Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasārṇava
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 2.0 brahmopaveśanāntaṃ kṛtvā vadhūṃ dakṣiṇato darbheṣūpaveśya prapadāntaṃ kṛtvānvārabdhāyāṃ vyāhṛtibhis tisṛbhir ājyaṃ hutvā punaśca hutvā vadhvāḥ paścāddarbheṣu tiṣṭhet //
Aitareya-Āraṇyaka
AĀ, 5, 1, 2, 6.0 dakṣiṇataḥ pucchasyātmānaṃ namas te rājanāya yas ta ātmeti //
AĀ, 5, 1, 3, 8.0 kuṣṭhāsu chidrāṇi preṅkhasya bhavanti rajjubhyām ūrdhvam udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā dārbhye triguṇe syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe vīvadhe triḥ pradakṣiṇaṃ paryasyordhvagranthiṃ niṣṭarkyaṃ badhnāti //
AĀ, 5, 1, 3, 11.0 dakṣiṇata udāhitataraḥ samo vā //
Aitareyabrāhmaṇa
AB, 1, 7, 8.0 yad agniṃ yajati tasmād dakṣiṇato 'gra oṣadhayaḥ pacyamānā āyanty āgneyyo hy oṣadhayaḥ //
AB, 5, 23, 9.0 yam brāhmaṇam anūcānaṃ yaśo narcched iti ha smāhāraṇyam paretya darbhastambān udgrathya dakṣiṇato brahmāṇam upaveśya caturhotṝn vyācakṣīta //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
Atharvaprāyaścittāni
AVPr, 2, 9, 42.1 taṃ yadi dakṣiṇatas tiṣṭhantam upavadet taṃ brūyād rudrāṇāṃ tvā devānāṃ vyātte 'pidadhāmi /
Atharvaveda (Paippalāda)
AVP, 1, 71, 2.2 vāyur enā dakṣiṇataḥ pūṣottarād upā nudāt //
AVP, 4, 32, 7.1 abhi prehi dakṣiṇato bhavā no adhā vṛtrāṇi jaṅghanāva bhūri /
AVP, 12, 9, 8.1 yat prokṣaṇam apatad barhiṣas pari dakṣiṇato vedyā indriyāvat /
Atharvaveda (Śaunaka)
AVŚ, 4, 32, 7.1 abhi prehi dakṣiṇato bhavā no 'dhā vṛtrāṇi jaṅghanāva bhūri /
AVŚ, 6, 98, 3.2 yatra yanti srotyās taj jitaṃ te dakṣiṇato vṛṣabha eṣi havyaḥ //
AVŚ, 10, 9, 8.1 vasavas tvā dakṣiṇata uttarān marutas tvā /
AVŚ, 11, 6, 18.1 eta devā dakṣiṇataḥ paścāt prāñca udeta /
AVŚ, 12, 3, 24.1 agniḥ pacan rakṣatu tvā purastād indro rakṣatu dakṣiṇato marutvān /
AVŚ, 18, 1, 52.1 ācyā jānu dakṣiṇato niṣadyedaṃ no havir abhi gṛṇantu viśve /
AVŚ, 18, 4, 15.1 agnir hotādhvaryuṣ ṭe bṛhaspatir indro brahmā dakṣiṇatas te astu /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 1.1 pañcadhā vipratipattir dakṣiṇatas tathottarataḥ //
BaudhDhS, 1, 2, 2.1 yāni dakṣiṇatas tāni vyākhyāsyāmaḥ //
BaudhDhS, 2, 15, 12.2 dakṣiṇataḥ prapitāmahāḥ pṛṣṭhataḥ piṇḍatarkakā iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 10.1 darbheṣu dakṣiṇato brāhmaṇa upaviśati utarata udapātram //
BaudhGS, 1, 3, 22.1 adite 'numanyasva iti dakṣiṇataḥ prācīnam //
BaudhGS, 2, 5, 59.1 athainaṃ pradakṣiṇam agniṃ pariṣiñcati adite 'numanyasva iti dakṣiṇataḥ prācīnam /
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 3, 4, 6.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyo 'gharmapebhyaḥ kalpayāmi /
BaudhGS, 3, 4, 12.1 atha dakṣiṇataḥ prācīnāvītī pitṝn gharmapān tarpayāmi /
BaudhGS, 3, 9, 4.1 atha dakṣiṇataḥ agastyāya kalpayāmīti //
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
BaudhGS, 4, 2, 10.2 dīrghamukhi durhaṇu mā sma dakṣiṇato vadaḥ /
BaudhGS, 4, 2, 10.3 yadi dakṣiṇato vadād dviṣantaṃ me 'vabādhāsai iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 3.1 yady u vā aparistīrṇā bhavanty āhavanīyam evāgre purastāt paristṛṇāty atha dakṣiṇato 'tha paścād athottarataḥ //
BaudhŚS, 1, 4, 8.1 brahmāṇaṃ dakṣiṇata upaveśya //
BaudhŚS, 1, 8, 2.0 aṣṭau dakṣiṇata ekādaśottarataḥ //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 1, 14, 17.0 madhyataḥ puroḍāśāv āsādayati dakṣiṇataḥ śṛtam uttarato dadhi //
BaudhŚS, 4, 2, 11.0 tiktāyanī me 'sīti dakṣiṇataḥ prācīnakumbayāntarata sphyenālikhati //
BaudhŚS, 4, 3, 2.0 manojavās tvā pitṛbhir dakṣiṇataḥ pātviti dakṣiṇataḥ //
BaudhŚS, 4, 3, 2.0 manojavās tvā pitṛbhir dakṣiṇataḥ pātviti dakṣiṇataḥ //
BaudhŚS, 4, 3, 5.0 atha yat prokṣaṇīnām ucchiṣyate tad dakṣiṇata uttaravedyai ninayati //
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 6, 56.0 śam ahobhyām ity atiśiṣṭā dakṣiṇato 'nupṛṣṭhaṃ ninayati //
BaudhŚS, 4, 7, 5.0 athainām antareṇa yūpaṃ cāhavanīyaṃ copātihṛtya tāṃ dakṣiṇata udaṅmukhaḥ pratiprasthātā śrapayati //
BaudhŚS, 4, 8, 34.0 āharanti taṃ paśum antareṇa cātvālotkarāv antareṇa yūpaṃ cāhavanīyaṃ copātihṛtya taṃ dakṣiṇataḥ pañcahotrāsādayati //
BaudhŚS, 16, 5, 7.0 uttarato vatsān dhārayanti dakṣiṇato mātṝḥ //
BaudhŚS, 18, 8, 10.0 athaitāṃś caturo varṇān dakṣiṇata udaṅmukhān upaveśayati //
BaudhŚS, 18, 8, 13.0 athaitaṃ pravartam agreṇāhavanīyaṃ paryāhṛtya dakṣiṇato nidadhāti //
BaudhŚS, 18, 17, 5.1 etā eva tisro 'nudrutya rudrās tvā dakṣiṇato 'bhiṣiñcantu traiṣṭubhena chandaseti dakṣiṇataḥ //
BaudhŚS, 18, 17, 5.1 etā eva tisro 'nudrutya rudrās tvā dakṣiṇato 'bhiṣiñcantu traiṣṭubhena chandaseti dakṣiṇataḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 1, 3, 9.0 yajñopavītaṃ kṛtvāpa ācamya dakṣiṇataḥ kumāra upaviśyānvārabhate //
BhārGS, 1, 4, 1.0 atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam //
BhārGS, 1, 8, 10.0 pradakṣiṇam agniṃ parikramya dakṣiṇata udagāvṛtyopaviśyopasaṃgṛhya pṛcchati //
BhārGS, 2, 7, 3.1 āghnanti kaṃsaṃ dakṣiṇataḥ //
BhārGS, 2, 12, 2.1 pariṣicya dakṣiṇato darbhamuṣṭiṃ nidhāya tasmin dakṣiṇāpavargāṃs trīn udakāñjalīn upaninayaty asāvavanenikṣveti pitaram asāv avanenikṣveti pitāmaham asāv avanenikṣveti prapitāmaham atraiva nāmādeśam //
BhārGS, 2, 19, 1.1 dakṣiṇato nāpita upaviśati /
BhārGS, 3, 10, 2.0 dakṣiṇato 'gastyāya kalpayanti //
BhārGS, 3, 11, 1.0 dakṣiṇataḥ prācīnāvītī vaiśampāyanāya phaliṅgave tittiraya ukhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya kaṇvāya bodhāyanāya bharadvājāya sūtrakārāyāpastambāya sarvebhyaḥ sūtrakārebhya ācāryebhyaḥ ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhyaśca kalpayāmīti //
BhārGS, 3, 14, 2.1 yamāya svāhā yamapuruṣebhyaḥ svāheti dakṣiṇataḥ //
BhārGS, 3, 14, 6.1 yamāya svāheti dakṣiṇataḥ //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 3.1 adhvaryur yajñopavītī dakṣiṇataḥ śakaṭād ekapavitre 'dhi sthālyāṃ nirvapati //
BhārŚS, 1, 7, 9.1 tasyām etaṃ sthālīpākaṃ pratiṣṭhāpya dakṣiṇataḥ kaśipūpabarhaṇam āñjanam abhyañjanam ity ekaikaśa āsādya //
BhārŚS, 1, 19, 14.0 atha yadi pātryāṃ nirvaped dakṣiṇataḥ sphyam avadhāya tasyāṃ sarvān śakaṭamantrān japet //
BhārŚS, 7, 3, 1.2 evaṃ dakṣiṇataḥ prācīṃ tiktāyanī me 'sīti /
BhārŚS, 7, 3, 9.0 yat prokṣaṇīnām ucchiṣyet tad dakṣiṇata uttaravedyām ekasphyāṃ niḥsāryopaninayed āpo ripraṃ nirvahateti //
BhārŚS, 7, 10, 9.0 ye 'rvācīnam ekādaśinyāḥ paśava ālabhyante tān uttarato yūpasya niyunakti dakṣiṇata ekādaśinān //
