Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Divyāvadāna
Viṣṇusmṛti
Bhāratamañjarī
Parāśaradharmasaṃhitā

Arthaśāstra
ArthaŚ, 2, 3, 16.1 prākāram ubhayato meṇḍhakam adhyardhadaṇḍaṃ kṛtvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayet pañcadaṇḍād ekottaram ā aṣṭadaṇḍād iti caturaśraṃ ṣaḍbhāgam āyāmādadhikam aṣṭabhāgaṃ vā //
ArthaŚ, 2, 3, 16.1 prākāram ubhayato meṇḍhakam adhyardhadaṇḍaṃ kṛtvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayet pañcadaṇḍād ekottaram ā aṣṭadaṇḍād iti caturaśraṃ ṣaḍbhāgam āyāmādadhikam aṣṭabhāgaṃ vā //
Mahābhārata
MBh, 1, 37, 26.5 daṇḍāt pratibhayaṃ bhūyaḥ śāntir utpadyate tadā /
MBh, 3, 29, 20.1 krodhād daṇḍān manuṣyeṣu vividhān puruṣo nayan /
MBh, 12, 15, 36.1 yadi daṇḍānna bibhyeyur vayāṃsi śvāpadāni ca /
MBh, 12, 24, 18.3 nānyaṃ vai varayāmāsa tasmād daṇḍād ṛte varam //
MBh, 12, 105, 1.3 cyutaḥ kośācca daṇḍācca sukham icchan kathaṃ caret //
MBh, 12, 121, 13.1 daṇḍāt trivargaḥ satataṃ supraṇītāt pravartate /
Manusmṛti
ManuS, 9, 259.1 na hi daṇḍād ṛte śakyaḥ kartuṃ pāpavinigrahaḥ /
Rāmāyaṇa
Rām, Ki, 18, 21.2 daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa //
Vaiśeṣikasūtra
VaiśSū, 7, 2, 20.0 saṃyogino daṇḍāt samavāyino viṣāṇācca //
Divyāvadāna
Divyāv, 19, 298.1 tena chatradaṇḍādapanīya sā yamalī darśitā //
Viṣṇusmṛti
ViSmṛ, 5, 73.1 ekaṃ bahūnāṃ nighnatāṃ pratyekam uktād daṇḍād dviguṇaḥ //
Bhāratamañjarī
BhāMañj, 7, 689.1 śaktiśca karṇadordaṇḍātsamaṃ yātā jayāya vaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 2.1 daṇḍād ūrdhvaṃ yad anyena prahārād yadi pātayet /