Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 125, 6.1 dakṣiṇāvatām id imāni citrā dakṣiṇāvatāṃ divi sūryāsaḥ /
ṚV, 1, 125, 6.1 dakṣiṇāvatām id imāni citrā dakṣiṇāvatāṃ divi sūryāsaḥ /
ṚV, 1, 125, 6.2 dakṣiṇāvanto amṛtam bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ //
ṚV, 1, 125, 6.2 dakṣiṇāvanto amṛtam bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ //
ṚV, 3, 39, 6.2 guhā hitaṃ guhyaṃ gūḍham apsu haste dadhe dakṣiṇe dakṣiṇāvān //
ṚV, 3, 53, 6.2 yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino dakṣiṇāvat //
ṚV, 6, 29, 3.1 śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān /
ṚV, 8, 97, 2.2 yajamāne sunvati dakṣiṇāvati tasmin taṃ dhehi mā paṇau //
ṚV, 9, 98, 10.2 nare ca dakṣiṇāvate devāya sadanāsade //
ṚV, 10, 18, 10.2 ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt //
ṚV, 10, 69, 8.2 tvaṃ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ //
ṚV, 10, 107, 2.1 uccā divi dakṣiṇāvanto asthur ye aśvadāḥ saha te sūryeṇa /
ṚV, 10, 107, 5.1 dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti /
ṚV, 10, 107, 5.1 dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti /