Occurrences

Hiraṇyakeśigṛhyasūtra
Vaikhānasagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Paramānandīyanāmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
Carakasaṃhitā
Ca, Sū., 1, 20.2 dadarśa balahantāraṃ dīpyamānamivānalam //
Ca, Sū., 9, 11.1 paktau hi kāraṇaṃ pakturyathā pātrendhanānalāḥ /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 17, 22.1 kaṭvamlalavaṇakṣāramadyakrodhātapānalaiḥ /
Ca, Sū., 17, 54.2 virekasya ca vaiṣamyaṃ vaiṣamyamanalasya ca //
Ca, Sū., 24, 9.1 atyādānaṃ tathā krodhaṃ bhajatāṃ cātapānalau /
Ca, Sū., 26, 90.1 viruddhamanale tadvadannapānaṃ caturvidhe /
Ca, Vim., 3, 4.1 dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā /
Ca, Vim., 5, 12.2 raktavāhīni duṣyanti bhajatāṃ cātapānalau //
Ca, Cik., 3, 140.2 laṅghanena kṣayaṃ nīte doṣe saṃdhukṣite 'nale //
Ca, Cik., 4, 82.1 kaṣāyayogairvividhairyathoktairdīpte 'nale śleṣmaṇi nirjite ca /
Mahābhārata
MBh, 1, 2, 4.1 sa sarvaṃ kṣatram utsādya svavīryeṇānaladyutiḥ /
MBh, 1, 16, 15.11 mathyamāne 'mṛte jātaṃ viṣaṃ kālānalaprabham /
MBh, 1, 16, 15.18 apibat tad viṣaṃ rudraḥ kālānalasamaprabham /
MBh, 1, 16, 27.5 tasmin samutthite ghore viṣe kālānalaprabhe /
MBh, 1, 24, 3.2 avadhyaḥ sarvabhūtānāṃ brāhmaṇo hyanalopamaḥ //
MBh, 1, 29, 5.1 adhaścakrasya caivātra dīptānalasamadyutī /
MBh, 1, 43, 18.2 tam ṛṣiṃ dīptatapasaṃ śayānam analopamam /
MBh, 1, 52, 20.2 śataśīrṣāstathā nāgāḥ kālānalaviṣolbaṇāḥ /
MBh, 1, 52, 20.4 kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ //
MBh, 1, 52, 22.1 kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ /
MBh, 1, 60, 17.1 dharo dhruvaśca somaśca ahaścaivānilo 'nalaḥ /
MBh, 1, 68, 2.1 triṣu varṣeṣu pūrṇeṣu dīptānalasamadyutim /
MBh, 1, 68, 29.1 ādityacandrāvanilānalau ca dyaur bhūmir āpo hṛdayaṃ yamaśca /
MBh, 1, 111, 34.3 varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam //
MBh, 1, 145, 20.2 dhig idaṃ jīvitaṃ loke 'nalasāram anarthakam /
MBh, 1, 151, 25.4 krameṇa yauvanaṃ prāptā manmathānaladīpikā /
MBh, 1, 155, 27.1 brāhmam uccārayaṃstejo hutāhutir ivānalaḥ /
MBh, 1, 181, 8.4 agacchajjayatāṃ śreṣṭhaṃ bhasmacchannam ivānalam /
MBh, 1, 185, 7.1 tatropaviṣṭārcir ivānalasya teṣāṃ janitrīti mama pratarkaḥ /
MBh, 1, 197, 29.7 pratyakṣam etat sarveṣāṃ muktā jatugṛhānalāt /
MBh, 1, 215, 11.70 satataṃ tvājyadhārābhir yadi tarpayase 'nalam /
MBh, 1, 215, 11.135 upāyaḥ paridṛṣṭo me yathā tvaṃ dhakṣyase 'nala /
MBh, 1, 219, 4.3 nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt //
MBh, 1, 221, 11.1 nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt /
MBh, 1, 223, 5.3 saptajihvo 'nalaḥ kṣāmo lelihānopasarpati //
MBh, 2, 17, 7.2 pramāṇabalasampanno hutāhutir ivānalaḥ /
MBh, 2, 17, 7.3 māgadho balasampanno hutīr ivānalaḥ /
MBh, 3, 2, 36.2 vināśayati sambhūtā ayonija ivānalaḥ //
MBh, 3, 13, 19.2 brahmā somaś ca sūryaś ca dharmo dhātā yamo 'nalaḥ //
MBh, 3, 13, 80.1 hā hatāsmi kuto nv adya bhavecchāntir ihānalāt /
MBh, 3, 40, 3.2 niṣpapāta mahārciṣmān dahan kakṣam ivānalaḥ //
MBh, 3, 80, 77.3 devatānāṃ mukhaṃ vīra analo 'nilasārathiḥ //
MBh, 3, 124, 18.1 saṃstambhayitvā cyavano juhuve mantrato 'nalam /
MBh, 3, 142, 3.1 tan me dahati gātrāṇi tūlarāśim ivānalaḥ /
MBh, 3, 146, 70.2 dīpyamānaṃ svavapuṣā arciṣmantam ivānalam //
MBh, 3, 160, 19.1 atyarkānaladīptaṃ tat sthānaṃ viṣṇor mahātmanaḥ /
MBh, 3, 186, 63.2 nirdahatyaśivo vāyuḥ sa ca saṃvartako 'nalaḥ //
MBh, 3, 195, 21.2 supto 'bhūd rājaśārdūla kālānalasamadyutiḥ //
MBh, 3, 216, 14.1 taṃ jātam aparaṃ dṛṣṭvā kālānalasamadyutim /
MBh, 3, 262, 30.2 abhavyo bhavyarūpeṇa bhasmacchanna ivānalaḥ /
MBh, 3, 273, 19.2 saumitriś cānalasparśair avidhyad rāvaṇiṃ śaraiḥ //
MBh, 4, 6, 3.2 mahābhrajālair iva saṃvṛto ravir yathānalo bhasmavṛtaśca vīryavān //
MBh, 4, 19, 16.2 bhīmadhanvā mahābāhur āste śānta ivānalaḥ //
MBh, 4, 64, 6.3 kṣamayāmāsa kaunteyaṃ bhasmacchannam ivānalam //
MBh, 5, 3, 19.2 gadapradyumnasāmbāṃśca kālavajrānalopamān //
MBh, 5, 36, 9.1 paraśced enam adhividhyeta bāṇair bhṛśaṃ sutīkṣṇair analārkadīptaiḥ /
MBh, 5, 99, 9.2 analaścānilaścaiva viśālākṣo 'tha kuṇḍalī //
MBh, 5, 108, 18.1 atrānalasakhasyāpi pavanasya niveśanam /
MBh, 5, 180, 33.2 akampayanmahāvegāḥ sarpānalaviṣopamāḥ //
MBh, 6, BhaGī 3, 39.2 kāmarūpeṇa kaunteya duṣpūreṇānalena ca //
MBh, 6, BhaGī 7, 4.1 bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
MBh, 6, BhaGī 11, 17.2 paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam //
MBh, 6, BhaGī 11, 25.1 daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṃnibhāni /
MBh, 6, 46, 4.2 śarair dahantaṃ sainyaṃ me grīṣme kakṣam ivānalam //
MBh, 6, 46, 5.2 lelihyamānaṃ sainyaṃ me haviṣmantam ivānalam //
MBh, 6, 46, 11.1 yathānalaṃ prajvalitaṃ pataṃgāḥ samabhidrutāḥ /
MBh, 6, 71, 31.2 vyadhamat pāṇḍavīṃ senāṃ tūlarāśim ivānalaḥ //
MBh, 6, 78, 34.1 tam āpatantaṃ sahasā kālānalasamaprabham /
MBh, 6, 81, 15.2 duryodhanaḥ krodhaviṣo mahātmā jaghāna bāṇair analaprakāśaiḥ //
MBh, 6, 82, 38.2 vyadhamat sarvapāñcālāṃstūlarāśim ivānalaḥ //
MBh, 6, 91, 7.1 tanme dahati gātrāṇi śuṣkavṛkṣam ivānalaḥ /
MBh, 6, 91, 52.2 tasmin kṣaṇe samabhavat saṃvartaka ivānalaḥ //
