Occurrences

Aitareyabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Matsyapurāṇa
Nāradasmṛti
Ṭikanikayātrā
Bhāratamañjarī
Narmamālā
Rasaratnākara

Aitareyabrāhmaṇa
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 2.0 nāntarā gamanaṃ kuryād ātmano daṇḍasya //
Mahābhārata
MBh, 1, 113, 40.4 daṇḍasya nayanāt sā hi daṇḍanītir ihocyate /
MBh, 8, 13, 19.1 athārdhacandreṇa hṛtaṃ kirīṭinā papāta daṇḍasya śiraḥ kṣitiṃ dvipāt /
MBh, 12, 15, 7.1 daṇḍasyaiva bhayād eke na khādanti parasparam /
MBh, 12, 15, 12.2 daṇḍasyaiva bhayād ete manuṣyā vartmani sthitāḥ //
MBh, 12, 15, 34.2 daṇḍasya hi bhayād bhīto bhogāyeha prakalpate //
MBh, 12, 15, 48.2 sa ca daṇḍe samāyattaḥ paśya daṇḍasya gauravam //
MBh, 12, 24, 20.2 dhṛtadaṇḍasya durbuddher bhagavan kṣantum arhasi //
MBh, 12, 56, 47.2 dhīrasya spaṣṭadaṇḍasya na hyājñā pratihanyate //
MBh, 12, 58, 10.1 dvividhasya ca daṇḍasya prayogaḥ kālacoditaḥ /
MBh, 12, 59, 79.2 mahattvāt tasya daṇḍasya nītir vispaṣṭalakṣaṇā //
MBh, 12, 121, 21.2 nāmānyetāni daṇḍasya kīrtitāni yudhiṣṭhira //
MBh, 12, 121, 32.2 evaṃ daṇḍasya kauravya loke 'smin bahurūpatā //
MBh, 12, 121, 33.2 bhayād daṇḍasya cānyonyaṃ ghnanti naiva yudhiṣṭhira //
MBh, 12, 138, 8.1 nityam udyatadaṇḍasya bhṛśam udvijate janaḥ /
Manusmṛti
ManuS, 7, 22.2 daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate //
ManuS, 7, 24.2 sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt //
ManuS, 7, 51.1 daṇḍasya pātanaṃ caiva vākpāruṣyārthadūṣaṇe /
ManuS, 7, 103.1 nityam udyatadaṇḍasya kṛtsnam udvijate jagat /
ManuS, 8, 124.1 daśa sthānāni daṇḍasya manuḥ svayambhuvo 'bravīt /
ManuS, 8, 277.2 chedavarjaṃ praṇayanaṃ daṇḍasyeti viniścayaḥ //
ManuS, 9, 241.1 īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ /
Rāmāyaṇa
Rām, Ay, 57, 20.1 ṛṣer hi nyastadaṇḍasya vane vanyena jīvataḥ /
Rām, Su, 20, 35.2 āvartayata vaidehīṃ daṇḍasyodyamanena ca //
Rām, Utt, 72, 4.1 paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ /
Rām, Utt, 72, 10.1 daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ /
Matsyapurāṇa
MPur, 154, 20.2 daṇḍasyālambaneneva hyakṛcchrastu pade pade //
Nāradasmṛti
NāSmṛ, 2, 19, 43.1 daśa sthānāni daṇḍasya manuḥ svāyaṃbhuvo 'bravīt /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 9.2 daṇḍasyārkakṣitijābudha pradānasya śītāṃśuḥ //
Bhāratamañjarī
BhāMañj, 13, 106.1 sudyumno 'pi prajānāthaḥ samyagdaṇḍasya dhāraṇāt /
BhāMañj, 13, 455.2 avadadyauvanāśvena pṛṣṭo daṇḍasya saṃbhavam //
Narmamālā
KṣNarm, 3, 37.1 udañcadgurudaṇḍasya caṇḍasya brahmacāriṇaḥ /
Rasaratnākara
RRĀ, V.kh., 6, 20.2 śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet //
RRĀ, V.kh., 19, 110.1 taccūrṇamikṣudaṇḍasya kṛtanālasya codare /