BhārŚS, 7, 15, 6.0 antareṇa cātvālotkarāv antareṇa yūpaṃ cāhavanīyaṃ ca vapām atyāhṛtya dakṣiṇata udaṅṅ āsīnaḥ pratiprasthātāhavanīye vapāṃ śrapayati //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 9.1 yājñavalkyeti hovāca katibhir ayam adya brahmā yajñaṃ dakṣiṇato devatābhir gopāyatīti /
Chāndogyopaniṣad
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 8, 4.1 sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 10, 4.1 sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 7, 25, 1.1 sa evādhastāt sa upariṣṭāt sa paścāt sa purastāt sa dakṣiṇataḥ sa uttarataḥ /
ChU, 7, 25, 1.4 aham evādhastād aham upariṣṭād ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato 'ham uttarato 'ham evedaṃ sarvam iti //
ChU, 7, 25, 2.2 ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedaṃ sarvam iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 1.0 pṛṣṭhye ratham ativaheyuḥ paścāt prāñcaṃ dakṣiṇato vodañcaṃ bahirvedi rathantarasya stotre //
DrāhŚS, 9, 2, 1.0 vāravantīyasya stotre dhenuḥ saṃvāśayeyur dakṣiṇataḥ kṛtvottarato vatsān //
DrāhŚS, 9, 4, 21.0 uttarata udgātaudumbarīṃ gṛhṇīyāt paścāt pratihartā dakṣiṇato brahmā purastāditare sarve //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 12, 1, 1.0 sarvatra brahmā dakṣiṇataḥ //
DrāhŚS, 12, 1, 7.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihiteṣv apa upaspṛśyānavekṣaṃ pratyāvrajet //
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 13, 4, 6.0 tatra dvāvagnī atipraṇayanti tayor dakṣiṇata āsīta //
DrāhŚS, 14, 4, 3.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihitāsv apa upaspṛśyānapekṣaṃ pratyāvrajet //
DrāhŚS, 14, 4, 6.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihitāsu dakṣiṇasya pakṣasyāsanno yajuṣopaviśet //
DrāhŚS, 14, 4, 12.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā pariṣicyamāne 'pa upaspṛśya taiḥ sārdhaṃ pratyāvrajyāgniṃ praṇīyamānam anugacched apratirathaṃ japan //
DrāhŚS, 14, 4, 14.0 nidhīyamānasya dakṣiṇataḥ sthitvā nihite dakṣiṇā bahirvedi yajuṣopaviśet //
Gautamadharmasūtra
GautDhS, 1, 1, 57.0 anujñāta upaviśet prāṅmukho dakṣiṇataḥ śiṣya udaṅmukho vā //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 13.0 atha pūrvāhṇa eva prātarāhutiṃ hutvāgreṇāgniṃ parikramya dakṣiṇato 'gneḥ prāgagrān darbhān āstīrya //
GobhGS, 1, 7, 9.0 agnim upasamādhāya kuśaiḥ samantaṃ paristṛṇuyāt purastāddakṣiṇata uttarataḥ paścād iti //
GobhGS, 1, 7, 13.0 paścād vāstīrya dakṣiṇataḥ prāñcaṃ prakarṣati tathottareṇa //
GobhGS, 1, 8, 4.0 caturgṛhītam ājyaṃ gṛhītvā pañcāvattaṃ tu bhṛgūṇām agnaye svāhety uttarataḥ somāya svāheti dakṣiṇataḥ prākśo juhuyāt //
GobhGS, 2, 1, 13.0 atha janyānām eko dhruvāṇām apāṃ kalaśaṃ pūrayitvā sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate //
GobhGS, 2, 1, 23.0 pūrve kaṭānte dakṣiṇataḥ pāṇigrāhasyopaviśati //
GobhGS, 2, 2, 2.0 anupṛṣṭhaṃ patiḥ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate vadhvañjaliṃ gṛhītvā //
GobhGS, 2, 8, 2.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ pitre prayacchaty udakśirasam //
GobhGS, 2, 8, 10.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ kartre prayacchaty udakśirasam //
GobhGS, 2, 9, 4.0 ekaviṃśatir darbhapiñjūlya uṣṇodakakaṃsa audumbaraḥ kṣura ādarśo vā kṣurapāṇir nāpita iti dakṣiṇataḥ //
GobhGS, 2, 10, 18.0 tasya dakṣiṇato 'vasthāya mantravān brāhmaṇo 'pām añjaliṃ pūrayati //
GobhGS, 3, 9, 15.0 tasminn ahatāny āstaraṇāny āstīrya dakṣiṇato gṛhapatir upaviśati //
GobhGS, 4, 4, 9.0 tasyā dakṣiṇato 'gneḥ sthānam //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
Gopathabrāhmaṇa
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 2, 19, 10.0 sa indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat //
GB, 1, 2, 19, 12.0 tad yad indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat tad brahmābhavat //
GB, 1, 2, 19, 15.0 taṃ dakṣiṇato viśve devā upāsīdan //
GB, 1, 2, 19, 16.0 taṃ yad dakṣiṇato viśve devā upāsīdaṃs tat sadasyo 'bhavat //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 3, 1, 1.0 oṃ dakṣiṇāpravaṇā bhūmir dakṣiṇata āpo vahanti //
GB, 1, 3, 11, 33.0 kiṃdevatyaṃ dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣīḥ //
GB, 1, 3, 12, 32.0 yad dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣaṃ pitṝṃs tenāpraiṣam //
GB, 1, 3, 22, 3.0 manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam ubhāv iti samānam //
GB, 1, 5, 24, 13.2 dakṣiṇato brahmaṇasyoṃ janad ity etāṃ vyāhṛtiṃ japan //
GB, 2, 1, 3, 9.0 sarveṇa ha vā etad brahmaṇā yajñaṃ dakṣiṇata udyacchate //
GB, 2, 1, 4, 5.0 sarveṇa ha vā etad brahmaṇā yajñaṃ dakṣiṇataḥ saṃdadhāti //
GB, 2, 1, 6, 8.0 dakṣiṇataḥsadbhyaḥ parihartavā āha //
GB, 2, 1, 18, 15.0 dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsan //
GB, 2, 2, 5, 15.1 dakṣiṇāpravaṇībhūto yajño dakṣiṇataḥ smṛtaḥ /
GB, 2, 2, 16, 12.0 dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsan //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 6, 6, 37.0 te varuṇaṃ dakṣiṇato 'yojayan madhyato bṛhaspatim uttarato viṣṇum //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 6.0 dakṣiṇato yajñopavītyācāntaḥ kumāra upaviśyānvārabhate //
HirGS, 1, 2, 8.0 adite 'numanyasveti dakṣiṇataḥ prācīnam //
HirGS, 1, 4, 5.0 uttarato nābhestrivṛtaṃ granthiṃ kṛtvā dakṣiṇato nābheḥ parikarṣati //
HirGS, 1, 6, 10.0 ādityāyāñjaliṃ kṛtvācāryāyopasaṃgṛhya dakṣiṇataḥ kumāra upaviśyādhīhi bho ity uktvāthāha sāvitrīṃ bho anubrūhīti //
HirGS, 1, 19, 5.1 dakṣiṇataḥ patiṃ bhāryopaviśati //
HirGS, 2, 7, 2.2 āghnanti kaṃsaṃ dakṣiṇataḥ /
HirGS, 2, 19, 5.1 dakṣiṇataḥ prācīnapravaṇe 'gastyāya //
HirGS, 2, 19, 7.1 dakṣiṇataḥ prācīnāvītino dakṣiṇāpravaṇe dakṣiṇāgrairdarbhaiḥ pratyagapavargāṇyāsanāni kalpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 10.0 dakṣiṇato 'gneḥ pūrṇapātram upanidadhāti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 3, 2.0 paridhīn paridadhāti madhyamaṃ sthavīyasaṃ paścād dīrghaṃ madhyamaṃ dakṣiṇataḥ kanīyasam uttarataḥ saṃspṛṣṭān //
JaimGS, 1, 3, 3.0 dakṣiṇato 'gner apāṃ kośaṃ ninayatyadite 'numanyasveti //
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 11, 3.0 udagayane pūrvapakṣe puṇye nakṣatre brāhmaṇān svasti vācyāparāhṇe 'gniṃ praṇayitvā dakṣiṇato 'gneścatvāri pūrṇapātrāṇi nidadhyād vrīhiyavānām abhitaḥ //
JaimGS, 1, 20, 8.0 dakṣiṇato 'gneḥ śamīpalāśamiśrān lājāñchūrpe mātā dhārayet //
JaimGS, 1, 20, 15.0 dakṣiṇata erakāyāṃ bhāryām upaveśyottarataḥ patiḥ //