MBh, 6, 92, 61.2 rarāja subhṛśaṃ bhūmiḥ śāntārcibhir ivānalaiḥ //
MBh, 6, 96, 50.3 parasparam avekṣetāṃ kālānalasamau yudhi //
MBh, 7, 13, 1.3 vyacarat pāṇḍavān droṇo dahan kakṣam ivānalaḥ //
MBh, 7, 27, 12.2 āyād vinighnan kauravyān dahan kakṣam ivānalaḥ //
MBh, 7, 30, 19.1 tato nīlo 'nalaprakhyo dadāha kuruvāhinīm /
MBh, 7, 30, 19.2 śarasphuliṅgaścāpārcir dahan kakṣam ivānalaḥ //
MBh, 7, 68, 20.2 śatrū cābhimukhau dṛṣṭvā dīpyamānāvivānalau //
MBh, 7, 68, 53.2 nirdahed analo 'raṇyaṃ yathā vāyusamīritaḥ //
MBh, 7, 88, 43.1 sa vatsadantaṃ saṃdhāya jihmagānalasaṃnibham /
MBh, 7, 114, 46.1 utsmayann iva bhīmasya kruddhaḥ kālānalaprabhaḥ /
MBh, 7, 115, 18.1 athāsya sūtasya śiro nikṛtya bhallena kālānalasaṃnibhena /
MBh, 7, 151, 20.1 rathena tenānalavarcasā ca vidrāvayan pāṇḍavavāhinīṃ tām /
MBh, 7, 155, 20.2 tathādya bhāti karṇo me śāntajvāla ivānalaḥ //
MBh, 7, 161, 11.3 nāśaknuvan vārayituṃ vardhamānam ivānalam //
MBh, 7, 164, 7.2 droṇāyābhimukhaṃ yāntaṃ dīpyamānam ivānalam //
MBh, 7, 164, 64.2 samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ //
MBh, 7, 164, 114.2 droṇaṃ jighāṃsuḥ pāñcālyo mahājvālam ivānalam //
MBh, 7, 168, 28.2 tadartham aham utpannaḥ pāñcālyasya suto 'nalāt //
MBh, 7, 170, 22.2 dahyamānānaleneva sarvato 'bhyarditā raṇe //
MBh, 7, 170, 55.1 pannagair iva dīptāsyair vamadbhir analaṃ raṇe /
MBh, 7, 171, 12.1 nyastaśastrau tatastau tu nādahad astrajo 'nalaḥ /
MBh, 7, 172, 6.2 kālānalasamaprakhyo dviṣatām antako yudhi /
MBh, 7, 172, 27.2 yugānte sarvabhūtāni saṃvartaka ivānalaḥ //
MBh, 8, 46, 8.2 analānilayos tulyaṃ tejasā ca balena ca //
MBh, 8, 51, 99.2 ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ //
MBh, 8, 67, 16.1 atha tvaran karṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham /
MBh, 9, 43, 11.1 śarastambe mahātmānam analātmajam īśvaram /
MBh, 9, 44, 4.2 dhātā caiva vidhātā ca tathā caivānilānalau //
MBh, 9, 44, 32.2 dadāvanalaputrāya vāsavaḥ paravīrahā /
MBh, 9, 46, 14.2 sarvalokakṣayo mā bhūt saṃpādayatu no 'nalam //
MBh, 10, 3, 28.2 sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ /
MBh, 10, 14, 7.2 prajajvāla mahārciṣmad yugāntānalasaṃnibham //
MBh, 11, 21, 1.3 jvalitānalavat saṃkhye saṃśāntaḥ pārthatejasā //
MBh, 12, 1, 24.2 tanme dahati gātrāṇi tūlarāśim ivānalaḥ //
MBh, 12, 50, 6.2 svaraśmijālasaṃvītaṃ sāyaṃsūryam ivānalam //
MBh, 12, 50, 12.1 tato niśamya gāṅgeyaṃ śāmyamānam ivānalam /
MBh, 12, 52, 7.2 pīḍyamānasya govinda viṣānalasamaiḥ śaraiḥ //
MBh, 12, 160, 48.2 sampragṛhya tu nistriṃśaṃ kālārkānalasaṃnibham //
MBh, 12, 166, 1.2 atha tatra mahārciṣmān analo vātasārathiḥ /
MBh, 12, 171, 38.1 atattvajño 'si bālaśca dustoṣo 'pūraṇo 'nalaḥ /
MBh, 12, 195, 17.1 yathā pradīpe jvalato 'nalasya saṃtāpajaṃ rūpam upaiti kiṃcit /
MBh, 12, 211, 47.1 bhūvyomatoyānalavāyavo hi sadā śarīraṃ paripālayanti /
MBh, 12, 221, 85.1 tato 'nalasakho vāyuḥ pravavau devaveśmasu /
MBh, 12, 247, 2.1 dīptānalanibhaḥ prāha bhagavān dhūmravarcase /
MBh, 12, 274, 14.2 devasyānucarāstatra tasthire cānalopamāḥ //
MBh, 12, 274, 37.2 prādurbabhūva sumahān agniḥ kālānalopamaḥ //
MBh, 12, 274, 40.1 taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ /
MBh, 12, 290, 20.1 viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam /
MBh, 13, 14, 45.1 tejasā tapasā caiva dīpyamānaṃ yathānalam /
MBh, 13, 14, 58.2 yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ /
MBh, 13, 14, 112.1 īśvaraḥ sumahātejāḥ saṃvartaka ivānalaḥ /
MBh, 13, 14, 124.1 śaraśca sūryasaṃkāśaḥ kālānalasamadyutiḥ /
MBh, 13, 14, 125.2 sasphuliṅgaṃ mahākāyaṃ visṛjantam ivānalam //
MBh, 13, 14, 126.2 sahasrabhujajihvākṣam udgirantam ivānalam //
MBh, 13, 14, 184.2 kālo bhūtvā mahātejāḥ saṃvartaka ivānalaḥ //
MBh, 13, 14, 192.1 akṣayaṃ yauvanaṃ te 'stu tejaścaivānalopamam /
MBh, 13, 17, 87.2 vṛkṣākāro vṛkṣaketur analo vāyuvāhanaḥ //
MBh, 13, 17, 97.2 sarvāṅgarūpo māyāvī suhṛdo hyanilo 'nalaḥ //
MBh, 13, 18, 47.1 ādityacandrāvanilānalau ca dyaur bhūmir āpo vasavo 'tha viśve /
MBh, 13, 31, 31.1 tataḥ sa kavacī dhanvī bāṇī dīpta ivānalaḥ /
MBh, 13, 31, 39.2 jaghāna tānmahātejā vajrānalasamaiḥ śaraiḥ //
MBh, 13, 84, 16.2 saṃkalpābhiruciḥ kāmaḥ sanātanatamo 'nalaḥ //
MBh, 13, 84, 68.2 jātarūpaḥ sa garbho vai tejasā tvam ivānala /
MBh, 13, 95, 41.3 gaṇḍagaṇḍeva gaṇḍeti viddhi mānalasaṃbhave //
MBh, 14, 19, 12.2 śanair nirvāṇam āpnoti nirindhana ivānalaḥ //
Manusmṛti
ManuS, 3, 261.2 vayobhiḥ khādayanty anye prakṣipanty anale 'psu vā //
ManuS, 4, 142.1 na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān /
ManuS, 5, 1.2 idam ūcur mahātmānam analaprabhavaṃ bhṛgum //
Rāmāyaṇa
Rām, Bā, 10, 15.2 ṛṣiputraṃ dadarśādau dīpyamānam ivānalam //
Rām, Bā, 15, 12.1 divākarasamākāraṃ dīptānalaśikhopamam /
Rām, Bā, 36, 26.2 snāpayan parayā lakṣmyā dīpyamānam ivānalam //
Rām, Bā, 38, 1.2 uvāca paramaprīto muniṃ dīptam ivānalam //
Rām, Bā, 47, 23.3 tīrthodakapariklinnaṃ dīpyamānam ivānalam //
Rām, Ay, 6, 2.2 mahate daivatāyājyaṃ juhāva jvalite 'nale //
Rām, Ay, 7, 17.2 dahyamānānaleneva tvaddhitārtham ihāgatā //
Rām, Ay, 47, 28.1 vilapyoparataṃ rāmaṃ gatārciṣam ivānalam /
