Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 11, 7.2 iti vaiṇavaṃ daṇḍaṃ pratigṛhya /
HirGS, 1, 11, 8.1 vega vejayāsmad dviṣatas taskarān sarīsṛpāñchvāpadān rakṣāṃsi piśācān pauruṣeyād bhayānno daṇḍa rakṣa viśvasmād bhayād rakṣa sarvato jahi taskarān /
HirGS, 1, 11, 11.1 yo me daṇḍaḥ parāpatad vihāyaso 'dhi bhūmyām /
HirGS, 1, 11, 11.3 iti daṇḍaṃ punarādatte yadyasya hastāt patati //