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 3, 9.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvā tasmād agner dakṣiṇataḥ ṣaḍagnīn praṇīya teṣām ekaikasminn ekaikāṃ karṣūṃ khānayed āyāmena prādeśamātrīṃ pārthivena tryaṅgulām avāgvaikāṅgulām iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 5.2 sa purastād vāti sa dakṣiṇatas sa paścāt sa uttaratas sa upariṣṭāt sa sarvā diśo 'nusaṃvāti //
JUB, 1, 53, 3.4 tasmāt pumān dakṣiṇato yoṣām upaśete //
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 21, 2.2 yad dakṣiṇato vāsīśāno bhūto vāsi /
Jaiminīyabrāhmaṇa
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 364, 12.0 tad yasyaivaṃ vidvān brahmā bhavati dakṣiṇato hāsyodaṅ yajñaḥ pravaṇo bhavati //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 3, 146, 15.0 tasmād uttarato vatsāḥ syur dakṣiṇato mātaraḥ //
JB, 3, 146, 17.0 te devā vatsair uttarato 'tiṣṭhann athāsurā mātṛbhir dakṣiṇataḥ //
JB, 3, 146, 23.0 tasmād uttarata eva vatsāḥ syur dakṣiṇato mātara iti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 4.0 evam eva prāgvartamāna evaṃ dakṣiṇata evam udagāvarte //
JaimŚS, 24, 2.0 yajñopavītaṃ kṛtvāpa ācamyāntareṇa vedyutkarau prapadyāpareṇa hotāraṃ parītya dakṣiṇato gharmam abhimukha upaviśya vāmadevyena madantībhiḥ śāntiṃ kurute //
Kauśikasūtra
KauśS, 1, 2, 18.0 darbhāṇām apādāya ṛṣīṇāṃ prastaro 'si iti dakṣiṇato 'gner brahmāsanaṃ nidadhāti //
KauśS, 1, 3, 2.0 dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ satyadharmā adīdharad devasya savituḥ save iti //
KauśS, 1, 4, 12.0 yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā //
KauśS, 2, 8, 2.0 sthālīpākaṃ śrapayitvā dakṣiṇataḥ parigṛhyāyā darbheṣu tiṣṭhantam abhiṣiñcati //
KauśS, 5, 7, 4.0 vāstoṣpatīyaiḥ kulijakṛṣṭe dakṣiṇato 'gneḥ saṃbhāram āharati //
KauśS, 5, 8, 16.0 dakṣiṇatas tiṣṭhan rakṣohaṇaṃ japati //
KauśS, 5, 10, 54.3 bhadraṃ vada dakṣiṇato bhadram uttarato vada /
KauśS, 5, 10, 54.5 śunaṃ vada dakṣiṇataḥ śunam uttarato vada /
KauśS, 6, 1, 2.0 dakṣiṇataḥ saṃbhāram āharatyāṅgirasam //
KauśS, 7, 4, 11.0 tat suhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 3, 5.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 9, 12.1 ahataṃ vāso dakṣiṇata upaśete //
KauśS, 8, 9, 21.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 9, 1, 19.1 dakṣiṇato mūlān //
KauśS, 9, 3, 9.1 dakṣiṇato jaratkoṣṭhe śītaṃ bhasmābhiviharati //
KauśS, 9, 5, 6.1 svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhya iti dakṣiṇataḥ //
KauśS, 10, 2, 11.1 śākhāyāṃ yugam ādhāya dakṣiṇato 'nyo dhārayati //
KauśS, 10, 3, 17.0 syonam iti dakṣiṇato valīkānāṃ śakṛtpiṇḍe 'śmānaṃ nidadhāti //
KauśS, 11, 2, 29.0 ajo bhāga ut tvā vahantv iti dakṣiṇato 'jaṃ badhnāti //
KauśS, 11, 2, 40.0 dakṣiṇato 'nyasminn anuṣṭhātā juhoti //
KauśS, 11, 6, 4.0 sapta dakṣiṇato mimīte saptottarataḥ pañca purastāt trīṇi paścāt //
KauśS, 11, 6, 5.0 nava dakṣiṇato mimīte navottarataḥ sapta purastāt pañca paścāt //
KauśS, 11, 6, 6.0 ekādaśa dakṣiṇato mimīta ekādaśottarato nava purastāt sapta paścāt //
KauśS, 11, 6, 12.0 imāṃ mātrāṃ mimīmaha iti dakṣiṇataḥ savyarajjuṃ mītvā //
KauśS, 11, 6, 23.0 ukto homo dakṣiṇata staraṇaṃ ca //
KauśS, 11, 9, 12.1 dakṣiṇataḥ patnībhya idaṃ vaḥ patnya iti //
KauśS, 14, 1, 19.1 indraḥ sītāṃ ni gṛhṇātv iti dakṣiṇata ārabhyottarata ālikhati //
KauśS, 14, 1, 20.1 prācīm āvṛtya dakṣiṇataḥ prācīm //
KauśS, 14, 1, 33.1 ṛṣīṇāṃ prastaro 'sīti dakṣiṇato 'gner brahmāsanaṃ nidadhāti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 32.0 athopaveṣeṇa dakṣiṇato 'ṅgārān upaspṛśati namo devebhya iti //
KauṣB, 2, 3, 7.0 dakṣiṇata ūrdhvāṃ prātaḥ //
KauṣB, 6, 4, 19.0 tena dakṣiṇato brahmāsīt //
KauṣB, 6, 4, 20.0 tasya dakṣiṇato varṣīyān udīcīnapravaṇo yajñaḥ saṃtasthe //
KauṣB, 6, 4, 21.0 tasya ha vai dakṣiṇato varṣīyān udīcīnapravaṇo yajñaḥ saṃtiṣṭhate //
KauṣB, 9, 1, 7.0 dakṣiṇato mārjālīyena //
Khādiragṛhyasūtra
KhādGS, 1, 1, 23.0 dakṣiṇato 'gner udaṅmukhastūṣṇīmāste brahmāhomāt prāgagreṣu //
KhādGS, 1, 2, 2.0 dakṣiṇataḥ prācīṃ lekhāmullikhya //
KhādGS, 1, 2, 9.0 paścāddarbhānāstīrya dakṣiṇataḥ prācīṃ prakarṣeduttarataśca //
KhādGS, 1, 3, 7.1 pāṇigrāhasya dakṣiṇata upaveśayet //
KhādGS, 1, 3, 17.1 anupṛṣṭhaṃ gatvā dakṣiṇato 'vasthāya vadhvañjaliṃ gṛhṇīyāt //
KhādGS, 2, 1, 17.0 ājyabhāgau juhuyāccaturgṛhītamājyaṃ gṛhītvā pañcāvattaṃ bhṛgūṇāṃ jāmadagnyānāmagnaye svāhetyuttarataḥ somāyeti dakṣiṇataḥ //
KhādGS, 2, 3, 17.0 tatra nāpita uṣṇodakamādarśaḥ kṣuro vaudumbaraḥ piñjūlya iti dakṣiṇataḥ //
KhādGS, 2, 3, 26.0 yena pūṣeti dakṣiṇatastriḥ prāñcaṃ prohet //
KhādGS, 2, 4, 10.0 dakṣiṇatastiṣṭhanmantravān brāhmaṇa ācāryāyodakāñjaliṃ pūrayet //
KhādGS, 3, 5, 6.0 paścādagnerdakṣiṇatastisraḥ karṣūḥ khanyāccaturaṅgulam adhastiryak //
KhādGS, 3, 5, 13.0 savyenolmukaṃ dakṣiṇataḥ karṣūṣu nidadhyād apahatā iti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 27.0 dakṣiṇato brahmayajamānayor āsane //
KātyŚS, 1, 9, 18.0 savaṣaṭkārāsu tiṣṭhan dakṣiṇata udaṅ prāṅ vaṣaṭkṛte //
KātyŚS, 5, 3, 23.0 dakṣiṇataḥ prācīm //
KātyŚS, 5, 9, 8.0 agniṣvāttebhyo dakṣiṇato manthapuroḍāśadhānānām //
KātyŚS, 6, 6, 16.0 uttaratas tiṣṭhan pratapya vapām antarā yūpāgnī hṛtvā dakṣiṇataḥ pratiprasthātā śrapayati parītya //
KātyŚS, 6, 8, 7.0 paśvasī vapāvad dhṛtvā dakṣiṇataḥ pratiprasthātā vedyāṃ plakṣaśākhāsv avadyati //
KātyŚS, 10, 2, 10.0 sahiraṇyo yajamānaḥ śālāṃ pūrveṇa tiṣṭhann abhimantrayate dakṣiṇā bahirvedi tiṣṭhatīr dakṣiṇato rūpeṇa va iti //
KātyŚS, 15, 6, 29.0 śālāyā dakṣiṇato 'papravate yantā //
KātyŚS, 20, 2, 7.0 prayājeṣu dakṣiṇato brāhmaṇo yajamānasya yajñadānayuktāḥ svayaṃkṛtās tisro gāthā gāyaty uttaramandrāyām //
KātyŚS, 20, 2, 18.0 dakṣiṇato veder hiraṇmayeṣūpaviśanti //
KātyŚS, 21, 4, 20.0 dakṣiṇataḥ kuṭile karṣū khātvā kṣīrodakābhyāṃ pūrayanti saptottarataḥ prācīr udakasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 25, 10.1 dakṣiṇataḥ pumān bhavati //
KāṭhGS, 40, 2.1 dakṣiṇataḥ kapujā vasiṣṭhānām //
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 43, 11.0 vāsa ācāryāya dadāti varaṃ dakṣiṇata āsīnāya //
KāṭhGS, 65, 4.0 tāsāṃ dakṣiṇataḥ kharāḥ //
Kāṭhakasaṃhitā
KS, 9, 15, 50.0 dakṣiṇato vai devānām asurā yajñam abhyajayan //
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
KS, 9, 16, 69.0 brāhmaṇo dakṣiṇata āste //
KS, 9, 16, 72.0 īśvaraṃ vā etā ubhau yaśo 'rtor yo vyācaṣṭe yaś ca dakṣiṇata āste //
