Occurrences

Baudhāyanadharmasūtra
Vārāhaśrautasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Matsyapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇusmṛti
Parāśarasmṛtiṭīkā
Ānandakanda

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 20.1 teṣām eva tulyāpakṛṣṭavadhe yathābalam anurūpān daṇḍān prakalpayet //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 13.1 āhavanīye gārhapatye vā pratyuṣṭaṃ rakṣa iti pratitapyābhyagre sapārśvāgrair mukhāni mūlair daṇḍān //
Arthaśāstra
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
Mahābhārata
MBh, 3, 29, 17.2 kruddho daṇḍān praṇayati vividhān svena tejasā //
MBh, 8, 14, 47.1 vaiḍūryamaṇidaṇḍāṃś ca patitān aṅkuśān bhuvi /
MBh, 9, 50, 30.3 vajrāṇi cakrāṇi gadā gurudaṇḍāṃśca puṣkalān //
Manusmṛti
ManuS, 2, 45.2 pailavaudumbarau vaiśyo daṇḍān arhanti dharmataḥ //
ManuS, 8, 122.1 etān āhuḥ kauṭasākṣye proktān daṇḍān manīṣibhiḥ /
Rāmāyaṇa
Rām, Su, 50, 7.2 etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto 'pi //
Rām, Yu, 22, 20.1 paṭṭasān parighān khaḍgāṃścakrān daṇḍānmahāyasān /
Saundarānanda
SaundĀ, 1, 45.2 yatra svena prabhāvena bhṛtyadaṇḍānajījapan //
Matsyapurāṇa
MPur, 7, 26.2 ikṣudaṇḍānatho dadyāt puṣpamālāś ca śaktitaḥ //
Nāradasmṛti
NāSmṛ, 2, 19, 45.2 sārānubandhāv ālokya daṇḍān etān prakalpayet //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇusmṛti
ViSmṛ, 3, 38.1 śatrumitrodāsīnamadhyameṣu sāmabhedadānadaṇḍān yathārhaṃ yathākālaṃ prayuñjīta //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 236.3 pailavodumbarau vaiśyo daṇḍānarhanti dharmataḥ //
Ānandakanda
ĀK, 1, 19, 172.2 svādan svādaṃścekṣudaṇḍān pittaghnamadirāmapi //