Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Garbhopaniṣat
Mahābhārata
Śira'upaniṣad
Amarakośa
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 1, 1, 9.0 teṣu huteṣu dakṣiṇāgnāv ājyāhutiṃ juhuyād agnaye 'nnādāyānnapataye svāheti //
AVPr, 1, 5, 5.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇayet //
AVPr, 3, 4, 7.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
AVPr, 3, 8, 9.0 yady āhavanīyo devalokaṃ yadi dakṣiṇāgniḥ pitṛlokaṃ yadi gārhapatyo mānuṣyalokaṃ //
AVPr, 4, 1, 20.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
AVPr, 5, 1, 8.0 yaḥ kaś cāgnīnām anugacchen nirmanthyaś ced dakṣiṇāgnim //
Atharvaveda (Śaunaka)
AVŚ, 8, 10, 4.1 sodakrāmat sā dakṣiṇāgnau nyakrāmat /
AVŚ, 9, 6, 30.1 yo 'tithīnāṃ sa āhavanīyo yo veśmani sa gārhapatyo yasmin pacanti sa dakṣiṇāgniḥ //
AVŚ, 15, 6, 5.2 tam āhavanīyaś ca gārhapatyaś ca dakṣiṇāgniś ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 18, 4, 8.1 aṅgirasām ayanaṃ pūrvo agnir ādityānām ayanaṃ gārhapatyo dakṣiṇānām ayanaṃ dakṣiṇāgniḥ /
AVŚ, 18, 4, 9.2 dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 7.1 dakṣiṇāgnau jīvataṇḍulam iva śrapayitvotpūtena navanītenābhighārayaty anutpūtena vā sarpiṣā //
BhārŚS, 1, 8, 5.1 dakṣiṇāgner ekolmukaṃ nirūhati /
Chāndogyopaniṣad
ChU, 4, 17, 5.1 atha yadi yajuṣṭo riṣyed bhuvaḥ svāheti dakṣiṇāgnau juhuyāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 4.0 kaṃse camase vā drapsān avadhāya dakṣiṇāgnāvupasādayet //
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
DrāhŚS, 7, 2, 15.0 tān darbhān drapsāṃśca dakṣiṇāgnau praharet //
DrāhŚS, 12, 3, 1.2 bhuvaḥ svāheti dakṣiṇāgnau āgnīdhrīye sutyā cet /
DrāhŚS, 13, 2, 6.0 dakṣiṇena dakṣiṇāgnim uttareṇa dakṣiṇāgniṃ sve yajñe //
DrāhŚS, 13, 2, 6.0 dakṣiṇena dakṣiṇāgnim uttareṇa dakṣiṇāgniṃ sve yajñe //
DrāhŚS, 13, 2, 9.0 kayā naś citra ābhuvad ity ekayā dakṣiṇāgnim //
DrāhŚS, 14, 3, 2.0 dakṣiṇāgnim uttareṇa bahiścet //
Gobhilagṛhyasūtra
GobhGS, 4, 4, 5.0 dakṣiṇāgnau haviṣaḥ saṃskaraṇam //
Gopathabrāhmaṇa
GB, 1, 2, 5, 5.0 tāv ūcatur dakṣiṇāgniś cāhavanīyaś ceti //
GB, 1, 2, 22, 9.0 asau yāṃllokāñchṛṇviti pitā hy eṣa āhavanīyasya gārhapatyasya dakṣiṇāgner yo 'gnihotraṃ juhotīti //
GB, 1, 3, 3, 6.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 8.0 gārhapatyād adhi dakṣiṇāgniṃ praṇīya prāco 'ṅgārān uddhṛtya prāṇāpānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 22.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇīya udīco 'ṅgārān uddhṛtyodānarūpābhyāṃ svāheti juhuyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 2.1 tadyā paurṇamāsī śravaṇena yuñjyāt tasyām upariṣṭāt sāyamagnihotrasya dakṣiṇāgnim upasamādadhāty aupāsanam anāhitāgniḥ //
Kauśikasūtra
KauśS, 11, 1, 22.0 teṣāṃ haraṇānupūrvam āhavanīyaṃ prathamaṃ tato dakṣiṇāgniṃ tato gārhapatyam //
KauśS, 11, 2, 32.0 dakṣiṇāgnāv ity eke //