Rām, Ār, 10, 64.2 cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ //
Rām, Ār, 12, 9.2 uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam //
Rām, Ār, 13, 36.2 jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ //
Rām, Ār, 60, 42.2 vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam //
Rām, Ār, 61, 1.2 lokānām abhave yuktaṃ saṃvartakam ivānalam //
Rām, Ki, 16, 13.2 susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam //
Rām, Ki, 17, 9.1 taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam /
Rām, Ki, 18, 2.2 uktavākyaṃ hariśreṣṭham upaśāntam ivānalam //
Rām, Ki, 26, 14.2 dīptair āhutibhiḥ kāle bhasmacchannam ivānalam //
Rām, Ki, 30, 19.2 babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ //
Rām, Ki, 42, 61.2 kṛtaṃ bhaviṣyaty anilānalopamā videhajā darśanajena karmaṇā //
Rām, Su, 1, 54.2 nayane viprakāśete parvatasthāvivānalau //
Rām, Su, 35, 23.2 prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ //
Rām, Su, 35, 37.1 merumandārasaṃkāśo babhau dīptānalaprabhaḥ /
Rām, Su, 39, 10.1 idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ /
Rām, Su, 51, 28.1 tatastīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ /
Rām, Su, 52, 7.1 mumoca hanumān agniṃ kālānalaśikhopamam //
Rām, Su, 62, 23.2 kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ //
Rām, Yu, 28, 7.1 analaḥ śarabhaścaiva saṃpātiḥ praghasastathā /
Rām, Yu, 47, 102.1 sa tāṃ vidhūmānalasaṃnikāśāṃ vitrāsanīṃ vānaravāhinīnām /
Rām, Yu, 47, 124.2 ājaghāna śaraistīkṣṇaiḥ kālānalaśikhopamaiḥ //
Rām, Yu, 48, 59.2 pātayiṣye mahendraṃ vā śātayiṣye tathānalam //
Rām, Yu, 55, 97.1 taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasam /
Rām, Yu, 57, 41.2 dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam //
Rām, Yu, 60, 33.1 sa śūlanistriṃśaparaśvadhāni vyāvidhya dīptānalasaṃnibhāni /
Rām, Yu, 61, 56.1 sa taṃ samīkṣyānalaraśmidīptaṃ visiṣmiye vāsavadūtasūnuḥ /
Rām, Yu, 65, 1.2 rāvaṇaḥ paramāmarṣī prajajvālānalo yathā //
Rām, Yu, 65, 12.2 pradahiṣyāmi samprāptāṃ śuṣkendhanam ivānalaḥ //
Rām, Yu, 66, 9.2 krodhānalasamāviṣṭo vacanaṃ cedam abravīt //
Rām, Yu, 75, 6.2 vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ //
Rām, Utt, 3, 8.2 avardhata mahātejā hutāhutir ivānalaḥ //
Rām, Utt, 5, 39.1 analaścānilaścaiva haraḥ saṃpātir eva ca /
Rām, Utt, 12, 29.2 rakṣyamāṇo varastrībhiśchannaḥ kāṣṭhair ivānalaḥ //
Rām, Utt, 19, 11.2 prāṇaśyata tadā rājan havyaṃ hutam ivānale //
Rām, Utt, 25, 25.1 mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā /
Rām, Utt, 32, 50.2 tejoyuktāvivādityau pradahantāvivānalau //
Saundarānanda
SaundĀ, 3, 28.2 śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā ivānalabhayāt pravavrajuḥ //
SaundĀ, 9, 12.1 yadāmbubhūvāyvanalāśca dhātavaḥ sadā viruddhā viṣamā ivoragāḥ /
SaundĀ, 10, 52.1 yathā pratapto mṛdunātapena dahyeta kaścin mahatānalena /
SaundĀ, 14, 8.2 anāhāro hi nirvāti nirindhana ivānalaḥ //
SaundĀ, 16, 48.1 dhātūn hi ṣaḍ bhūsalilānalādīn sāmānyataḥ svena ca lakṣaṇena /
Śvetāśvataropaniṣad
ŚvetU, 2, 11.1 nīhāradhūmārkānalānilānāṃ khadyotavidyutsphaṭikāśaśīnām /
ŚvetU, 6, 19.2 amṛtasya paraṃ setuṃ dagdhendhanam ivānalam //
Agnipurāṇa
AgniPur, 17, 4.2 sparśamātro 'nilastasmādrūpamātro 'nalastataḥ //
AgniPur, 18, 35.1 āpo dhruvaṃ ca somaṃ ca dharaś caivānilo 'nalaḥ /
AgniPur, 18, 38.1 purojavo 'nilasyāsīd avijñāto 'nalasya ca /
Amarakośa
AKośa, 1, 64.1 āśrayāśo bṛhadbhānuḥ kṛśānuḥ pāvako 'nalaḥ /
AKośa, 2, 425.2 agnitrayamidaṃ tretā praṇītaḥ saṃskṛto 'nalaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 7.2 balinaḥ śītasaṃrodhāddhemante prabalo 'nalaḥ //
AHS, Sū., 6, 28.1 srotomārdavakṛt svedī saṃdhukṣayati cānalam /
AHS, Sū., 6, 59.2 medhānalakarā hṛdyāḥ krakarāḥ sopacakrakāḥ //
AHS, Sū., 6, 140.2 himānaloṣṇadurvātavyālalālādidūṣitam //
AHS, Sū., 8, 18.2 āmasanno 'nalo nālaṃ paktuṃ doṣauṣadhāśanam //
AHS, Sū., 11, 16.1 pitte mando 'nalaḥ śītaṃ prabhāhāniḥ kaphe bhramaḥ /
AHS, Sū., 12, 11.1 tyaktadravyatvaṃ pākādikarmaṇānalaśabditam /
AHS, Sū., 12, 67.1 dūṣyaṃ deśaṃ balaṃ kālam analaṃ prakṛtiṃ vayaḥ /
AHS, Sū., 26, 50.2 tāsām analasaṃyogād yuñjyāt tu kaphavāyunā //
AHS, Sū., 29, 13.1 vivṛddho dahati kṣipraṃ tṛṇolapam ivānalaḥ /
AHS, Śār., 3, 93.2 suptaḥ paśyet karṇikārān palāśān digdāholkāvidyudarkānalāṃś ca //
AHS, Śār., 5, 72.1 sapralāpabhramaśvāsaḥ kṣīṇaṃ śūnaṃ hatānalam /
AHS, Śār., 5, 101.1 ghnanti sarvāmayāḥ kṣīṇasvaradhātubalānalam /
AHS, Nidānasthāna, 5, 19.1 doṣair mandānalatvena sopalepaiḥ kapholbaṇaiḥ /
AHS, Nidānasthāna, 8, 3.2 visraṃsayatyadho 'bdhātuṃ hatvā tenaiva cānalam //
AHS, Nidānasthāna, 12, 12.1 nātimando 'nalo laulyaṃ na ca syād virasaṃ mukham /
AHS, Nidānasthāna, 13, 6.2 annadviṭ śiśiradveṣī śīrṇaromā hatānalaḥ //
AHS, Nidānasthāna, 13, 19.2 tandrā balānalabhraṃśo loḍharaṃ taṃ halīmakam //
AHS, Cikitsitasthāna, 1, 78.2 acchānyanalasampannānyanupāne 'pi yojayet //
AHS, Cikitsitasthāna, 1, 80.1 śleṣmakṣayavivṛddhoṣmā balavān analas tadā /
AHS, Cikitsitasthāna, 3, 75.2 tvakkṣīrīṃ samitaṃ kṣīre paktvā dīptānalaḥ pibet //
AHS, Cikitsitasthāna, 3, 111.1 līḍhaṃ nirvāpayet pittam alpatvāddhanti nānalam /
