Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 2, 30.0 nāpsu ślāghamānaḥ snāyād yadi snāyād daṇḍavat //
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpDhS, 1, 8, 29.0 abhitrāsa upavāsa udakopasparśanam adarśanam iti daṇḍā yathāmātram ā nivṛtteḥ //
ĀpDhS, 1, 29, 1.1 khaṭvāṅgam daṇḍārthe karmanāmadheyaṃ prabruvāṇaś caṅkramyeta ko bhrūṇaghne bhikṣām iti /
ĀpDhS, 2, 10, 6.0 etāny eva kṣatriyasyādhyāpanayājanapratigrahaṇānīti parihāpya daṇḍayuddhādhikāni //
ĀpDhS, 2, 10, 7.0 kṣatriyavad vaiśyasya daṇḍayuddhavarjaṃ kṛṣigorakṣyavāṇijyādhikam //
ĀpDhS, 2, 11, 1.0 itareṣāṃ varṇānām ā prāṇaviprayogāt samavekṣya teṣāṃ karmāṇi rājā daṇḍam praṇayet //
ĀpDhS, 2, 11, 2.0 na ca saṃdehe daṇḍaṃ kuryāt //
ĀpDhS, 2, 11, 3.0 suvicitaṃ vicityā daivapraśnebhyo rājā daṇḍāya pratipadyeta //
ĀpDhS, 2, 27, 15.0 vāci pathi śayyāyām āsana iti samībhavato daṇḍatāḍanam //
ĀpDhS, 2, 28, 2.0 avaśinaḥ kīnāśasya karmanyāse daṇḍatāḍanam //
ĀpDhS, 2, 28, 13.0 prāptanimitte daṇḍākarmaṇi rājānam enaḥ spṛśati //
ĀpDhS, 2, 29, 8.0 anṛte rājā daṇḍaṃ praṇayet //