KauśS, 11, 10, 15.1 yadi sarvaḥ praṇītaḥ syād dakṣiṇāgnau tv etad āhitāgneḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 14.0 apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
KātyŚS, 5, 3, 2.0 pūrvedyur dakṣiṇāgnau nistuṣām abhṛṣṭayavānāṃ karambhapātrakaraṇam //
KātyŚS, 5, 8, 6.0 dakṣiṇāgnir āhavanīyavat //
KātyŚS, 5, 8, 16.0 dhānābharjanaṃ dakṣiṇāgnau //
KātyŚS, 5, 8, 21.0 dakṣiṇena dakṣiṇāgniṃ parivṛtam udagdvāraṃ tanmadhye vediṃ karoty avāntaradiksraktim āptyānte //
KātyŚS, 5, 8, 22.0 dakṣiṇāgniṃ madhye 'syāḥ karoti //
KātyŚS, 5, 10, 9.0 pātryāṃ kṛtvā dakṣiṇāgnyulmukam ādāya catuṣpathe palāśapattramadhyamena homaḥ //
KātyŚS, 15, 1, 10.0 śamyāyāḥ paścāddhaviṣyaśannaṃ sruve kṛtvā dakṣiṇāgnyulmukam ādāya dakṣiṇā gatvā svayampradīrṇa iriṇe vāgnau juhoty eṣa te nirṛta iti //
KātyŚS, 20, 3, 3.0 dakṣiṇāgnau juhoti hiṅkārāya svāheti prakramān //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 14, 15.0 annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamād iti dakṣiṇāgnim upatiṣṭhate //
MS, 1, 5, 14, 16.0 dakṣiṇāgnaya evānnaṃ paridāya praiti //
MS, 1, 5, 14, 27.2 iti dakṣiṇāgniṃ punar etyopatiṣṭhate //
MS, 1, 5, 14, 28.1 dakṣiṇāgninaivānnaṃ guptam ātman dhatte //
MS, 1, 6, 11, 4.0 atha yaṃ kāmayetānnādaḥ syād iti tasya bhraṣṭrād dakṣiṇāgnim āhareyuḥ //
Mānavagṛhyasūtra
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
Vaitānasūtra
VaitS, 1, 1, 12.1 āhavanīyagārhapatyadakṣiṇāgniṣu mamāgne varca iti samidho 'nvādadhāti vibhāgam //
VaitS, 1, 4, 9.1 dakṣiṇāgnihomān /
VaitS, 2, 1, 13.2 āhavanīyadakṣiṇāgnyor lakṣaṇāntam //
VaitS, 2, 2, 2.1 āhavanīyadakṣiṇāgnī gārhapatyāt saha praṇīyamāṇau vyākaromīty anumantrayate //
VaitS, 2, 2, 4.1 dakṣiṇāgnir nirmathya āhāryo vā //
VaitS, 2, 3, 19.1 dakṣiṇāgnāv agnaye 'nnādāyānnapataye svāheti pūrvā //
VaitS, 2, 5, 9.1 purastāddhomān dakṣiṇāgner atipraṇīte juhoti //
Vārāhagṛhyasūtra
VārGS, 1, 6.0 paratantrotpattir dakṣiṇāgnāv āhitāgniḥ kurvīta śālāgnāv anāhitāgniḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 22.1 dakṣiṇāgner ekolmukāharaṇam //
VārŚS, 1, 1, 3, 16.1 dakṣiṇāgnau yajamāno mantrāntam odanaṃ paktvā dakṣiṇasyāṃ vediśroṇyām āsādyābhimṛśet /
VārŚS, 1, 2, 3, 3.1 prāgdakṣiṇāgrair dakṣiṇāgniṃ paristīrya dakṣiṇato 'gner ekaikaṃ pātrāṇi prayunakti caruṃ mekṣaṇaṃ piṇḍanidhānam ulūkhalamusalaṃ kṛṣṇājinaṃ śūrpam //
VārŚS, 1, 2, 3, 6.1 sakṛt phalīkṛtān dakṣiṇāgnau śrapayati prasavyam udāyāvaṃ jīvataṇḍulam //
VārŚS, 1, 2, 3, 38.1 aupāsanaṃ gārhapatyadakṣiṇāgnisthānīyaṃ kṛtvāpyanāhitāgniḥ piṇḍapitṛyajñaṃ kurvīta //
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 3, 2, 26.1 idaṃ viṣṇur iti gārhapatyadakṣiṇāgnyor adhiśrayati //
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 4, 1, 24.1 vitṛtīyamātre dakṣiṇāgniṃ dakṣiṇataḥ purastād gārhapatyasya //
VārŚS, 1, 4, 3, 4.1 gārhapatyād dakṣiṇāgnim ādadhāti //
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 20.1 gharmaḥ śira iti gārhapatyam upatiṣṭhate 'rko jyotir iti dakṣiṇāgniṃ vātaḥ prāṇa ity āhavanīyam //
