Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 200.2 pūrṇapātraṃ sūkṣmadaṇḍaṃ dvinetraṃ kiṅkiṇīsrajam //
ĀK, 1, 3, 56.1 aṣṭāṅgadaṇḍapraṇatiṃ kuryāt dvādaśavārakam /
ĀK, 1, 4, 442.1 palāśadaṇḍenāmardyaṃ caturyāmena bhasmati /
ĀK, 1, 9, 8.2 saptāhaṃ lohadaṇḍena cālayansadravaṃ muhuḥ //
ĀK, 1, 12, 97.2 uccārayenmantramimaṃ daṇḍavatpraṇatiṃ bhajet //
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 14, 42.7 hāṃ proṃ hāṃ anena nirviṣīkaraṇamantreṇa nirviṣīkaraṇārthaṃ viṣāturasya sarvāṅgaṃ daṇḍenāpāmārjayet svastho bhavati /
ĀK, 1, 16, 78.2 nāgadaṇḍena patrāṇi koraṇṭasya ca mardayet //
ĀK, 1, 17, 39.1 mocāyāḥ kusumaṃ daṇḍaphalāni kṣudradantikā /
ĀK, 1, 19, 172.2 svādan svādaṃścekṣudaṇḍān pittaghnamadirāmapi //
ĀK, 1, 21, 19.2 daṇḍaṃ dakṣiṇahastena dadhānaṃ mṛtyunāśanam //
ĀK, 1, 21, 59.2 daśadordaṇḍasubhagaṃ vāmorusthitayoṣitam //
ĀK, 1, 23, 33.1 saptāhaṃ lohadaṇḍena cālayettaddravaṃ muhuḥ /
ĀK, 1, 23, 94.1 rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam /
ĀK, 1, 26, 100.2 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //
ĀK, 1, 26, 154.2 lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham //
ĀK, 2, 4, 55.1 ativāntau bhajed bhraṣṭam ikṣudaṇḍaṃ suśītalam /
ĀK, 2, 5, 57.2 kuṭṭayellohadaṇḍena peṣayettraiphale jale //
ĀK, 2, 6, 29.2 bharjayellohapātre tatpārthadaṇḍena cālayan //
ĀK, 2, 6, 30.2 daṇḍena mardayedgāḍhamuddhṛtaṃ citrakadavaiḥ //
ĀK, 2, 6, 32.2 dṛḍhaṃ pālāśadaṇḍena lohapātre tu bharjayet //
ĀK, 2, 7, 72.1 mardayellohadaṇḍena varākvāthasamanvitam /
ĀK, 2, 9, 46.1 chatravaddaṇḍapatrā yā nātinīcā na connatā /