KS, 9, 16, 73.0 yo dakṣiṇata āste tasmai varaṃ dadyāt //
KS, 20, 5, 54.0 dakṣiṇato vai devānāṃ rakṣāṃsy āhutīr niṣkāvam ādan //
KS, 20, 5, 56.0 yat kārṣmaryamayīṃ dakṣiṇata upadadhāti rakṣasām antarhityai //
KS, 20, 6, 43.0 svarāḍ asīti dakṣiṇata upadadhāti //
KS, 20, 6, 44.0 tasmād dakṣiṇataḥ pumān striyam upaśaye //
KS, 20, 9, 20.0 pañca dakṣiṇata udīcīḥ //
KS, 20, 9, 21.0 tasmād dakṣiṇataḥ pumān striyam upaśaye //
KS, 20, 9, 37.0 yā manasvatīs tā dakṣiṇataḥ //
KS, 20, 9, 38.0 mana eva dakṣiṇato dadhāti //
KS, 20, 9, 40.0 tasmād dakṣiṇato mana upacaranti //
KS, 20, 9, 56.0 yā dakṣiṇatas tābhir bharadvājaḥ //
KS, 20, 10, 50.0 basto vaya iti dakṣiṇata upadadhāti vṛṣṇir vaya iti uttarāt //
KS, 20, 11, 32.0 mā chanda iti dakṣiṇata upadadhāti //
KS, 20, 11, 39.0 dvādaśa dakṣiṇata upadadhāti dvādaśa paścād dvādaśottarāt //
KS, 20, 12, 4.0 vyomā saptadaśa iti dakṣiṇataḥ //
KS, 20, 12, 7.0 annam eva dakṣiṇato bhavati //
KS, 20, 12, 9.0 yat saptadaśavatīṃ dakṣiṇata upadadhāti tasmād dakṣiṇaṃ pakṣaṃ vayāṃsy anupariplavante //
KS, 20, 12, 18.0 pañcadaśavatīṃ dakṣiṇataḥ saptadaśavatīm uttarāt pakṣayos sayatvāya //
KS, 20, 13, 11.0 vyomā saptadaśa iti dakṣiṇataḥ //
KS, 20, 13, 13.0 annam eva dakṣiṇato 'varunddhe //
KS, 20, 13, 22.0 abhīvartas saviṃśa iti dakṣiṇataḥ //
KS, 20, 13, 24.0 annam eva dakṣiṇato 'varunddhe //
KS, 20, 13, 33.0 garbhāḥ pañcaviṃśa iti dakṣiṇataḥ //
KS, 20, 13, 35.0 annam eva dakṣiṇato 'varunddhe //
KS, 20, 13, 46.0 bradhnasya viṣṭapaṃ catustriṃśa iti dakṣiṇataḥ //
KS, 20, 13, 49.0 brahmavarcasam eva dakṣiṇato 'varunddhe //
KS, 21, 1, 6.0 nṛcakṣasāṃ bhāgo 'si dhātur ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 27.0 ādityānāṃ bhāgo 'si marutām ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 31.0 annam eva dakṣiṇato 'varunddhe //
KS, 21, 1, 46.0 yavānāṃ bhāgo 'sy ayavānām ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 49.0 annam eva dakṣiṇato 'varunddhe //
KS, 21, 1, 61.0 yā annavatīs tā dakṣiṇataḥ //
KS, 21, 2, 6.0 catuścatvāriṃśas stoma iti dakṣiṇataḥ //
KS, 21, 2, 13.0 catuścatvāriṃśas stoma iti dakṣiṇata upadadhāti //
KS, 21, 2, 15.0 brahmavarcasam eva dakṣiṇato 'varunddhe //
KS, 21, 2, 42.0 dakṣiṇato vai devānāṃ yajño 'vlīyata //
KS, 21, 2, 44.0 yad ete dakṣiṇata udañca upadhīyante yajñasya pratyuttabdhyai //
KS, 21, 5, 58.0 rathantaram uttarād gāyati bṛhad dakṣiṇataḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.23 pitaras tvā manojavā dakṣiṇataḥ pāntu /
MS, 1, 4, 5, 10.0 hastā avanijya dakṣiṇato 'gnim upatiṣṭheta //
MS, 1, 4, 5, 31.0 tā dakṣiṇato yajamānalokam upatiṣṭhante //
MS, 1, 4, 6, 18.0 dakṣiṇataḥ sadbhyaḥ parihartavā āha //
MS, 1, 5, 11, 22.0 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta //
MS, 1, 6, 6, 10.0 sa dakṣiṇata eva hāryaḥ //
MS, 1, 8, 1, 38.0 tasmād yasya dakṣiṇataḥ keśā unmṛṣṭās tam āhur jyeṣṭhalakṣmīti //
MS, 1, 8, 5, 40.0 dakṣiṇato nimārṣṭi //
MS, 1, 9, 8, 29.0 dakṣiṇato vai devān asurā yajñam ajayan //
MS, 1, 10, 17, 22.0 dakṣiṇato nirupyam //
MS, 1, 10, 17, 27.0 dakṣiṇata eva nirupyam //
MS, 1, 10, 18, 23.0 dakṣiṇato 'vadāyodaṅṅ atikramya dakṣiṇā tiṣṭhan juhoti //
MS, 3, 2, 10, 4.0 saptadaśavatīṃ dakṣiṇataḥ //
MS, 3, 2, 10, 6.0 annaṃ vā etad dakṣiṇato dadhāti //
MS, 3, 2, 10, 17.0 pañcadaśavatīṃ dakṣiṇataḥ sādayati //
MS, 3, 2, 10, 44.0 varco draviṇam iti dakṣiṇataḥ sādayati //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 11.1 brahmaivedam amṛtaṃ purastād brahma paścād brahma dakṣiṇataścottareṇa /
Mānavagṛhyasūtra
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 10, 4.1 dakṣiṇato 'gner brahmaṇe saṃstṛṇāty aparaṃ yajamānāya paścārdhe patnyai aparam aparaṃ śākhodakadhārayor lājādhāryāśca paścād yugadhārasya ca //
MānGS, 2, 2, 7.0 dakṣiṇato'gnerbrahmaṇe saṃstṛṇātyaparaṃ yajamānāya paścārdhe patnyai //
MānGS, 2, 2, 9.0 tūṣṇīṃ dakṣiṇata ājyaṃ nirūpya mantravatparyagniṃ kṛtvā tūṣṇīṃ sruksruvau saṃmṛjyādabdhena tvā cakṣuṣāvekṣa iti patnyājyamavekṣate //
MānGS, 2, 12, 13.0 yamāya yamapuruṣebhya iti dakṣiṇataḥ //
MānGS, 2, 15, 1.3 asvapnaś ca mānavadrāṇaś ca dakṣiṇato gopāyatām /
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 13.0 dakṣiṇato bṛhat kāryaṃ dakṣiṇo vā ardha ātmano vīryavattaraḥ //
PB, 5, 1, 15.0 dakṣiṇato rathantaraṃ kāryaṃ maitrāvaruṇasyārdhād gāyatraṃ vai rathantaraṃ gāyatro maitrāvaruṇo gāyatraḥ saptadaśastomaḥ //
PB, 8, 7, 10.0 dakṣiṇān ūrūn abhiṣiñcanti dakṣiṇato hi retaḥ sicyate //
PB, 12, 10, 12.0 dakṣiṇa ūrāv udgātur agniṃ manthanti dakṣiṇato hi retaḥ sicyate //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 2.0 parisamuhyopalipyollikhyoddhṛtyābhyukṣyāgnim upasamādhāya dakṣiṇato brahmāsanamāstīrya praṇīya paristīryārthavad āsādya pavitre kṛtvā prokṣaṇīḥ saṃskṛtyārthavat prokṣya nirupyājyam adhiśritya paryagnikuryāt //
PārGS, 1, 8, 3.1 niṣkramaṇaprabhṛty udakumbhaṃ skandhe kṛtvā dakṣiṇato 'gner vāgyataḥ sthito bhavati //
PārGS, 1, 11, 1.1 caturthyām apararātre 'bhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇam upaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti //
PārGS, 2, 3, 4.0 dakṣiṇatas tiṣṭhata āsīnāya vaike //
PārGS, 2, 9, 9.0 pitṛbhyaḥ svadhā nama iti dakṣiṇataḥ //
PārGS, 2, 17, 14.1 atha dakṣiṇato'nimiṣā varmiṇa āsate /
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 2, 6.0 paścādagneḥ srastaram āstīryāhataṃ ca vāsa āplutā ahatavāsasaḥ pratyavarohanti dakṣiṇataḥ svāmī jāyottarā yathākaniṣṭhamuttarataḥ //
PārGS, 3, 2, 7.1 dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ śamīśākhāsītāloṣṭhāśmano nidhāyāgnimīkṣamāṇo japati /
PārGS, 3, 4, 5.0 abhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvā niṣkramya dvārasamīpe sthitvā brahmāṇamāmantrayate brahman praviśāmīti //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 2.2 tasmād yasya dakṣiṇataḥ keśā unmṛṣṭāḥ /
TB, 2, 1, 8, 1.1 dakṣiṇata upasṛjati /
TB, 2, 2, 1, 3.5 brāhmaṇo dakṣiṇata upāste /
TB, 2, 2, 1, 4.3 brāhmaṇaṃ dakṣiṇato niṣadya /
TB, 2, 2, 1, 5.3 brāhmaṇo dakṣiṇata upāste /
TB, 2, 2, 10, 5.7 rudrā dakṣiṇataḥ /
TB, 2, 2, 10, 6.7 dakṣiṇataḥ paryāyan /
TB, 2, 2, 10, 6.8 sa dakṣiṇataḥ paryavartayata /
TB, 2, 2, 10, 6.10 mukhaṃ dakṣiṇataḥ //
TB, 2, 2, 10, 7.4 mukhaṃ dakṣiṇataḥ /
TB, 2, 2, 10, 7.9 mukhaṃ dakṣiṇataḥ /
TB, 2, 3, 9, 5.7 atha yad dakṣiṇato vāti /
TB, 2, 3, 9, 5.8 mātariśvaiva bhūtvā dakṣiṇato vāti /
TB, 2, 3, 9, 5.9 tasmād dakṣiṇato vāntaṃ vidyāt /