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
VārŚS, 1, 5, 2, 14.1 agne śundhasvety āhavanīyaṃ parisamūhaty agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim //
VārŚS, 1, 5, 2, 49.1 yathākāmy aparayor homo 'gne gṛhapate pariṣadya juṣasva svāhety ekasruvaṃ vigṛhṇāti dakṣiṇāgnau cāgnaye puṣṭipataye svāheti prājāpatya uttare //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 1, 5, 4, 43.1 dakṣiṇāgnir yadi mathyaḥ samāropayet //
VārŚS, 1, 7, 4, 1.1 pitṛyajñe 'greṇa dakṣiṇāgniṃ vedim uddharati //
VārŚS, 1, 7, 4, 16.1 dakṣiṇāgnau yavān bhṛjjati //
VārŚS, 3, 2, 7, 13.1 agreṇa dakṣiṇāgniṃ sikatānāṃ kharaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 5, 4.3 āhavanīyam agre 'tha gārhapatyam atha dakṣiṇāgnim api vā gārhapatyam āhavanīyaṃ dakṣiṇāgniṃ yathā vāhitāḥ //
ĀpŚS, 6, 5, 4.3 āhavanīyam agre 'tha gārhapatyam atha dakṣiṇāgnim api vā gārhapatyam āhavanīyaṃ dakṣiṇāgniṃ yathā vāhitāḥ //
ĀpŚS, 18, 8, 16.1 vīhi svāheti gārhapatye hutvā dakṣiṇāgner ekolmukaṃ dhūpāyaddharati //
ĀpŚS, 18, 9, 16.1 apāṃ nyayanād apāmārgān āhṛtya tān saktūn kṛtvā dakṣiṇāgner ekolmukaṃ dhūpāyaddharati //
ĀpŚS, 19, 1, 16.1 agnau praṇīyamāne pratiprasthātā dakṣiṇāgner agnim āhṛtya dakṣiṇenottaravediṃ khare nyupyopasamādadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 23.1 etenāgne brahmaṇā vāvṛdhasveti dakṣiṇāgnāvājyāhutiṃ hutvā yathārthaṃ pravrajet //
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
ĀśvGS, 4, 4, 4.0 dakṣiṇāgniś cet pūrvaṃ prāpnuyān manuṣyaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Mahābhārata
MBh, 3, 211, 25.1 dakṣiṇāgnir yadā dvābhyāṃ saṃsṛjeta tadā kila /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Amarakośa
AKośa, 2, 425.1 dakṣiṇāgnirgārhapatyāhavanīyau trayo 'gnayaḥ /
AKośa, 2, 426.2 yo gārhapatyādānīya dakṣiṇāgniḥ praṇīyate //
Matsyapurāṇa
MPur, 51, 9.2 yo 'tharvā laukiko hy agnir dakṣiṇāgniḥ sa ucyate //
MPur, 51, 10.2 tasya hy alaukiko hy agnirdakṣiṇāgniḥ sa vai smṛtaḥ //
Viṣṇusmṛti
ViSmṛ, 31, 8.1 pitā gārhapatyo 'gniḥ dakṣiṇāgnir mātā gurur āhavanīyaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 26.1 juhāvaitacchirastasmin dakṣiṇāgnāv amarṣitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 4.1 agnirāhavanīyastu dakṣiṇāgnistathaiva ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 2, 4.0 dakṣiṇāgnau madhyamayā //
ŚāṅkhŚS, 4, 3, 2.0 dakṣiṇāgneḥ purastācchūrpaṃ sthālīṃ sphyaṃ pātrīm ulūkhalamusale ca saṃsādya //
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 4, 2.1 mekṣaṇam anuprahṛtya dakṣiṇā dakṣiṇāgner apahatā asurā rakṣāṃsi vediṣada iti sphyenonmṛjyābhyukṣya /
ŚāṅkhŚS, 4, 14, 10.0 purastād āhavanīyaṃ paścān nidhāya gārhapatyaṃ dakṣiṇato dakṣiṇāgnim //
ŚāṅkhŚS, 4, 14, 11.0 antareṇa gārhapatyaṃ dakṣiṇāgniṃ ca hṛtvā //
ŚāṅkhŚS, 5, 4, 6.0 prāṇaṃ dīkṣām upaimīti dakṣiṇāgnim //