AHS, Cikitsitasthāna, 7, 73.1 analottejanaṃ rucyaṃ śokaśramavinodakam /
AHS, Cikitsitasthāna, 8, 150.2 niśamayati gudāṅkurān sagulmān analabalaṃ prabalaṃ karoti cāśu //
AHS, Cikitsitasthāna, 8, 164.2 sanne 'nale santi na santi dīpte rakṣed atas teṣu viśeṣato 'gnim //
AHS, Cikitsitasthāna, 9, 46.2 tailaṃ mandānalasyāpi yuktyā śarmakaraṃ param //
AHS, Cikitsitasthāna, 10, 68.2 sneham eva paraṃ vidyād durbalānaladīpanam //
AHS, Cikitsitasthāna, 10, 72.2 raukṣyān mande 'nale sarpis tailaṃ vā dīpanaiḥ pibet //
AHS, Cikitsitasthāna, 10, 77.1 laghūṣṇakaṭuśodhitvād dīpayantyāśu te 'nalam /
AHS, Cikitsitasthāna, 10, 79.2 sasnehair jāyate tadvad āhāraiḥ koṣṭhago 'nalaḥ //
AHS, Cikitsitasthāna, 10, 81.2 pravṛddhaṃ vardhayatyagniṃ tadāsau sānilo 'nalaḥ //
AHS, Cikitsitasthāna, 15, 20.2 hṛdroge grahaṇīdoṣe kuṣṭhe mande 'nale jvare //
AHS, Cikitsitasthāna, 15, 24.2 śvitre kuṣṭheṣvajarake sadane viṣame 'nale //
AHS, Cikitsitasthāna, 15, 56.1 yūṣai rasair vā mandāmlalavaṇairedhitānalam /
AHS, Cikitsitasthāna, 15, 76.1 saṃnipātodare kuryān nātikṣīṇabalānale /
AHS, Cikitsitasthāna, 19, 69.1 snuggaṇḍe sarṣapāt kalkaḥ kukūlānalapācitaḥ /
AHS, Kalpasiddhisthāna, 2, 14.1 vātapittakaphottheṣu rogeṣvalpānaleṣu ca /
AHS, Kalpasiddhisthāna, 5, 51.1 vamanādyair viśuddhaṃ ca kṣāmadehabalānalam /
AHS, Utt., 3, 43.1 trirahnaḥ siktasaṃmṛṣṭe sadā saṃnihitānale /
AHS, Utt., 13, 97.1 sūryoparāgānalavidyudādivilokanenopahatekṣaṇasya /
AHS, Utt., 35, 2.1 dīptatejāścaturdaṃṣṭro harikeśo 'nalekṣaṇaḥ /
AHS, Utt., 39, 26.2 prāhṇe prāśya yathānalam ucitāhāro bhavet satatam //
AHS, Utt., 39, 172.4 dhatte 'sau nārasiṃhaṃ vapur analaśikhātaptacāmīkarābham //
Bhallaṭaśataka
BhallŚ, 1, 55.2 utthāpito 'sy analasārathinā yadarthaṃ duṣṭena tat kuru kalaṅkaya viśvam etat //
Bodhicaryāvatāra
BoCA, 1, 14.1 yugāntakālānalavan mahānti pāpāni yan nirdahati kṣaṇena /
BoCA, 4, 25.2 paścāttāpānalaścittaṃ ciraṃ dhakṣyati niścitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 43.1 athāgamyam apaśyāma candrasūryānalānilaiḥ /
BKŚS, 15, 85.2 lokān iva didhakṣantī pralayānalasaṃtatiḥ //
BKŚS, 15, 86.2 krodhānalam avicchinnaiḥ sthūlaiś ca niravāpayat //
BKŚS, 20, 77.2 svaviṣānaladāhāndhaḥ praviṣṭaḥ prāg bhujaṃgamaḥ //
BKŚS, 20, 92.2 citānalālokahṛtāndhakāram agaccham ujjīvajanādhivāsam //
BKŚS, 20, 381.1 dāvakālānalaḥ stambakakṣasaṃsāram āyatam /
BKŚS, 20, 408.1 ahaṃ tu svāminīṃ dṛṣṭvā pavitritacitānalām /
BKŚS, 23, 94.1 tato nirvartitasnānadevatānalatarpaṇaḥ /
BKŚS, 27, 78.2 śreṣṭhinyāḥ kanyakā jātā śokānalaghṛtāhutiḥ //
Daśakumāracarita
DKCar, 1, 4, 6.2 tatra purato bhayaṅkarajvālākulahutabhugavagāhanasāhasikāṃ mukulitāñjalipuṭāṃ vanitāṃ kāṃcid avalokya sasaṃbhramam analād apanīya kūjantyā vṛddhayā saha matpitur abhyarṇam abhigamayya sthavirāmavocam vṛddhe bhavatyau kutratye /
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
DKCar, 1, 5, 18.1 virahānalasaṃtaptahṛdayasparśena nūnam uṣṇīkṛtaḥ svalpībhavati malayānilaḥ /
DKCar, 2, 3, 177.1 athainām ihaiva kuraṇṭakagulmagarbhe tiṣṭha yāvadahaṃ nirgatya sādhayeyaṃ sādhyaṃ samyak iti visṛjya tāmupasṛtya homānalapradeśamaśokaśākhāvalambinīṃ ghaṇṭāmacālayam //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 6, 150.1 praślathāvayaveṣu prasphuratsu taṇḍuleṣu mukulāvasthām ativartamāneṣu saṃkṣipyānalamupahitamukhapidhānayā sthālyānnamaṇḍamagālayat //
DKCar, 2, 7, 30.0 dattā ceyaṃ cittajena garīyasā sākṣīkṛtya rāgānalam //
Harivaṃśa
HV, 3, 32.1 āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ /
HV, 30, 14.1 yaḥ purā hy analo bhūtvā aurvaḥ saṃvartako vibhuḥ /
HV, 30, 24.2 yajñiyāni ca dravyāṇi yajñāṃś ca cayanānalān /
Harṣacarita
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kirātārjunīya
Kir, 2, 51.2 akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ //
Kir, 5, 25.2 iha sindhavaś ca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ //
Kir, 12, 7.1 jvalato 'nalād anuniśītham adhikarucir ambhasāṃ nidheḥ /
Kir, 15, 39.2 dhṛtolkānalayogena tulyam aṃśumatā babhau //
Kir, 16, 26.1 prasaktadāvānaladhūmadhūmrā nirundhatī dhāma sahasraraśmeḥ /
Kir, 16, 37.1 jihvāśatāny ullasayanty ajasraṃ lasattaḍillolaviṣānalāni /
Kir, 16, 57.1 mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām /
Kir, 18, 39.1 ābādhāmaraṇabhayārciṣā cirāya pluṣṭebhyo bhava mahatā bhavānalena /
Kir, 18, 44.2 jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa //
Kumārasaṃbhava
KumSaṃ, 4, 3.2 dadṛśe puruṣākṛti kṣitau harakopānalabhasma kevalam //
KumSaṃ, 5, 17.2 navoṭajābhyantarasaṃbhṛtānalaṃ tapovanaṃ tac ca babhūva pāvanam //
KumSaṃ, 6, 48.2 avaterur jaṭābhārair likhitānalaniścalaiḥ //
Kāvyālaṃkāra
KāvyAl, 5, 20.2 yathā śīto'nalo nāsti rūpamuṣṇaḥ kṣapākaraḥ //
Kūrmapurāṇa
KūPur, 1, 10, 56.1 bhūmirāpo 'nalo vāyurvyomāhaṅkāra eva ca /
KūPur, 1, 11, 67.2 jvālāmālāsahasrāḍhyaṃ kālānalaśatopamam //
KūPur, 1, 11, 246.1 daṃṣṭrākarālaṃ tridaśābhivandyaṃ yugāntakālānalakalparūpam /
KūPur, 1, 14, 38.2 sahasrapāṇiṃ durdharṣaṃ yugāntānalasannibham //
KūPur, 1, 15, 11.1 āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
KūPur, 1, 15, 14.1 kumāro hyanalasyāsīt senāpatiriti smṛtaḥ /
