Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Vārāhagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 1.0 dakṣiṇāyana ityaparam //
BhārGS, 1, 12, 2.0 vijñāyate dakṣiṇāyanaṃ pitṝṇām iti //
Gautamadharmasūtra
GautDhS, 2, 7, 2.1 ardhapañcamān māsān pañca dakṣiṇāyanaṃ vā //
Vārāhagṛhyasūtra
VārGS, 8, 7.1 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān vā dakṣiṇāyanaṃ vādhītyāthotsṛjanty etena dharmeṇa ṛtam avādiṣaṃ satyam avādiṣaṃ brahmāvādiṣaṃ tan mām āvīt tadvaktāram āvīd āvīn mām āvīd vaktāram /
Carakasaṃhitā
Ca, Sū., 6, 4.2 tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca //
Mahābhārata
MBh, 2, 8, 28.2 narā duṣkṛtakarmāṇo dakṣiṇāyanamṛtyavaḥ //
MBh, 3, 3, 6.2 dakṣiṇāyanam āvṛtto mahīṃ niviśate raviḥ //
MBh, 6, BhaGī 8, 25.1 dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam /
MBh, 6, 114, 88.2 kālaṃ kartā naravyāghraḥ samprāpte dakṣiṇāyane //
MBh, 6, 114, 94.2 bhīṣma eva mahātmā san saṃsthātā dakṣiṇāyane //
MBh, 12, 29, 96.2 sarve 'śvamedhair ījānāste 'bhyayur dakṣiṇāyanam //
MBh, 12, 224, 16.2 ahastatrodagayanaṃ rātriḥ syād dakṣiṇāyanam //
MBh, 12, 291, 4.1 śeṣam alpaṃ dinānāṃ te dakṣiṇāyanabhāskare /
MBh, 13, 88, 12.2 maghāsu sarpiṣā yuktaṃ pāyasaṃ dakṣiṇāyane //
MBh, 13, 101, 46.1 andhaṃ tamastamisraṃ ca dakṣiṇāyanam eva ca /
Manusmṛti
ManuS, 1, 67.2 ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 4.2 tasmād ādānam āgneyam ṛtavo dakṣiṇāyanam //
Kūrmapurāṇa
KūPur, 1, 39, 23.1 dakṣiṇāyanamārgastho yadā carati raśmimān /
Liṅgapurāṇa
LiPur, 1, 4, 16.1 ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam /
LiPur, 1, 54, 4.1 lokapālopariṣṭāt tu sarvato dakṣiṇāyane /
LiPur, 1, 54, 14.2 madhye tu puṣkarasyātha bhramate dakṣiṇāyane //
LiPur, 1, 54, 18.2 sūryo dvādaśabhiḥ śīghraṃ muhūrtairdakṣiṇāyane //
Matsyapurāṇa
MPur, 124, 25.2 lokapālopariṣṭāttu sarvato dakṣiṇāyane //
MPur, 124, 44.2 madhyena puṣkarasyātha bhramate dakṣiṇāyane //
MPur, 124, 71.1 sūryo dvādaśabhiḥ śīghraṃ muhūrtairdakṣiṇāyane /
MPur, 142, 10.2 ahastu yadudakcaiva rātriryā dakṣiṇāyanam /
Viṣṇupurāṇa
ViPur, 2, 8, 31.2 rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam //
ViPur, 2, 8, 34.1 sūryo dvādaśabhiḥ śaighryānmuhūrtairdakṣiṇāyane /
ViPur, 2, 8, 68.1 karkaṭāvasthite bhānau dakṣiṇāyanam ucyate /
Viṣṇusmṛti
ViSmṛ, 20, 2.1 dakṣiṇāyanaṃ rātriḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 195.2 dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanam eva ca //
Garuḍapurāṇa
GarPur, 1, 123, 3.1 sadā harervrataṃ śreṣṭhaṃ tataḥ syāddakṣiṇāyane /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 84.0 karkaṭakramaṇād ūrdhvaṃ dakṣiṇāyanam ucyate //
Tantrasāra
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
TantraS, Viṃśam āhnikam, 43.0 dakṣiṇāyanāntapañcadaśī iti śrītantrasadbhāvavidaḥ //
Tantrāloka
TĀ, 6, 116.2 iha siddhipradaṃ caitaddakṣiṇāyanagaṃ tataḥ //
Ānandakanda
ĀK, 1, 19, 50.1 prāvṛḍādyaiśca ṛtubhistribhiḥ syāddakṣiṇāyanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 13.0 dakṣiṇāṃ diśaṃ prati ayanaṃ dakṣiṇāyanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 125, 13.1 na divā na bhaved rātriḥ ṣaṇmāsā dakṣiṇāyanam /