TB, 2, 3, 9, 7.10 atha ya enaṃ dakṣiṇata āyantam upavadanti //
TB, 2, 3, 9, 8.1 ya evāsya dakṣiṇataḥ pāpmānaḥ /
TB, 2, 3, 9, 8.3 dakṣiṇata itarān pāpmanaḥ sacante /
TB, 2, 3, 10, 2.6 caturhotāraṃ dakṣiṇataḥ /
TB, 2, 3, 10, 4.4 caturhotāraṃ dakṣiṇataḥ /
Taittirīyasaṃhitā
TS, 5, 2, 7, 18.1 dakṣiṇataḥ prāñcam upadadhāti //
TS, 5, 2, 7, 37.1 vajreṇaiva yajñasya dakṣiṇato rakṣāṃsy apahanti //
TS, 5, 2, 10, 9.1 pañca dakṣiṇataḥ //
TS, 5, 2, 10, 11.1 vajreṇaiva yajñasya dakṣiṇato rakṣāṃsy apahanti //
TS, 5, 2, 10, 32.1 ayaṃ dakṣiṇā viśvakarmeti dakṣiṇataḥ //
TS, 5, 3, 2, 36.1 mā chanda iti dakṣiṇata upadadhāti //
TS, 5, 3, 3, 13.1 vyoma saptadaśa iti dakṣiṇataḥ //
TS, 5, 3, 3, 16.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 3, 28.1 abhivartaḥ saviṃśa iti dakṣiṇataḥ //
TS, 5, 3, 3, 31.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 3, 43.1 garbhāḥ pañcaviṃśa iti dakṣiṇataḥ //
TS, 5, 3, 3, 46.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 3, 57.1 bradhnasya viṣṭapaṃ catustriṃśa iti dakṣiṇataḥ //
TS, 5, 3, 3, 59.1 brahmavarcasam eva dakṣiṇato dhatte //
TS, 5, 3, 4, 7.1 nṛcakṣasām bhāgo 'sīti dakṣiṇataḥ //
TS, 5, 3, 4, 15.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 4, 36.1 ādityānām bhāgo 'sīti dakṣiṇataḥ //
TS, 5, 3, 4, 41.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 4, 60.1 yāvānām bhāgo 'sīti dakṣiṇataḥ //
TS, 5, 3, 4, 65.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 4, 74.1 yasyānnavatīr dakṣiṇato 'tty annam //
TS, 5, 3, 5, 5.1 catuścatvāriṃśa stoma iti dakṣiṇataḥ //
TS, 5, 3, 5, 7.1 brahmavarcasam eva dakṣiṇato dhatte //
TS, 5, 3, 6, 2.2 indrāya tvendraṃ jinvety eva dakṣiṇato vajram paryauhat //
TS, 5, 3, 12, 14.0 tasmād aśvasyottarato 'vadyanti dakṣiṇato 'nyeṣām paśūnām //
TS, 5, 7, 3, 1.2 yo naḥ purastād dakṣiṇataḥ paścād uttarato 'ghāyur abhidāsaty etaṃ so 'śmānam ṛcchatu /
TS, 6, 2, 5, 46.0 dakṣiṇataḥ śaye //
TS, 6, 2, 7, 38.0 tān indraghoṣo vasubhiḥ purastād apānudata manojavāḥ pitṛbhir dakṣiṇataḥ pracetā rudraiḥ paścād viśvakarmādityair uttarataḥ //
TS, 6, 2, 7, 41.0 tān dakṣiṇata uttaravedyā ādan //
TS, 6, 2, 7, 42.0 yat prokṣaṇīnām ucchiṣyeta tad dakṣiṇata uttaravedyai ninayet //
TS, 6, 4, 9, 20.0 tasmād udapātram upanidhāya brāhmaṇaṃ dakṣiṇato niṣādya bheṣajaṃ kuryāt //
TS, 6, 6, 4, 24.0 asurā vai devān dakṣiṇata upānayan //
TS, 6, 6, 4, 27.0 yad dakṣiṇata upaśaya upaśaye bhrātṛvyāpanuttyai //
TS, 6, 6, 5, 36.0 dakṣiṇata udañcam ālabhate //
Taittirīyāraṇyaka
TĀ, 2, 1, 4.0 ajinaṃ vāso vā dakṣiṇata upavīya //
TĀ, 2, 11, 1.0 brahmayajñena yakṣyamāṇaḥ prācyāṃ diśi grāmād acchadirdarśa udīcyāṃ prāgudīcyāṃ vodita āditye dakṣiṇata upaviśya hastāv avanijya trir ācāmed dviḥ parimṛjya sakṛd upaspṛśya śiraś cakṣuṣī nāsike śrotre hṛdayam ālabhya //
TĀ, 5, 4, 7.4 prajāṃ dakṣiṇataḥ /
TĀ, 5, 5, 1.5 indras tvā rudrair dakṣiṇato rocayatu traiṣṭubhena chandasety āha /
TĀ, 5, 5, 1.6 indra evainaṃ rudrair dakṣiṇato rocayati traiṣṭubhena chandasā /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 7.0 darbheṣu dvaṃdvaṃ pātrādisambhārānuttare daivike pratyekaṃ dakṣiṇataḥ paitṛke saṃbharati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 12, 4.0 dakṣiṇato 'ṅgāraṃ gāyatryā nyasya tayaiva carusthālīmadhiśritya darbholkena paktvāvatārayati //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 20, 3.0 tathottarasyāṃ praṇītāyāṃ sāpasavyam apo gṛhītvā paitṛkeṇa dakṣiṇataḥ pitaraḥ pitāmahāḥ prapitāmahāścākṣayyamastu tṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 1, 21, 3.0 paścimataḥ paridhimapanayetyevaṃ dakṣiṇata uttarataśca paridhīn //
VaikhGS, 1, 21, 4.0 paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 14, 10.0 jāyamāne mātur udakumbhaṃ dakṣiṇataḥ śirobhāge sthāpayitvā tatas tūryantīṃ pādato nidhāya yathaiva somaḥ pavata ity udaram abhimṛśet //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 3.0 adhvaryuḥ pūṣāsīti vatsaṃ dakṣiṇata upasṛjya prācīm udīcīṃ vāvṛtyānyaḥ śūdrād astamita udite cāgnihotrasthālyā dogdhi dohanena ca //
VaikhŚS, 2, 2, 7.0 yajamāno vidyud asīty apa upaspṛśyāpareṇāhavanīyam atikramya dakṣiṇata upaviśati patnī ca svaloke //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 10, 4, 9.0 āpo ripraṃ nirvahatety uttarato dakṣiṇato vā sphyenaikasphyām ullikhyāpo ripraṃ nirvahatety uttaravedyāṃ prokṣaṇīśeṣaṃ ninayet //
VaikhŚS, 10, 5, 2.0 prokṣaṇyuccheṣaṃ pūrvavad dakṣiṇata uttaravedyai ninayet //
VaikhŚS, 10, 6, 2.0 agneḥ kulāyam asīti dakṣiṇata upayamanīḥ sikatā nivapati //
VaikhŚS, 10, 14, 11.0 śam ahobhyām ity anupṛṣṭhaṃ śeṣam ninayati dakṣiṇato vā //
VaikhŚS, 10, 15, 9.0 antarā yūpam āhavanīyaṃ ca pratiprasthātā vapām āhṛtya dakṣiṇata udaṅmukho vapāṃ śrapayati //
Vaitānasūtra
VaitS, 1, 1, 1.2 brahmā karmāṇi brahmavedavid dakṣiṇato vidhivad upaviśati vāgyataḥ //
VaitS, 1, 1, 20.1 uttarato 'gner dakṣiṇato 'parāgnibhyāṃ prapadyāsādaṃ vīkṣyāhe daidhiṣavya ityādy ā dyāvāpṛthivyoḥ samīkṣaṇāt //
VaitS, 2, 3, 15.1 dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhāṃ karomīti //
VaitS, 3, 2, 1.3 manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam /
VaitS, 3, 7, 1.1 cātvālād dakṣiṇata upaviśanti //
VaitS, 3, 12, 21.1 havirdhāne yathācamasaṃ dakṣiṇataḥ svebhya upāsanebhyas trīṃstrīn puroḍāśasaṃvartān etat te pratatāmaheti nipṛṇanti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 11.3 manojavās tvā pitṛbhir dakṣiṇataḥ pātu /
Vārāhagṛhyasūtra
VārGS, 1, 10.0 dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātram //
VārGS, 4, 2.0 agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātraṃ śamīśamakavat //
VārGS, 4, 13.0 dakṣiṇato mātānyā vāvidhavānaḍuhena gomayenābhūmigatān keśān parigṛhṇīyāt //
VārGS, 4, 18.0 yathārthaṃ keśayatnān kurvanti dakṣiṇataḥ kapardā vasiṣṭhānām ubhayato 'tribhārgavakāśyapānāṃ pañcacūḍā āṅgirasaḥ śikhino 'nye //
VārGS, 5, 6.0 kumāraṃ paryuptinaṃ snātam abhyaktaśirasam upasparśanakalpe nopaspṛṣṭam agner dakṣiṇato 'vasthāpya dadhikrāvṇo akāriṣam iti dadhnaḥ kumāraṃ triḥ prāśayet //
VārGS, 5, 23.0 paścād agner darbheṣūpaviśati dakṣiṇataśca brahmacārī //
VārGS, 14, 7.0 taṃ lājāhutīṣu hūyamānāsu bhrātā brahmacārī vodgṛhya dhārayed dakṣiṇataśca //
VārGS, 14, 8.0 lājān saṃskṛtān śamīparṇamiśrān śūrpeṇa dakṣiṇato mātānyā vāvidhavā //
VārGS, 17, 6.1 dadhimadhumiśrasyāgnaye purastāt yamāya dakṣiṇataḥ somāya paścāt varuṇāyottarataḥ madhye varuṇāryamabhyāṃ brahmaṇe ca /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 13.1 dakṣiṇata upacāro yajamānasyāparaḥ patnyāḥ //