KūPur, 1, 19, 13.1 dṛṣṭvā tu gautamaṃ vipraṃ tapantamanalaprabham /
KūPur, 1, 23, 8.3 abhūt tasya suto dhīmān sumantustatsuto 'nalaḥ //
KūPur, 1, 25, 75.1 kālānalasamaprakhyaṃ jvālāmālāsamākulam /
KūPur, 1, 48, 22.2 bhūmau rasātale caiva ākāśe pavane 'nale /
KūPur, 2, 5, 11.2 sṛjantamanalajvālaṃ dahantamakhilaṃ jagat /
KūPur, 2, 6, 46.1 bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
KūPur, 2, 11, 61.1 ātmānamatha kartāraṃ tatrānalasamatviṣam /
KūPur, 2, 13, 25.2 karṇayoḥ spṛṣṭayostadvat prīyete cānilānalau //
KūPur, 2, 13, 42.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
KūPur, 2, 16, 72.1 na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān /
KūPur, 2, 34, 61.2 maheśaḥ svātmano yogaṃ devīṃ ca tripurānalaḥ //
KūPur, 2, 41, 23.1 saṃvartakānalaprakhyaḥ kumāraḥ prahasanniva /
KūPur, 2, 44, 10.1 daṃṣṭrākarālavadanaḥ pradīptānalalocanaḥ /
Laṅkāvatārasūtra
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
Liṅgapurāṇa
LiPur, 1, 17, 34.1 jvālāmālāsahasrāḍhyaṃ kālānalaśatopamam /
LiPur, 1, 17, 36.2 adhogamiṣyāmyanalastaṃbhasyānupamasya ca //
LiPur, 1, 17, 39.2 suśveto hyanalākṣaś ca viśvataḥ pakṣasaṃyutaḥ //
LiPur, 1, 20, 85.1 bhuvanānalasaṃkāśāḥ padmapatrāyatekṣaṇāḥ /
LiPur, 1, 20, 97.2 ahaṃ tvāmagrataḥ kṛtvā stoṣyāmyanalasaprabham //
LiPur, 1, 27, 19.2 dīptānalāyutaprakhyaṃ trinetraṃ tridaśeśvaram //
LiPur, 1, 42, 21.2 jīvaścendurmahātejā bhāskaraḥ pavano'nalaḥ //
LiPur, 1, 63, 19.2 āpo dhruvaś ca somaś ca dharaścaivānilo'nalaḥ //
LiPur, 1, 65, 112.1 vṛṣako vṛṣaketuś ca analo vāyuvāhanaḥ /
LiPur, 1, 86, 116.2 jñānāgnirdahate kṣipraṃ śuṣkendhanam ivānalaḥ //
LiPur, 1, 96, 54.1 śaktimānabhitastvaṃ ca hyanalastvaṃ ca mohitaḥ /
LiPur, 1, 98, 81.1 paramārthaḥ paramayaḥ śambaro vyāghrako 'nalaḥ /
LiPur, 1, 98, 143.2 suprītaḥ sumukhaḥ sūkṣmaḥ sukaro dakṣiṇo 'nalaḥ //
Matsyapurāṇa
MPur, 2, 5.1 aurvānalo'pi vikṛtiṃ gamiṣyati yugakṣaye /
MPur, 2, 5.3 bhavasyāpi lalāṭotthas tṛtīyanayanānalaḥ //
MPur, 5, 21.1 āpo dhruvaśca somaśca dharaścaivānilo'nalaḥ /
MPur, 5, 25.2 avāpa cānalāt putrāv agniprāyaguṇau punaḥ //
MPur, 19, 2.1 yadi martyo dvijo bhuṅkte hūyate yadi vānale /
MPur, 23, 37.2 yuddhāya somena viśeṣadīptatṛtīyanetrānalabhīmavaktraḥ //
MPur, 67, 12.1 sa rakṣogaṇādhipaḥ sākṣātpralayānalasaṃnibhaḥ /
MPur, 69, 63.2 api narakagatānpitṝn aśeṣānalamuddhartumihaiva yaḥ karoti //
MPur, 74, 8.1 pūrveṇa tapanāyeti mārtaṇḍāyeti cānale /
MPur, 93, 100.3 ghṛtakumbhavasordhārāṃ pātayedanalopari //
MPur, 113, 49.2 tatra kālānalāḥ sarve mahāsattvā mahābalāḥ //
MPur, 131, 26.2 kopānalādīptamukhāḥ praviṣṭās tripurārdinaḥ //
MPur, 135, 54.1 rudradattaṃ tadā dīptaṃ dīptānalasamaprabham /
MPur, 135, 63.2 dadāha ca balaṃ sarvaṃ śuṣkendhanamivānalaḥ //
MPur, 136, 17.2 uttasthāvindhanairiddhaḥ sadyo huta ivānalaḥ //
MPur, 136, 35.1 te'sibhiścandrasaṃkāśaiḥ śūlaiścānalapiṅgalaiḥ /
MPur, 138, 51.1 mṛditam upaniśamya tārakākhyaṃ ravidīptānalabhīṣaṇāyatākṣam /
MPur, 140, 67.2 tathā strīvaktrapadmāni cādahattripure'nalaḥ //
MPur, 140, 77.2 bhaviṣyati mayagṛhaṃ nityameva yathānalaḥ //
MPur, 148, 94.1 keturjalādhināthasya bhīmadhūmadhvajānalaḥ /
MPur, 150, 169.1 tataścāvarṣadanalaṃ samantād atisaṃhatam /
MPur, 150, 192.1 jaghnatuḥ samare daityaṃ kṛtāntānalasaṃnibham /
MPur, 150, 218.1 garutmantamapaśyantaḥ kalpāntānalasaṃnibham /
MPur, 151, 36.3 jagāma bhūyo 'pi janārdanasya pāṇiṃ pravṛddhānalatulyadīpti //
MPur, 152, 29.2 tato mahīsthasya hariḥ śaraughānmumoca kālānalatulyabhāsaḥ //
MPur, 153, 144.1 tata śakro dhaneśaśca varuṇaḥ pavano'nalaḥ /
MPur, 153, 169.2 bāṇairanalakalpāgrairbibhidustārakaṃ hṛdi //
MPur, 153, 183.1 śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham /
MPur, 153, 187.1 kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣatkaiḥ /
MPur, 154, 246.2 tataḥ kopānalodbhūtaghorahuṅkārabhīṣaṇe //
MPur, 154, 247.1 babhūva vadane netraṃ tṛtīyamanalākulam /
MPur, 154, 249.2 sa tu taṃ bhasmasātkṛtvā haranetrodbhavo'nalaḥ //
MPur, 154, 251.2 bhṛṅgeṣu kokilāsyeṣu vibhāgena smarānalam //
MPur, 154, 410.3 tacchīghraṃ pāvayātmānamāhutyevānalārpaṇāt //
MPur, 154, 438.1 saurir jvalacchiroratnamukuṭaṃ cānalolbaṇam /
MPur, 154, 441.1 vitenurnayanāntaḥsthāḥ śambhoḥ sūryānalendavaḥ /
MPur, 158, 15.2 vimalaśaktimukhānalapiṅgalāyatabhujaughavipiṣṭamahāsurā //
MPur, 159, 41.2 jaya lalitacūḍākalāpanavavimaladalakamalakānta daityavaṃśaduḥsahadāvānala //
MPur, 162, 1.3 narasiṃhavapuśchannaṃ bhasmacchannamivānalam //
MPur, 164, 11.1 naṣṭānilānale loke naṣṭākāśamahītale /
MPur, 166, 12.1 adahacca tadā sarvaṃ vṛtaḥ saṃvartako'nalaḥ /
MPur, 172, 15.1 dīptatoyāśanipanair vajravegānalānilaiḥ /
MPur, 175, 50.1 ūrvasyoruṃ vinirbhidya aurvo nāmāntako'nalaḥ /
MPur, 175, 52.2 nirdahansarvabhūtāni vavṛdhe so'ntako'nalaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 151.2 ādityacandrāv anilo'nalaśca dyaur bhūmir āpo hṛdayaṃ yamaśca /
Saṃvitsiddhi
SaṃSi, 1, 31.1 nāśakad dagdhum analas tṛṇaṃ majjayituṃ jalam /
SaṃSi, 1, 98.2 sā hi nyāyānalaspṛṣṭā jātuṣābharaṇāyate //
Suśrutasaṃhitā
Su, Sū., 14, 37.1 dhātukṣayāt srute rakte mandaḥ saṃjāyate 'nalaḥ /
