Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 5, 32.2 medhā śrutaṃ kriyā daṇḍaṃ layaṃ vinayameva ca //
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 15, 117.1 vikramo daṇḍahastaśca hyekadaṇḍī tridaṇḍadhṛk /
GarPur, 1, 31, 22.40 oṃ daṇḍāya huṃ phaṭ namaḥ /
GarPur, 1, 34, 46.1 vajraṃ śaktiṃ tathā daṇḍaṃ khaḍgaṃ pāśaṃ dhvajaṃ gadām /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 12.1 asikheṭānvitau hastau gadādaṇḍayutau parau /
GarPur, 1, 38, 13.1 khaṅkhaghaṇṭānvitau cānyau dhvajadaṇḍayutau parau /
GarPur, 1, 42, 12.2 pūrve ca daṇḍakāṣṭhaṃ tu uttare cāmalakīphalam //
GarPur, 1, 43, 20.2 daṇḍakāṣṭhaṃ kuśāgraṃ ca pūrve saṅkarṣaṇena tu //
GarPur, 1, 49, 3.2 daṇḍastasya kṛṣirvaiśyasya śasyate //
GarPur, 1, 58, 2.1 īṣādaṇḍastathaivāsya dviguṇo vṛṣabhadhvaja /
GarPur, 1, 94, 15.1 daṇḍājinopavītāni mekhalāṃ caiva dhārayet /
GarPur, 1, 95, 15.1 sakṛtpradīyate kanyā haraṃstāṃ coradaṇḍabhāk /
GarPur, 1, 105, 47.1 vipre daṇḍodyame kṛcchramatikṛcchraṃ nipātane /
GarPur, 1, 109, 30.1 taskarasya vadho daṇḍaḥ kumitrasyālpabhāṣaṇam /
GarPur, 1, 113, 17.2 kubuddhau pratipattiś cet tasmin daṇḍaḥ patetsadā //
GarPur, 1, 114, 7.2 yathopāyo vadho daṇḍastathaiva hyanuvartate //
GarPur, 1, 114, 14.1 kiṃ citraṃ yadi vedaśāstrakuśalo vipro bhavetpaṇḍitaḥ kiṃ citraṃ yadi daṇḍanītikuśalo rājā bhaveddhārmikaḥ /
GarPur, 1, 166, 12.1 gurvaṅgaṃ tudyate 'tyarthaṃ daṇḍamuṣṭihataṃ yathā /