṃ sadakṣiṇam //
MBh, 2, 31, 24.1 viśrāntāste tato 'paśyan bhūmipā bhūridakṣiṇam /
MBh, 2, 49, 12.1 abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam /
MBh, 3, 241, 25.1 rājasūyaṃ kratuśreṣṭhaṃ samāptavaradakṣiṇam /
MBh, 5, 153, 26.2 tataḥ senāpatiṃ cakre vidhivad bhūridakṣiṇam /
MBh, 7, 117, 44.1 pariśrānto yudhāṃ śreṣṭhaḥ samprāpto bhūridakṣiṇam /
MBh, 7, 118, 32.1 nihataṃ pāṇḍuputreṇa pramattaṃ bhūridakṣiṇam /
MBh, 12, 29, 62.1 bhūridakṣiṇam ikṣvākuṃ yajamānaṃ bhagīratham /
MBh, 15, 20, 16.2 naṭanartakalāsyāḍhyaṃ bahvannarasadakṣiṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 63.1 dadyāt sadakṣiṇaṃ bālaṃ naigameṣaṃ ca pūjayet /
Harivaṃśa
HV, 20, 22.2 samājahre rājasūyaṃ sahasraśatadakṣiṇam //
Garuḍapurāṇa
GarPur, 1, 119, 6.2 dadyāddvijātaye kumbhaṃ sahiraṇyaṃ sadakṣiṇam /
Kathāsaritsāgara
KSS, 2, 5, 66.1 ityuktvā dhanadattaṃ te brāhmaṇāḥ kᄆptadakṣiṇam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 7.0 sarvavedasaḥ sarvasvadakṣiṇaṃ yāgaṃ kṛtvā niḥsvatvam āpanno dravyārthī tam ityarthaḥ //