Su, Sū., 21, 25.1 pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair asṛk prakopamāpadyate //
Su, Sū., 29, 29.2 apraśānto 'nalo vājī haṃsaścāṣaḥ śikhī tathā //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 43, 3.5 brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ /
Su, Sū., 46, 16.2 kiṃcitsatiktamadhurāḥ pavanānalavardhanāḥ //
Su, Sū., 46, 56.1 madhuro madhuraḥ pāke doṣaghno 'naladīpanaḥ /
Su, Sū., 46, 245.2 durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti //
Su, Sū., 46, 295.2 siṇḍākī vātalā sārdrā ruciṣyānaladīpanī //
Su, Sū., 46, 444.1 mandakarmānalārogyāḥ sukumārāḥ sukhocitāḥ /
Su, Sū., 46, 473.1 atītakālaṃ bhuñjāno vāyunopahate 'nale /
Su, Śār., 1, 4.5 teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā //
Su, Cik., 5, 42.1 saugandhyāt pūtikoṣṭhaghnaḥ saukṣmyāccānaladīpanaḥ /
Su, Cik., 6, 9.1 dagdheṣu cārśaḥsvabhyakto 'nalasaṃdhukṣaṇārtham anilaprakopasaṃrakṣaṇārthaṃ ca snehādīnāṃ sāmānyataḥ kriyāpatham upaseveta /
Su, Cik., 15, 7.2 tadanalapavanārkavāsavāste saha lavaṇāmbudharair diśantu śāntim //
Su, Cik., 18, 25.2 vidārya matsyāṇḍanibhāni vaidyo niṣkṛṣya jālānyanalaṃ vidadhyāt //
Su, Cik., 39, 5.2 kāṣṭhair aṇubhir alpaiśca saṃdhukṣita ivānalaḥ //
Su, Ka., 3, 17.2 priyaṅgukāṃ cāpyanale nidhāya dhūmānilau cāpi viśodhayeta //
Su, Utt., 3, 30.2 vātātapānaladveṣī pakṣmakopaḥ sa ucyate //
Su, Utt., 7, 28.1 raktajaṃ maṇḍalaṃ dṛṣṭau sthūlakācānalaprabham /
Su, Utt., 39, 65.2 alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ //
Su, Utt., 39, 161.2 pratyāpanno daheddehaṃ śuṣkaṃ vṛkṣamivānalaḥ //
Su, Utt., 39, 209.1 eṣa sarvajvarān hanti dīpayatyāśu cānalam /
Su, Utt., 44, 35.2 takraudanāśī vijayeta rogaṃ pāṇḍuṃ tathā dīpayate 'nalaṃ ca //
Su, Utt., 45, 3.1 krodhaśokabhayāyāsaviruddhānnātapānalān /
Su, Utt., 48, 10.1 kaphāvṛtābhyāmanilānalābhyāṃ kapho 'pi śuṣkaḥ prakaroti tṛṣṇām /
Su, Utt., 50, 3.2 śītapānāsanasthānarajodhūmānilānalaiḥ //
Su, Utt., 64, 22.2 koṣṭhasthaḥ śītasaṃsparśād antaḥpiṇḍīkṛto 'nalaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
Tantrākhyāyikā
TAkhy, 2, 185.1 varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ nopacāraparibhraṣṭaḥ kṛpaṇo 'bhyarthito janaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 2, 2, 1.0 kṣitisalilānalair ārambhe vilakṣaṇebhyo rūpādibhyaḥ kārye vilakṣaṇāni rūpāṇi guṇāntarāṇi jāyeran //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 53.2 bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca /
ViPur, 1, 15, 110.1 āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ /
ViPur, 1, 15, 147.1 viṣānalojjvalamukhā yasya daityapracoditāḥ /
ViPur, 2, 5, 19.1 kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ /
ViPur, 3, 15, 25.1 juhuyādvyañjanakṣāravarjamannaṃ tato 'nale /
ViPur, 3, 18, 26.2 havīṃṣyanaladagdhāni phalāyet arbhakoditam //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 4, 104.1 niṣadhasyāpyanalas tasmād api nabhāḥ nabhasaḥ puṇḍarīkas tattanayaḥ kṣemadhanvā tasya ca devānīkas tasyāpy ahīnako 'hīnakasyāpi rurus tasya ca pāriyātrakaḥ pāriyātrād devalo devalād vaccalaḥ tasyāpy utkaḥ utkācca vajranābhas tasmācchaṅkhaṇas tasmādyuṣitāśvas tataśca viśvasaho jajñe //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 5, 27, 4.2 na mamāra ca tasyāpi jaṭharānaladīpitaḥ //
Viṣṇusmṛti
ViSmṛ, 60, 22.1 na pratyanilānalendvarkastrīgurubrāhmaṇānām //
Yājñavalkyasmṛti
YāSmṛ, 1, 155.1 gobrāhmaṇānalānnāni nocchiṣṭo na padā spṛśet /
YāSmṛ, 3, 154.2 anāśakānalāghātajalaprapatanodyamī //
Śatakatraya
ŚTr, 1, 21.1 kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiśced analena kiṃ yadi suhṛd divyauṣadhaṃ kimphalam /
ŚTr, 2, 54.1 apasara sakhe dūrād asmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ /
ŚTr, 2, 86.1 pāntha strīvirahānalāhutikalām ātanvatī mañjarīmākandeṣu pikāṅganābhir adhunā sotkaṇṭham ālokyate /
ŚTr, 3, 74.2 muktvaikaṃ bhavaduḥkhabhāraracanāvidhvaṃsakālānalaṃ svātmānandapadapraveśakalanaṃ śeṣair vaṇigvṛttibhiḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 10.2 na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 2.1 hutvānalaṃ namaskṛtya devatāḥ svasti vācya viprāṃś ca /
Amaraughaśāsana
AmarŚās, 1, 37.1 citte tṛpte manomuktir ūrdhvamārgāśrite 'nale //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 14.0 analātmakaṃ dīpanapācanam //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 9.2 mahādehānalabalakṣuttṛṭkleśasahiṣṇubhiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 35.2 vidhāya vairaṃ śvasano yathānalaṃ mitho vadhenoparato nirāyudhaḥ //
BhāgPur, 1, 14, 12.1 śivaiṣodyantam ādityam abhirautyanalānanā /
BhāgPur, 1, 19, 3.1 adyaiva rājyaṃ balam ṛddhakośaṃ prakopitabrahmakulānalo me /
BhāgPur, 2, 2, 26.1 atho anantasya mukhānalena dandahyamānaṃ sa nirīkṣya viśvam /
BhāgPur, 2, 2, 28.1 tato viśeṣaṃ pratipadya nirbhayas tenātmanāpo 'nalamūrtiratvaran /
BhāgPur, 3, 8, 11.2 uvāsa tasmin salile pade sve yathānalo dāruṇi ruddhavīryaḥ //
BhāgPur, 3, 25, 34.2 jarayaty āśu yā kośaṃ nigīrṇam analo yathā //
BhāgPur, 3, 32, 9.1 kṣmāmbho 'nalānilaviyanmana indriyārthabhūtādibhiḥ parivṛtaṃ pratisaṃjihīrṣuḥ /