VārŚS, 1, 1, 3, 17.1 agreṇottaram udañcam udvāsya dakṣiṇataḥ sadbhya ṛtvigbhyaḥ parihṛtyādadhyāt //
VārŚS, 1, 1, 4, 22.1 dakṣiṇata āhavanīyam upasthāya viṣṇuḥ pṛthivyāṃ vyakraṃsteti paryāyair yajamānas trīn krāmati /
VārŚS, 1, 1, 5, 3.1 dakṣiṇataḥ karmāṇy anutiṣṭhet //
VārŚS, 1, 1, 5, 6.1 darśapūrṇamāsayoḥ paristīrṇe vihāre tīrthena prapadya dakṣiṇata āhavanīyasya saṃstīrṇam abhimantrayate ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti //
VārŚS, 1, 1, 6, 2.1 āsanneṣv agnīṣomīya ājyeṣu dakṣiṇata āhavanīyasyāntarvedi mantropaveśanaṃ prātaranuvākakāle ca //
VārŚS, 1, 1, 6, 6.4 iti prapadya dakṣiṇato maitrāvaruṇadhiṣṇyasya mantropaveśanam //
VārŚS, 1, 2, 3, 3.1 prāgdakṣiṇāgrair dakṣiṇāgniṃ paristīrya dakṣiṇato 'gner ekaikaṃ pātrāṇi prayunakti caruṃ mekṣaṇaṃ piṇḍanidhānam ulūkhalamusalaṃ kṛṣṇājinaṃ śūrpam //
VārŚS, 1, 2, 3, 8.1 ghṛtenānutpūtena navanītena votpūtena śṛtam abhighārya dakṣiṇata udvāsyaikasphyāyām āsicya sakṛd ācchinnaṃ prokṣati //
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 3, 1, 23.1 dakṣiṇata ājyaṃ nirvapati //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 2, 20.3 iti dakṣiṇataḥ paścād gārhapatyasyopaviśati prabhujya jānunī //
VārŚS, 1, 3, 2, 23.1 sa te mā syād iti dakṣiṇato granthim abhyūhati //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya vā prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 3, 3, 9.1 darbhān antardhāya dakṣiṇataḥ śulbaṃ stṛṇāty uttaram aṃsam abhistṛṇan barhiḥstaraṇamantreṇa //
VārŚS, 1, 3, 3, 22.1 ṛṣabho 'sīti dakṣiṇato juhvāḥ pūrṇasruvaṃ sādayati //
VārŚS, 1, 3, 5, 10.1 upahūtāyām iḍāyāṃ dakṣiṇataḥ parītottarataḥ parīteti saṃpreṣyati //
VārŚS, 1, 3, 5, 13.1 vedena brahmabhāgayajamānabhāgāv agreṇāhavanīyaṃ parihṛtya dakṣiṇataḥ prāśitraharaṇe 'ntarvedi brahmabhāgaṃ sādayaty aparaṃ bahirvedi yajamānabhāgam //
VārŚS, 1, 4, 1, 24.1 vitṛtīyamātre dakṣiṇāgniṃ dakṣiṇataḥ purastād gārhapatyasya //
VārŚS, 1, 4, 2, 17.1 upāsyati brahmā dakṣiṇata āsīna uttarato hiraṇyaśakalam //
VārŚS, 1, 4, 3, 15.1 dakṣiṇato harati samaṃ prāṇair dhārayamāṇaḥ //
VārŚS, 1, 4, 3, 17.1 praṇīyamāne dakṣiṇato brahmā dhūrgṛhītaṃ rathaṃ vartayati //
VārŚS, 1, 5, 2, 11.1 tasyāṃ dohayati dakṣiṇato 'nyena śūdrād udīcīm avasthāpya //
VārŚS, 1, 5, 2, 42.1 pitṝñ jinveti dakṣiṇataḥ pṛthivyāṃ lepaṃ nimārṣṭi //
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 6, 6, 28.1 uttarato 'vasthāya hṛdayam avadhāya juṣṭaṃ devebhya ity abhighārya vivājinaṃ kṛtvāntarā yūpāhavanīyāv atihṛtya dakṣiṇataḥ pañcahotropasādayati //
VārŚS, 1, 7, 4, 11.1 dakṣiṇato nirvapati //
VārŚS, 1, 7, 4, 35.1 yathāsthānaṃ puroḍāśaṃ dakṣiṇā dhānā manthaṃ dakṣiṇataḥ //
VārŚS, 1, 7, 4, 38.1 dakṣiṇato 'dhvaryur avadyati triś caturavadānasya catuḥ pañcāvadānasya //
VārŚS, 2, 1, 6, 16.0 ayam agniḥ sahasriṇa iti srucaṃ kārṣmaryamayīṃ ghṛtasya pūrṇāṃ dakṣiṇataḥ sādayati bhuvo yajñasyeti dadhna audumbarīm uttarataḥ //
VārŚS, 2, 1, 7, 1.3 iti vrīhīn avahatya sahavrīhy upadadhāti idaṃ viṣṇur iti dakṣiṇataḥ purastāt svayamātṛṇṇāyāḥ //
VārŚS, 2, 1, 7, 19.1 prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarato madhye pañcamam //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 21.1 catvāriṃśatam evaś chanda iti prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarataḥ //
VārŚS, 2, 2, 1, 22.1 raśminā kṣayāya kṣayaṃ jinveti trayastriṃśataṃ stomabhāgāṃś caturaḥ sapta vargān dakṣiṇata upadhāya pañca lokeṣūpadadhāti //
VārŚS, 2, 2, 1, 30.2 triṣṭubbhir dakṣiṇataḥ /
VārŚS, 2, 2, 1, 31.2 bṛhatībhir dakṣiṇataḥ /
VārŚS, 2, 2, 2, 3.1 agne tam adyeti dakṣiṇataḥ /
VārŚS, 2, 2, 3, 2.3 pitaras tvā yamarājānaḥ pitṛbhir dakṣiṇataḥ pāntu /
VārŚS, 3, 1, 1, 24.0 dakṣiṇākāle dakṣiṇataḥ purastāt prāgvaṃśasya vājasya nu prasava iti ratham upāvaharati //
VārŚS, 3, 2, 1, 43.1 māhendrakāle rathaṃ śabdavantaṃ bahirvedi dakṣiṇato vyativartayanti //
VārŚS, 3, 2, 5, 46.1 dakṣiṇataḥ saṃjānaprapāvadhāḥ kṣatriyā ratheṣu kavacinaḥ saṃnaddhā vidhyanti //
VārŚS, 3, 2, 6, 22.0 dakṣiṇasmāt pakṣād dakṣiṇataḥ prāñcam upaśayaṃ nidadhāti idam aham amumāmuṣyāyaṇam amuṣyāḥ putram indra pāśenābhinaṃsyāmīti yūpaṃ raśanayābhinaṃsyati //
VārŚS, 3, 2, 6, 30.0 edyaṃtānāt saṃminoty agniṣṭhāṁ hrasīyasa itarān yadi kāmayeta ojīyasī syād abalīyaḥ kṣatram iti ye dakṣiṇato 'gniṣṭhāt tān varṣīyasaḥ kuryāt //
VārŚS, 3, 2, 7, 8.1 praṇīte 'gnau dakṣiṇato 'gner dakṣiṇasmin vedyaṃse praṇayaty api vā paryagnikaraṇāntaṃ kṛtvā tad evolmukam upasamādadhyāt //
VārŚS, 3, 2, 7, 29.1 vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 2, 7, 79.1 tvaṃ soma pracikita iti tāsāṃ tisṛbhis tisṛbhir ekaiko 'numantrayate purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata āgnīdhraḥ //
VārŚS, 3, 3, 3, 13.1 taṇādhītā sam āsandīm āsthāya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 4, 1, 17.1 śataiḥ saha prokṣati purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata udgātābhiṣekyāṇāṃ rājaputrāṇāṃ śataiḥ sahādhvaryū rājñāṃ brahmā sūtagrāmaṇīnāṃ hotā kṣattṛsaṃgṛhītṝṇām udgātā //
VārŚS, 3, 4, 3, 15.1 sauryaṃ śvetam uttarato yāmaṃ kṛṣṇaṃ dakṣiṇataḥ //
VārŚS, 3, 4, 3, 50.1 hotā ca brahmā ca brahmodyaṃ vadato dakṣiṇata āhavanīyasya brahmottarato hotā //
VārŚS, 3, 4, 5, 5.1 pracaraṇakāla uttarata āhavanīyasya vaitase kaṭe 'śvasyāvadyati taijane dakṣiṇato 'nyeṣāṃ paśūnām //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 5.0 dakṣiṇataḥ pitṛliṅgena prācīnāvītyavācīnapāṇiḥ kuryāt //
Āpastambagṛhyasūtra
ĀpGS, 1, 21.1 brāhmaṇaṃ dakṣiṇato darbheṣu niṣādya //
ĀpGS, 2, 3.1 agniṃ pariṣiñcaty adite 'numanyasveti dakṣiṇataḥ prācīnam anumate 'numanyasveti paścād udīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam //
ĀpGS, 10, 7.1 vapantam uttarayānumantrayate dakṣiṇato mātā brahmacārī vā //
ĀpGS, 19, 10.1 dakṣiṇataḥ pitottarā mātaivam avaśiṣṭānāṃ jyeṣṭho jyeṣṭho 'nantaraḥ //
ĀpGS, 23, 10.1 pariṣecanāntaṃ kṛtvābhimṛtebhya uttarayā dakṣiṇato 'śmānaṃ paridhiṃ dadhāti //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 15.1 yady āhāryo 'harahar enaṃ dakṣiṇata āharanti //
ĀpŚS, 6, 3, 10.1 pūṣāsīti dakṣiṇato vatsam upasṛjya prācīm āvṛtya dogdhy udīcīṃ prācīm udīcīṃ vā //
ĀpŚS, 6, 18, 2.2 prabhūr asi prāhaṃ tam abhibhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado nigṛhṇīyād yadi sadṛśena /
ĀpŚS, 7, 3, 14.2 evaṃ dakṣiṇataḥ prācīṃ tiktāyanī me 'sīti /
