Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Ṛgveda
Mahābhārata
Viṣṇupurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 6, 1.1 sapta sūryā divam anupraviṣṭās tān pathā vā anv eti dakṣiṇāvān /
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 20.2 dakṣiṇāvantaḥ sukṛto ya u sthāsadyāsmin barhiṣi mādayadhvam //
AVŚ, 18, 3, 49.2 ūrṇamradāḥ pṛthivī dakṣiṇāvata eṣā tvā pātu prapathe purastāt //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 1, 2.0 uto hy eko dakṣiṇāvatā yajate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 16.0 udgātre dadyādaśvahiraṇye dakṣiṇāvatsu //
Gopathabrāhmaṇa
GB, 1, 5, 7, 15.0 sarvamedhāddakṣiṇāvantaḥ //
GB, 1, 5, 7, 16.0 dakṣiṇāvadbhyo 'dakṣiṇāḥ //
GB, 1, 5, 8, 20.0 so 'hīnair dakṣiṇāvadbhir iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 21.0 so 'hīnair adakṣiṇāvadbhir iṣṭvāntam evāpaśyat //
GB, 2, 1, 6, 9.0 dakṣiṇāvataiva yajñena yajate //
Jaiminīyabrāhmaṇa
JB, 2, 129, 18.0 atha yām udavasānīyāyām ekāṃ karma karma me dakṣiṇāvad asad iti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 19.0 dakṣiṇāvataiva yajñena yajate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
Ṛgveda
ṚV, 1, 125, 6.1 dakṣiṇāvatām id imāni citrā dakṣiṇāvatāṃ divi sūryāsaḥ /
ṚV, 1, 125, 6.1 dakṣiṇāvatām id imāni citrā dakṣiṇāvatāṃ divi sūryāsaḥ /
ṚV, 1, 125, 6.2 dakṣiṇāvanto amṛtam bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ //
ṚV, 1, 125, 6.2 dakṣiṇāvanto amṛtam bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ //
ṚV, 3, 39, 6.2 guhā hitaṃ guhyaṃ gūḍham apsu haste dadhe dakṣiṇe dakṣiṇāvān //
ṚV, 3, 53, 6.2 yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino dakṣiṇāvat //
ṚV, 6, 29, 3.1 śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān /
ṚV, 8, 97, 2.2 yajamāne sunvati dakṣiṇāvati tasmin taṃ dhehi mā paṇau //
ṚV, 9, 98, 10.2 nare ca dakṣiṇāvate devāya sadanāsade //
ṚV, 10, 18, 10.2 ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt //
ṚV, 10, 69, 8.2 tvaṃ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ //
ṚV, 10, 107, 2.1 uccā divi dakṣiṇāvanto asthur ye aśvadāḥ saha te sūryeṇa /
ṚV, 10, 107, 5.1 dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti /
ṚV, 10, 107, 5.1 dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti /
Mahābhārata
MBh, 1, 1, 86.1 annavān dakṣiṇāvāṃśca sarvaiḥ samudito guṇaiḥ /
MBh, 2, 32, 15.2 ṣaḍagninātha yajñena so 'yajad dakṣiṇāvatā /
MBh, 3, 61, 42.1 rājasūyāśvamedhānāṃ kratūnāṃ dakṣiṇāvatām /
MBh, 3, 121, 10.2 na sā śakyā tu saṃkhyātuṃ dakṣiṇā dakṣiṇāvataḥ //
MBh, 3, 126, 37.1 tasya cityair mahārāja kratūnāṃ dakṣiṇāvatām /
MBh, 11, 2, 11.1 na yajñair dakṣiṇāvadbhir na tapobhir na vidyayā /
MBh, 12, 8, 35.1 yeṣāṃ rājāśvamedhena yajate dakṣiṇāvatā /
MBh, 12, 15, 39.2 vidhivad dakṣiṇāvanti yadi daṇḍo na pālayet //
MBh, 12, 16, 26.1 yajasva vājimedhena vidhivad dakṣiṇāvatā /
MBh, 12, 68, 25.2 vidhivad dakṣiṇāvanti yadi rājā na pālayet //
MBh, 12, 226, 2.1 jātakarmaprabhṛtyasya karmaṇāṃ dakṣiṇāvatām /
MBh, 13, 60, 8.2 yajñān sādhaya sādhubhyaḥ svādvannān dakṣiṇāvataḥ //
MBh, 13, 61, 49.1 iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā /
MBh, 13, 83, 34.1 sa tu kratuvareṇeṣṭvā mahātmā dakṣiṇāvatā /
MBh, 14, 3, 9.1 yajasva vājimedhena vidhivad dakṣiṇāvatā /
MBh, 14, 13, 19.1 yajasva vājimedhena vidhivad dakṣiṇāvatā /
MBh, 14, 70, 15.3 yajasva vājimedhena vidhivad dakṣiṇāvatā //
MBh, 15, 8, 14.1 kratubhir dakṣiṇāvadbhir annaparvataśobhitaiḥ /
MBh, 15, 47, 16.2 dadau śrāddhāni vidhivad dakṣiṇāvanti pāṇḍavaḥ //
Viṣṇupurāṇa
ViPur, 3, 16, 20.2 yajeta vāśvamedhena vidhivaddakṣiṇāvatā //
Garuḍapurāṇa
GarPur, 1, 145, 37.2 viṣṇumīje 'śvamedhena vidhivaddakṣiṇāvatā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 31, 5.2 yatphalaṃ sarvayajñānāṃ vidhivaddakṣiṇāvatām //