BhāgPur, 4, 13, 10.2 lakṣitaḥ pathi bālānāṃ praśāntārcirivānalaḥ //
BhāgPur, 4, 16, 11.2 naivābhibhavituṃ śakyo venāraṇyutthito 'nalaḥ //
BhāgPur, 4, 21, 35.2 kriyāphalatvena vibhurvibhāvyate yathānalo dāruṣu tadguṇātmakaḥ //
BhāgPur, 11, 3, 10.1 pātālatalam ārabhya saṃkarṣaṇamukhānalaḥ /
BhāgPur, 11, 3, 12.2 avyaktaṃ viśate sūkṣmaṃ nirindhana ivānalaḥ //
BhāgPur, 11, 3, 36.2 prāṇendriyāṇi ca yathānalam arciṣaḥ svāḥ /
BhāgPur, 11, 12, 18.1 yathānalaḥ khe 'nilabandhur uṣmā balena dāruṇy adhimathyamānaḥ /
Bhāratamañjarī
BhāMañj, 1, 79.1 garbhāttasyāścyutaḥ sūnuḥ krodhātkālānalaprabhaḥ /
BhāMañj, 1, 225.1 dhṛṣṭadyumno 'nalāṃśaśca karṇo 'ṃśaścaṇḍadīdhiteḥ /
BhāMañj, 1, 233.1 nayanānaladagdhena vidagdhena manobhuvā /
BhāMañj, 1, 327.1 atyāśīviṣamastraṃ hi vijitapralayānalam /
BhāMañj, 1, 344.1 tataḥ krodhānalākrāntā tadrājacaritaṃ rahaḥ /
BhāMañj, 1, 361.1 tamaṣṭako 'bravīddeva kastvaṃ dīptānaladyutiḥ /
BhāMañj, 1, 528.2 iti śapto munīndreṇa pāṇḍurduḥkhānalāhataḥ //
BhāMañj, 1, 587.2 yatsatyaṃ śokasaṃtāpe himaśītaścitānalaḥ //
BhāMañj, 1, 687.1 analaḥ salilājjātaḥ kārtikeyo 'pi vahnitaḥ /
BhāMañj, 1, 809.2 brāhmaṇāvasathe tasthurdvijaveśā ivānalāḥ //
BhāMañj, 1, 995.1 vaśiṣṭhaḥ kruddhamālokya pautraṃ kālānalaprabham /
BhāMañj, 1, 1342.1 ityarjunavacaḥ śrutvā dadāmītyanalo 'vadat /
BhāMañj, 1, 1361.1 cakrandurbhūtasaṃghāśca pralayānalaśaṅkinaḥ /
BhāMañj, 1, 1390.1 tatstotratuṣṭo bhagavānanalo na dadāha tān /
BhāMañj, 5, 465.1 tataḥ kopānalajvālā jaṭābhiriva pūrayan /
BhāMañj, 5, 636.1 tataḥ kāśipateḥ putrī manyuduḥkhānalākulā /
BhāMañj, 6, 79.1 saṃyamāgnāvindriyāṇi viṣayānindriyānale /
BhāMañj, 6, 264.1 vrajatsu rājacakreṣu bhīṣmānalapataṅgatām /
BhāMañj, 6, 271.1 bhīṣme pṛthuśarajvāle kālānala ivodyate /
BhāMañj, 6, 276.1 kruddhasya tasya kalpāntakarālānalarociṣaḥ /
BhāMañj, 6, 416.1 samudīrya ca śailāstraṃ drauṇena kṣapite 'nale /
BhāMañj, 6, 419.2 jajvāla cāpakreṅkāramantrapūta ivānalaḥ //
BhāMañj, 6, 454.2 viveśa pāṇḍavacamūṃ rājaveṇuvanānalaḥ //
BhāMañj, 7, 218.1 praśāntamapi taṃ dṛṣṭvā kṣatraveṇuvanānalam /
BhāMañj, 7, 379.1 dātā hutānalo hṛṣṭo nṛpamāmantrya sānujam /
BhāMañj, 7, 414.2 bāṇavarṣī kṣaṇātprāpa droṇānalapataṅgatām //
BhāMañj, 7, 456.2 hemapuṅkhaiḥ śaraiścakre jvalitānalasaṃnibham //
BhāMañj, 7, 467.1 āruhya durmukharathaṃ karṇo duḥkhānalākulaḥ /
BhāMañj, 7, 493.1 khāṇḍavānalasaṃkrāntaśikhayeva bhṛto bhṛśam /
BhāMañj, 7, 522.1 hutvā prāṇānalaṃ bāṇairbhrūmadhye nihitekṣaṇaḥ /
BhāMañj, 7, 522.2 tejaḥ pravidadhe mūrdhni śaśisūryānalottaram //
BhāMañj, 7, 578.1 chittvā ghaṭotkaco hṛṣṭaṃ cakraṃ kālānalaprabham /
BhāMañj, 7, 631.2 dāvānalaprajvalitaṃ mahāsālamivānalaḥ //
BhāMañj, 7, 631.2 dāvānalaprajvalitaṃ mahāsālamivānalaḥ //
BhāMañj, 7, 639.2 sadhūmāḥ sānalajvālāḥ saśabdaṃ śoṇitacchaṭāḥ //
BhāMañj, 7, 719.1 jāmadagnyasya śiṣyo 'yaṃ pravṛddhaḥ kṣatriyānalaḥ /
BhāMañj, 9, 67.2 hradaṃ viveśa vipulaṃ prauḍhaśokānalākulaḥ //
BhāMañj, 10, 50.1 yatrānalo bhṛgoḥ śāpānnaṣṭo 'bhūnnirvṛtaḥ punaḥ /
BhāMañj, 11, 3.1 kṣayaṃ kālena nīte 'hni śānte saṃdhyācitānale /
BhāMañj, 11, 94.2 papāta mūrchito mohāllīnaśokānalaḥ kṣaṇam //
BhāMañj, 12, 18.2 dadāhāṅguṣṭhayugalaṃ dṛṣṭikopānalākulaḥ //
BhāMañj, 12, 86.2 citānaleṣu nihitāḥ svapratāpamivāviśan //
BhāMañj, 13, 174.1 iti śokānalakrāntaṃ vilapantaṃ yudhiṣṭhiram /
BhāMañj, 13, 376.1 śastrānale raṇamakhe rudhirājye dhanuḥsrave /
BhāMañj, 13, 626.2 dāvānale tanuṃ tyaktvā lubdhako 'pi divaṃ yayau //
BhāMañj, 13, 778.2 prāṇāpānādirūpeṇa vāyunā sahito 'nalaḥ //
BhāMañj, 13, 816.2 kṣipramutkrāntasūryo 'bhūdatisūryānaladyutiḥ //
BhāMañj, 13, 824.2 sadhūma iva kāṣṭhāntaḥ sadā saṃnihito 'nalaḥ //
BhāMañj, 13, 925.1 vidyānalasamudbhūtavivekavyastaviplavāḥ /
BhāMañj, 13, 1023.2 bhadrakālīṃ tathā devīṃ kālānalaśikhopamām //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1283.2 lubdhakena yayau śoṣaṃ spṛṣṭo dāvānalairiva //
BhāMañj, 13, 1638.1 ityuktvā kṣatriyagirā brāhmaṇārthe raṇānale /
BhāMañj, 13, 1690.1 prāṇāḥ priyatarāḥ puṃsāṃ yairhutāste raṇānale /
BhāMañj, 14, 98.1 etacchrutvā muniḥ kopājjvalitānalasaṃnibhaḥ /
BhāMañj, 19, 12.1 mamanthurasya te savyamūruṃ krodhānalākulāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 115.2 viṣānalaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //
DhanvNigh, Candanādivarga, 135.2 mandānalatvaṃ balahānimugrāṃ viṣṭambhatāṃ netrarujaṃ ca kuṣṭham /
Garuḍapurāṇa
GarPur, 1, 6, 30.1 āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
GarPur, 1, 11, 18.1 dhyātvā vedādinā paścāt sūryasomānalātmanām /
GarPur, 1, 12, 8.1 bhrāmayitvānalaṃ kuṇḍe pūjayecca śubhaiḥ phalaiḥ /
GarPur, 1, 15, 14.2 sarvasya jagato mūlaṃ sakalo niṣkalo 'nalaḥ //
GarPur, 1, 15, 23.2 analasya patiścaiva yamasya patireva ca //
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 152, 19.2 doṣairmandānalatvena śothalepakapholbaṇaiḥ //
GarPur, 1, 157, 4.1 visraṃsayatyadhovātaṃ hatvā tenaiva cānalam /
GarPur, 1, 162, 7.1 hīnatṛṭ śiśiradveṣī śīrṇalobho hatānalaḥ /
GarPur, 1, 162, 20.1 tandrā vā cānalabhraṃśastaṃ vadanti halīmakam /
GarPur, 1, 168, 37.2 kaphapittānilādhikyāttatsāmyājjāṭharo 'nalaḥ //