ĀpŚS, 7, 5, 3.0 prokṣaṇīśeṣaṃ dakṣiṇata uttaravedyai ninayec chucā tvārpayāmīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 5, 4.0 pūrvavad ekasphyāṃ dakṣiṇato niḥsārya juhvāṃ pañcagṛhītaṃ gṛhītvā sarvatra hiraṇyam upāsyann akṣṇayottaravedim uttaranābhiṃ vā vyāghārayati //
ĀpŚS, 7, 13, 9.0 dakṣiṇata aikādaśinān //
ĀpŚS, 7, 19, 9.0 tāṃ dakṣiṇata āsīnaḥ pratiprasthātāhavanīye śrapayati //
ĀpŚS, 16, 17, 12.1 aratninā dakṣiṇato dakṣiṇaṃ pakṣaṃ pravardhayati //
ĀpŚS, 16, 21, 11.1 dakṣiṇataḥ śveto 'śvas tiṣṭhati //
ĀpŚS, 16, 27, 11.1 varūtriṃ tvaṣṭur iti dakṣiṇata udīcīnaṃ vṛṣṇeḥ //
ĀpŚS, 16, 28, 4.3 arṇave sadane sīdeti pañca dakṣiṇata udīcīḥ /
ĀpŚS, 16, 34, 2.1 yā dakṣiṇāvṛtas tā dakṣiṇata upadadhyāt /
ĀpŚS, 18, 5, 17.2 annādyāya tveti dakṣiṇato brahmā /
ĀpŚS, 18, 16, 3.1 audumbareṇa dakṣiṇato brahmā /
ĀpŚS, 18, 17, 4.1 pra sasāhiṣe puruhūtety etayaiva dakṣiṇato brahmānveti //
ĀpŚS, 18, 18, 9.3 dakṣiṇato brahmā /
ĀpŚS, 19, 3, 12.2 dakṣiṇato brahmā /
ĀpŚS, 19, 14, 10.2 sapta purastāt tisro dakṣiṇataḥ sapta paścāt tisra uttarata ekāṃ madhye //
ĀpŚS, 19, 14, 21.1 evaṃ dakṣiṇataḥ prāñcaṃ caturhotāram //
ĀpŚS, 20, 3, 18.1 taṃ dve śate dakṣiṇato dhārayataḥ /
ĀpŚS, 20, 4, 2.1 śatenārājabhir ugraiḥ saha brahmā dakṣiṇata udaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stv iti //
ĀpŚS, 20, 5, 3.0 indrāgnibhyāṃ tveti dakṣiṇata udaṅ //
ĀpŚS, 20, 6, 10.1 dakṣiṇato vīṇāgaṇakina upopaviśanti //
ĀpŚS, 20, 9, 7.2 trayo bailvā dakṣiṇataḥ /
ĀpŚS, 20, 9, 7.4 trayaḥ khādirā dakṣiṇataḥ /
ĀpŚS, 20, 9, 7.6 trayaḥ pālāśā dakṣiṇataḥ /
ĀpŚS, 20, 19, 1.1 dakṣiṇataḥ plakṣaśākhāsv itareṣāṃ paśūnām //
ĀpŚS, 20, 21, 3.1 dakṣiṇataḥ plakṣaśākhāsv itarān paśūn āsādayati //
ĀpŚS, 20, 24, 10.1 upākṛtān dakṣiṇato 'vasthāya brahmā sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena parā cānuśaṃsati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 1, 17, 4.1 mātuḥ pitā dakṣiṇata ekaviṃśatikuśapiñjūlāny ādāya //
ĀśvGS, 1, 24, 16.1 rudrāstvā traiṣṭubhena chandasā bhakṣayantv iti dakṣiṇataḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 28.1 brahmāpratirathaṃ japitvā dakṣiṇato 'gner bahirvedy āsta audumbaryābhihavanāt //
ĀśvŚS, 4, 10, 6.1 brahmaivam eva prapadyāpareṇa vedim ativrajya dakṣiṇataḥ śālāmukhīyasyopaviśet //
ĀśvŚS, 4, 10, 9.1 prāpya havirdhāne gṛhapataye rājānaṃ pradāya havirdhāne agreṇāpareṇa vātivrajya dakṣiṇata āhavanīyasyopaviśet //
ĀśvŚS, 9, 3, 9.0 saṃsthite marutvatīye dakṣiṇata āhavanīyasya hiraṇyakaśipāv āsīno 'bhiṣiktāya putrāmātyaparivṛtāya rājñe śaunaḥśepam ācakṣīta //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 12.1 atha yaddakṣiṇatastadupadadhāti /
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 4, 5, 2, 8.2 dakṣiṇato nidhāya pratiprasthātāvadyatyatha srucor upastṛṇīte 'tha manotāyai haviṣo 'nuvāca āhāvadyanti vaśāyā avadānānāṃ yathaiva teṣāmavadānam //
ŚBM, 4, 6, 6, 1.2 te hocuḥ ko no dakṣiṇata āsiṣyate /
ŚBM, 4, 6, 6, 2.1 te hocur ya eva no vīryavattamaḥ sa dakṣiṇata āstām /
ŚBM, 4, 6, 6, 3.2 indro dakṣiṇata āstām /
ŚBM, 4, 6, 6, 4.2 tvaṃ dakṣiṇata āsva /
ŚBM, 4, 6, 6, 5.5 sa indro dakṣiṇata āsta /
ŚBM, 4, 6, 6, 5.7 tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 5.12 tasmād brāhmaṇā dakṣiṇata āsate /
ŚBM, 4, 6, 8, 5.3 athetareṣām ardhā dakṣiṇata upaviśanty ardhā uttarataḥ /
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 4, 3, 26.2 ūrg asy ūrjam mayi dhehīti tad ūrjam ātman dhatte tasyaitasya karmaṇa etāv eva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti //
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 6, 3, 1, 29.1 te dakṣiṇatas tiṣṭhanti /
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 30.1 dakṣiṇata āhavanīyo bhavati /
ŚBM, 6, 3, 1, 30.2 uttarata eṣābhrir upaśete vṛṣā vā āhavanīyo yoṣābhrir dakṣiṇato vai vṛṣā yoṣām upaśete 'ratnimātre 'ratnimātrāddhi vṛṣā yoṣām upaśete //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 8, 1, 7.7 taṃ dakṣiṇata udañcam ādadhāti /
ŚBM, 6, 8, 1, 12.3 yatrainam upāvaharati taṃ dakṣiṇata udañcam upāvaharati /
ŚBM, 10, 2, 1, 10.1 atha sahasram ity ālikhitā dakṣiṇata upadadhāti /
ŚBM, 10, 2, 1, 10.2 tad yānīmāni vayaso dakṣiṇato vakrāṇi lomāni tāni tat karoti //
ŚBM, 13, 3, 1, 2.0 uttaraṃ vai tatprajāpaterakṣyaśvayat tasmāduttarato'śvasyāvadyanti dakṣiṇato'nyeṣām paśūnām //
ŚBM, 13, 4, 2, 8.0 tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayajatety adadād iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 3, 8.0 nānyeṣām paśūnāṃ tedanyā avadyanti avadyantyaśvasya dakṣiṇato'nyeṣām paśūnāmavadyantyuttarato'śvasya plakṣaśākhāsvanyeṣām paśūnāmavadyanti vetasaśākhāsvaśvasya //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 8, 1, 9.1 yasyaiva samasya sataḥ dakṣiṇataḥ purastād āpa etya saṃsthāyāpraghnatya etāṃ diśam abhiniṣpadyākṣayyā apo 'pipadyeran /
ŚBM, 13, 8, 2, 5.1 atha dakṣiṇataḥ sīram yunakti /
ŚBM, 13, 8, 3, 9.4 tisro dakṣiṇataḥ sa dakṣiṇaḥ pakṣaḥ /
ŚBM, 13, 8, 3, 10.5 parikṛṣanty u haike dakṣiṇataḥ paścād uttaratas tato 'bhyāhāraṃ kurvanti /
ŚBM, 13, 8, 4, 1.7 vṛtraśaṅkuṃ dakṣiṇato 'ghasyaivānatyayāya //
ŚBM, 13, 8, 4, 2.1 atha dakṣiṇataḥ parivakre khananti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 7.1 tasyai dakṣiṇata upariṣṭād ūrdhvām ekāṃ madhya ekām uttarata ekāṃ //
ŚāṅkhGS, 1, 8, 5.1 sarvāś cāvṛto dakṣiṇataḥpravṛttaya udaksaṃsthā bhavanti //
ŚāṅkhGS, 1, 8, 6.1 dakṣiṇato brahmāṇaṃ pratiṣṭhāpya bhūr bhuvaḥ svar iti //
ŚāṅkhGS, 1, 9, 5.1 uttarapaścārdhād agner ārabhyāvicchinnaṃ dakṣiṇato juhoti tvam agne pramatir iti //
ŚāṅkhGS, 1, 19, 1.1 adhyāṇḍāmūlaṃ peṣayitvartuvelāyām udīrṣvātaḥ pativatīti dvābhyām ante svāhākārābhyāṃ nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 1, 20, 5.0 agninā rayiṃ tan nas turīpaṃ samiddhāgnir vanavat piśaṅgarūpa iti catasṛbhir antesvāhākārābhir nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 2, 14, 18.0 prācīnāvītī dakṣiṇataḥ śeṣaṃ ninayati ye agnidagdhā iti //
ŚāṅkhGS, 3, 2, 7.0 evaṃ dvayordvayor dakṣiṇataḥ paścād uttarataś ca //
ŚāṅkhGS, 4, 8, 2.0 prāṅ vodaṅ vāsīna ācāryo dakṣiṇata udaṅmukha itaraḥ //
ŚāṅkhGS, 6, 3, 2.0 prāṅmukha ācārya upaviśaty udaṅmukhā dakṣiṇata itare yathāpradhānam //
Ṛgveda
ṚV, 1, 95, 6.2 sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ //
ṚV, 2, 42, 3.1 ava kranda dakṣiṇato gṛhāṇāṃ sumaṅgalo bhadravādī śakunte /
ṚV, 6, 32, 5.1 sa sargeṇa śavasā takto atyair apa indro dakṣiṇatas turāṣāṭ /
