Occurrences

Aitareyabrāhmaṇa
Vārāhaśrautasūtra
Avadānaśataka
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta kā tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 30.1 paścātsrucāṃ pratyagdaṇḍāṃ pātrīm āsādayaty agreṇa srucaḥ kumbhyau saṃdhāya dakṣiṇasyāṃ vediśroṇyāṃ śṛtam uttarasyāṃ dadhyagreṇa sruco vedaṃ sādayati //
Avadānaśataka
AvŚat, 17, 4.2 aho bata pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto vaiḍūryadaṇḍāṃ vīṇām ādāya matsakāśam upasaṃkrāmed iti /
AvŚat, 17, 4.3 sahacittotpādāt pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto bhagavantaṃ yathāvad abhyarcya bhagavato vaiḍūryadaṇḍāṃ vīṇām upanayati sma /
AvŚat, 17, 4.6 tato bhagavān api vaiḍūryadaṇḍāṃ vīṇām āśrāvitavān yata ekaikasyāṃ tantryām aneke svaraviśeṣā mūrcchanāś ca bahuprakārā darśitāḥ te ca śūnyākāreṇaiva /
Mahābhārata
MBh, 3, 157, 61.1 tataḥ śaktiṃ mahāghorāṃ rukmadaṇḍām ayasmayīm /
MBh, 4, 33, 16.1 pāśopadhānāṃ jyātantrīṃ cāpadaṇḍāṃ mahāsvanām /
MBh, 6, 57, 9.1 rukmadaṇḍāṃ mahāśaktiṃ preṣitāṃ saumadattinā /
MBh, 6, 68, 23.1 tām āpatantīṃ sahasā rukmadaṇḍāṃ durāsadām /
MBh, 6, 79, 38.1 tām āpatantīṃ sahasā hemadaṇḍāṃ suvegitām /
MBh, 6, 91, 60.2 rukmadaṇḍāṃ mahāśaktiṃ jagrāhāgniśikhopamām /
MBh, 6, 109, 34.2 cikṣepa samare vīraḥ svarṇadaṇḍāṃ mahādhanām //
MBh, 7, 28, 9.1 tataḥ prāgjyotiṣaḥ śaktiṃ hemadaṇḍām ayasmayīm /
MBh, 7, 81, 28.3 svarṇadaṇḍāṃ mahāghorām aṣṭaghaṇṭāṃ bhayāvahām //
MBh, 7, 82, 15.2 śaktiṃ jagrāha vipulāṃ rukmadaṇḍām ayasmayīm //
MBh, 7, 90, 19.2 śaktiṃ jagrāha samare hemadaṇḍām ayasmayīm /
MBh, 7, 93, 19.1 tataḥ śaktiṃ gṛhītvā tu rukmadaṇḍām ayasmayīm /
MBh, 7, 108, 20.2 śaktiṃ kanakavaiḍūryacitradaṇḍāṃ parāmṛśat //
MBh, 7, 144, 22.2 svarṇadaṇḍām akuṇṭhāgrāṃ karmāraparimārjitām //
MBh, 8, 10, 20.1 tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām /
MBh, 8, 55, 56.2 śaktiṃ cikṣepa samare rukmadaṇḍām ayasmayīm //
MBh, 9, 9, 37.2 svarṇadaṇḍām akuṇṭhāgrāṃ tailadhautāṃ sunirmalām //
MBh, 9, 12, 23.1 nakulapreṣitāṃ śaktiṃ hemadaṇḍāṃ bhayāvahām /
MBh, 9, 16, 38.1 sa dharmarājo maṇihemadaṇḍāṃ jagrāha śaktiṃ kanakaprakāśām /
MBh, 9, 16, 40.1 tatastu śaktiṃ rucirogradaṇḍāṃ maṇipravālojjvalitāṃ pradīptām /
MBh, 9, 16, 45.1 ghaṇṭāpatākāmaṇivajrabhājaṃ vaiḍūryacitrāṃ tapanīyadaṇḍām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 37.1 madhyordhvavṛttadaṇḍāṃ ca mūle cārdhendusaṃnibhām /
Matsyapurāṇa
MPur, 54, 21.2 haimīṃ viśālāyatabāhudaṇḍāṃ muktāphalendūpalavajrayuktām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 9, 14.0 dviḥ pradeśinyā prāśyopabdimad udaṅ paryāvṛtya prāgdaṇḍayā bhakṣayitvā prāgdaṇḍāṃ paryasya nirlihya prakṣālyācamya prāgudīcīr apa utsicya prāgudīcīm uddiśati //