Occurrences

Baudhāyanadharmasūtra
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Aṣṭasāhasrikā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Vetālapañcaviṃśatikā
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 13.1 avantayo 'ṅgamagadhāḥ surāṣṭrā dakṣiṇāpathāḥ /
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 16.0 dakṣiṇāpathena yātvāpareṇa cātvālaṃ sthāpayati //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 36.1 sattre tu dākṣiṇau homau hutvāhar ahaḥ kṛṣṇājināni dhūtvā dakṣiṇāpathena vrajanti /
Aṣṭasāhasrikā
ASāh, 10, 20.14 ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti vartanyāḥ punaruttarapathe pracariṣyanti /
ASāh, 10, 20.14 ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti vartanyāḥ punaruttarapathe pracariṣyanti /
Mahābhārata
MBh, 3, 58, 20.1 ete gacchanti bahavaḥ panthāno dakṣiṇāpatham /
MBh, 3, 58, 22.2 ataḥ paraṃ ca deśo 'yaṃ dakṣiṇe dakṣiṇāpathaḥ //
MBh, 5, 19, 23.2 mahīpālo mahāvīryair dakṣiṇāpathavāsibhiḥ //
MBh, 12, 200, 39.1 dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 405.1 ye me śoṇitam āyānti gṛhītvā dakṣiṇāpathāt /
Harivaṃśa
HV, 13, 63.2 yā bhāvayati bhūtāni dakṣiṇāpathagāminī /
Kāmasūtra
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
Kūrmapurāṇa
KūPur, 1, 45, 35.3 dakṣiṇāpathagā nadyaḥ sahyapādaviniḥsṛtāḥ //
Matsyapurāṇa
MPur, 15, 28.2 bhūtāni yā pāvayati dakṣiṇāpathagāminī //
MPur, 114, 29.3 dakṣiṇāpathanadyastāḥ sahyapādādviniḥsṛtāḥ //
MPur, 114, 46.1 teṣāṃ pare janapadā dakṣiṇāpathavāsinaḥ /
MPur, 121, 76.2 cakramainākayormadhye divi san dakṣiṇāpathe //
Suśrutasaṃhitā
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Viṣṇupurāṇa
ViPur, 4, 2, 9.3 catvāriṃśad aṣṭau ca dakṣiṇāpathabhūpālāḥ //
ViPur, 5, 23, 2.1 tataḥ kopasamāviṣṭo dakṣiṇāpathametya saḥ /
Bhāratamañjarī
BhāMañj, 8, 13.1 dakṣiṇāpathanāthena karṇāṭīsmitakīrtinā /
Garuḍapurāṇa
GarPur, 1, 55, 15.2 karṇāṭakambojaghaṇā dakṣiṇāpathavāsinaḥ //
Hitopadeśa
Hitop, 2, 2.2 viṣṇuśarmā kathayatyasti dakṣiṇāpathe suvarṇavatī nāma nagarī /
Kathāsaritsāgara
KSS, 1, 3, 8.2 yayuḥ svāmikumārasya darśane dakṣiṇāpatham //
KSS, 1, 6, 22.2 svāvaṣṭambhena vidyānāṃ prāptaye dakṣiṇāpatham //
KSS, 5, 1, 114.2 pitryaṃ bahu gṛhītvārtham āgato dakṣiṇāpathāt //
KSS, 5, 2, 121.2 āgād eko mahāmallaḥ khyātimān dakṣiṇāpathāt //
Rasārṇava
RArṇ, 12, 236.1 asti martye mahāpuṇyā pavitrā dakṣiṇāpathe /
Vetālapañcaviṃśatikā
VetPV, Intro, 5.1 asti dakṣiṇāpathe janapade pratiṣṭhānaṃ nāma nagaram tatra vikramaseno nāma rājā //
Ānandakanda
ĀK, 1, 23, 448.2 asti martyā mahāpuṇyā pavitrā dakṣiṇāpathe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 42.2 jalenāpyāyitān viprān dakṣiṇāpathavāhinī //
SkPur (Rkh), Revākhaṇḍa, 181, 30.2 gomedaṃ puṣkaraṃ prāptaḥ pūrvato dakṣiṇāpatham //