ṚV, 7, 33, 1.1 śvityañco mā dakṣiṇataskapardā dhiyañjinvāso abhi hi pramanduḥ /
ṚV, 8, 100, 2.2 asaś ca tvaṃ dakṣiṇataḥ sakhā me 'dhā vṛtrāṇi jaṅghanāva bhūri //
ṚV, 10, 15, 6.1 ācyā jānu dakṣiṇato niṣadyemaṃ yajñam abhi gṛṇīta viśve /
ṚV, 10, 83, 7.1 abhi prehi dakṣiṇato bhavā me 'dhā vṛtrāṇi jaṅghanāva bhūri /
Ṛgvedakhilāni
ṚVKh, 2, 2, 1.1 bhadraṃ vada dakṣiṇato bhadram uttarato vada /
ṚVKh, 2, 2, 4.1 asapatnaṃ purastān naḥ śivaṃ dakṣiṇatas kṛdhi /
ṚVKh, 4, 5, 24.1 asapatnaṃ purastān naḥ śivaṃ dakṣiṇatas kṛdhi /
Arthaśāstra
ArthaŚ, 10, 1, 4.1 purastād upasthānam dakṣiṇataḥ kośaśāsanakāryakaraṇāni vāmato rājopavāhyānāṃ hastyaśvarathānāṃ sthānam //
ArthaŚ, 10, 1, 6.1 prathame purastān mantripurohitau dakṣiṇataḥ koṣṭhāgāraṃ mahānasaṃ ca vāmataḥ kupyāyudhāgāram //
Buddhacarita
BCar, 7, 41.2 na tu kṣamaṃ dakṣiṇato budhena padaṃ bhavedekamapi prayātum //
Carakasaṃhitā
Ca, Śār., 8, 11.1 tataḥ putrakāmā paścimato'gniṃ dakṣiṇato brāhmaṇam upaviśyānvālabheta saha bhartrā yatheṣṭaṃ putram āśāsānā /
Mahābhārata
MBh, 3, 176, 41.1 dāruṇaṃ hyaśivaṃ nādaṃ śivā dakṣiṇataḥ sthitā /
MBh, 3, 221, 8.1 tasya dakṣiṇato devā marutaś citrayodhinaḥ /
MBh, 3, 221, 14.1 tasya dakṣiṇato bhāti daṇḍo gacchañśriyā vṛtaḥ /
MBh, 4, 61, 3.2 duryodhanaṃ dakṣiṇato 'bhyagacchat pārthaṃ nṛvīro yudhi hemamālī //
MBh, 6, 20, 14.2 bṛhadbalaḥ kṛtavarmābhigupto balaṃ tvadīyaṃ dakṣiṇato 'bhipāti //
MBh, 7, 29, 31.2 gāṇḍīvasya ca nirghoṣaḥ śruto dakṣiṇato mayā //
MBh, 7, 29, 33.1 tataḥ punar dakṣiṇataḥ saṃgrāmaścitrayodhinām /
MBh, 7, 70, 49.2 drauṇir dakṣiṇato rājan sūtaputraśca vāmataḥ //
MBh, 12, 305, 9.3 khaṇḍābhāsaṃ dakṣiṇataste 'pi saṃvatsarāyuṣaḥ //
MBh, 13, 79, 10.2 anvālabhed dakṣiṇato vrajecca dadyācca pātre prasamīkṣya kālam //
Manusmṛti
ManuS, 3, 91.2 pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret //
Daśakumāracarita
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
Kāmasūtra
KāSū, 2, 10, 1.2 dakṣiṇataścāsyā upaveśanam /
Kūrmapurāṇa
KūPur, 1, 24, 57.1 kṛtāñjaliṃ dakṣiṇataḥ sureśaṃ haṃsādhirūḍhaṃ puruṣaṃ dadarśa /
KūPur, 1, 39, 36.1 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
KūPur, 1, 43, 11.2 harivarṣaṃ tathaivānyanmerordakṣiṇato dvijāḥ //
Liṅgapurāṇa
LiPur, 1, 49, 4.2 niṣadho dakṣiṇe merostasya dakṣiṇato giriḥ /
LiPur, 2, 18, 12.1 śiraścottarataścaiva pādau dakṣiṇatastathā /
LiPur, 2, 19, 14.1 bhānuṃ dakṣiṇato devaṃ caturvaktraṃ ca pūrvavat /
LiPur, 2, 25, 14.1 tasyopari nyaseddarbhāñchivaṃ dakṣiṇato nyaset /
Matsyapurāṇa
MPur, 8, 10.1 tato'dhipaṃ dakṣiṇataścakāra sarveśvaraṃ śaṅkhapadābhidhānam /
MPur, 12, 28.1 merordakṣiṇato ye ye rājānaḥ saṃprakīrtitāḥ /
MPur, 16, 23.2 pitṛbhyo nirvapāmīti sarvaṃ dakṣiṇato nyaset //
MPur, 16, 27.1 āharedapasavyaṃ tu sarvaṃ dakṣiṇataḥ śanaiḥ /
MPur, 58, 29.1 udaṅmukho dakṣiṇato yajamāna upāviśet /
MPur, 124, 52.2 vaiśvānaraṃ dakṣiṇato nirdiṣṭamiha tattvataḥ //
Nāṭyaśāstra
NāṭŚ, 3, 26.1 pūrvadakṣiṇato vahnirniveśyaḥ svāhayā saha /
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Viṣṇupurāṇa
ViPur, 1, 12, 9.2 dvitīyaṃ ca nanāmārdhaṃ kṣiter dakṣiṇataḥ sthite //
ViPur, 2, 2, 13.2 harivarṣaṃ tathaivānyanmerordakṣiṇato dvija //
ViPur, 2, 2, 26.2 niṣadhādyā dakṣiṇatastasya kesaraparvatāḥ //
ViPur, 2, 8, 10.1 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 25.1 dharmaḥ stanād dakṣiṇato yatra nārāyaṇaḥ svayam /
BhāgPur, 4, 16, 20.2 āsthāya jaitraṃ rathamāttacāpaḥ paryasyate dakṣiṇato yathārkaḥ //
Garuḍapurāṇa
GarPur, 1, 11, 23.2 śriyaṃ dakṣiṇato nyasya lakṣmīmuttaratastathā //
GarPur, 1, 11, 24.2 devadakṣiṇataḥ śārṅgaṃ vāme caiva sudhīrnyaset //
GarPur, 1, 46, 17.2 toyāgnidīpasadbhṛtyair yuktaṃ dakṣiṇato bhavet //
GarPur, 1, 55, 1.3 pūrvadakṣiṇato varṣo hiraṇvānvṛṣabhadhvaja //
GarPur, 1, 55, 2.1 tataḥ kimpuruṣo varṣo merordakṣiṇataḥ smṛtaḥ /
GarPur, 1, 55, 6.2 andhrā dakṣiṇato rudra turaṣkās tvapi cottare //
GarPur, 1, 55, 14.2 vindhyāntarnilayā deśāḥ pūrvadakṣiṇataḥ smṛtāḥ //
GarPur, 1, 65, 26.2 vāmāvartaśca sādhyaṃ vai medhāṃ dakṣiṇatastathā //
GarPur, 1, 83, 46.1 gayāśīrṣāddakṣiṇato mahānadyāśca paścime /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 173.2 dakṣiṇataḥ kamuñjā vāsiṣṭhānām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.2 pañcadhā vipratipattir dakṣiṇataḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 41.1 tathā hastiśilā tatra tasyā dakṣiṇataḥ khanet /
Rasārṇava
RArṇ, 12, 152.2 ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate //
RArṇ, 12, 237.2 tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //
Tantrāloka
TĀ, 8, 76.1 merordakṣiṇato hemaniṣadhau yau tadantare /
TĀ, 8, 99.1 abdherdakṣiṇataḥ khākṣisahasrātikramād giriḥ /
Ānandakanda
ĀK, 1, 23, 373.2 ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate //
ĀK, 1, 23, 449.2 tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //
Haribhaktivilāsa
HBhVil, 5, 201.3 taddakṣiṇato muninikaraṃ dṛḍhadharmavāñcham ānāyaparam /
HBhVil, 5, 271.1 ūrdhvaṃ dakṣiṇataś cakram adhaḥ padmaṃ vyavasthitam /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 16, 1.0 māryamāṇāyā dakṣiṇata ūrdhvaḥ san rakṣohaṇam anuvākaṃ japati //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 16, 1.0 dakṣiṇatas tiṣṭhan rakṣohaṇam anuvākaṃ japati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 26.0 dakṣiṇāṃ caiva grīṣmaṃ ca dakṣiṇataḥ praviśanty apradāhāya //
KaṭhĀ, 2, 4, 10.1 putravatī dakṣiṇata indrasyādhipatya itīndram eva dakṣiṇād antardadhāty apradāhāya /
KaṭhĀ, 3, 4, 298.0 dakṣiṇata upa hohaty āhavanīyam //
KaṭhĀ, 3, 4, 307.0 dakṣiṇata upa hohaty āhavanīyam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 16.0 dakṣiṇataḥ paścād āhavanīyād āsanam //
ŚāṅkhŚS, 2, 8, 1.0 dakṣiṇato 'gnihotrīm upasṛjanti //
ŚāṅkhŚS, 2, 8, 14.0 namo devebhya iti dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 9, 11.0 ūrdhvāṃ dakṣiṇataḥ prātaḥ //
ŚāṅkhŚS, 2, 9, 13.0 uttaraṃ dakṣiṇataḥ pāṇim uttānaṃ nidadhāti pitṝn prīṇāmīti manasā //
ŚāṅkhŚS, 2, 11, 1.0 dakṣiṇatonyāyaṃ yajamānam //
ŚāṅkhŚS, 2, 12, 9.0 daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 4, 4, 3.0 evaṃ dakṣiṇataḥ pitāmahasya //
ŚāṅkhŚS, 4, 6, 1.0 dakṣiṇatonyāyaṃ brahmakarma //
ŚāṅkhŚS, 4, 14, 10.0 purastād āhavanīyaṃ paścān nidhāya gārhapatyaṃ dakṣiṇato dakṣiṇāgnim //
ŚāṅkhŚS, 4, 14, 13.0 dakṣiṇataḥ paścād vā gām anustaraṇīm ajāṃ vā rohiṇīṃ dakṣiṇāmukhīṃ probhya //
ŚāṅkhŚS, 4, 16, 10.0 dakṣiṇato vittaṃ ni vartadhvam iti sūktena pratyenāḥ pradakṣiṇaṃ triḥ paryeti //