Gītagovinda
GītGov, 7, 7.2 kim iha viṣahāmi virahānalam acetanā //
GītGov, 10, 3.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 5.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 7.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 9.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 11.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 13.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 15.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 17.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 12, 10.2 tvayi vinihitamanasam virahānaladagdhavapuṣam avilāsam //
Hitopadeśa
Hitop, 1, 125.3 api nirvāṇam āyāti nānalo yāti śītatām //
Hitop, 1, 128.3 varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ /
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Hitop, 2, 112.18 ādityacandrāvanilānalaś ca dyaur bhūmir āpo hṛdayaṃ yamaś ca /
Hitop, 3, 61.5 dahaty antargataś caiva śuṣkaṃ vṛkṣam ivānalaḥ //
Hitop, 4, 99.1 etacchrutvā sa kauṇḍinyaḥ kapilopadeśāmṛtapraśāntaśokānalo yathāvidhi daṇḍagrahaṇaṃ kṛtavān /
Kathāsaritsāgara
KSS, 1, 5, 140.2 prakaṭitanijamūrtiḥ sāpi tasmai śaśaṃsa svayamanalasamutthāṃ dhāraṇāṃ dehamuktyai //
KSS, 2, 1, 30.2 sasnehe tasya jhagiti prājvalanmadanānalaḥ //
KSS, 2, 2, 198.2 cakre vikramaśaktiṃ sa vīraḥ krodhānalāhutim //
KSS, 3, 4, 147.2 ulkāmukhamukholkāgnivisphāritacitānale //
KSS, 3, 4, 165.1 tasya ca skandhamāruhya niryadvaktrānalārciṣaḥ /
KSS, 3, 4, 327.2 viveśa tatsutāvāsaṃ naktamarka ivānalam //
KSS, 3, 5, 104.1 tasya khaḍgalatā nūnaṃ pratāpānaladhūmikā /
KSS, 3, 6, 84.2 analo 'pi sagarbho 'bhūt tena vīryeṇa dhūrjaṭeḥ //
KSS, 5, 1, 228.2 kiṃcit kiṃ punarāpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ //
KSS, 5, 2, 92.1 tanme samidham ānīya śītaghnaṃ jvalayānalam /
KSS, 5, 2, 100.1 jvalantīm analajvālādhūmavyākulamūrdhajām /
KSS, 5, 2, 106.2 asthilagnānalajvālālolayā nijajihvayā //
KSS, 5, 2, 112.2 yathā śokānalāveśam ājagāma sa tāpasaḥ //
KSS, 5, 2, 138.1 gatvā tadanusāreṇa nikaṭasthaṃ citānalam /
KSS, 5, 3, 69.2 yaddāvānalataptasya sudhāhradanimajjane //
Kṛṣiparāśara
KṛṣiPar, 1, 55.1 īśānādidakṣiṇāṅkān sa likhed analāditaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 43.2 asaṃśayaṃ dahaty āśu tūlarāśim ivānalaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 277.1 bhallātako 'nalo bhallī vīravṛkṣo 'gnivaktrakaḥ /
Mātṛkābhedatantra
MBhT, 2, 22.1 etac chrutvā tato devi madanānalavihvalā /
Narmamālā
KṣNarm, 1, 141.2 vātenevānalaḥ sārdhaṃ jajvāla janakānanam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 7.0 bhūjalānalānilākāśānāṃ athaśabdo'nantarārtha yadyastyeveti rasajānabhidhāya bhūjalānalānilākāśānāṃ yadyastyeveti bhūjalānalānilākāśānāṃ styānatvāt //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 5.1 jvalano jāgṛvirbarhiḥ kṛṣṇavartmānalau śuciḥ /
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 10.2 iraṃmado meghavahniḥ karīṣānalachāgaṇau //
Rasahṛdayatantra
RHT, 10, 17.1 koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /
Rasamañjarī
RMañj, 2, 46.1 ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet /
Rasaratnasamuccaya
RRS, 1, 63.1 kapotarūpiṇaṃ prāptaṃ himavatkandare 'nalam /
RRS, 2, 13.2 sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //
RRS, 3, 17.1 gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /
RRS, 5, 110.1 tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale /
RRS, 5, 131.1 mṛtasūtasya pādena praliptāni puṭānale /
RRS, 5, 174.2 palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet //
RRS, 8, 17.2 sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RRS, 12, 117.2 abhinyāsānalabhraṃśagrahaṇīpāṇḍugulminām //
RRS, 15, 48.2 sannipāte kṣaye kāse śvāse mandānale jvare //
RRS, 16, 84.2 ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca //
RRS, 16, 153.2 lakucasya rasaiścaṇakapramitā guṭikā janayatyacirādanalam //
Rasaratnākara
RRĀ, R.kh., 4, 3.2 ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet //
RRĀ, R.kh., 10, 1.1 tailānāṃ pātanaṃ vakṣye sūryapāke'thavānale /
RRĀ, V.kh., 2, 37.1 golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet /
RRĀ, V.kh., 3, 96.3 tīvrānale dinaikena śuddhimāyānti tāni vai //
RRĀ, V.kh., 9, 124.2 grasantyeva na saṃdehas tīvradhmātānalena ca //
RRĀ, V.kh., 13, 88.2 milanti nātra saṃdehas tīvradhmānānalena tu //
RRĀ, V.kh., 20, 29.2 khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu //
Rasendracintāmaṇi
RCint, 7, 44.2 viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā //
Rasendracūḍāmaṇi
RCūM, 4, 16.2 sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RCūM, 5, 41.2 pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ //
RCūM, 5, 74.2 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam //
RCūM, 10, 13.2 sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //
RCūM, 11, 5.1 gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /
RCūM, 14, 101.2 tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale //
RCūM, 14, 149.2 palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet //
RCūM, 14, 210.1 tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /
RCūM, 15, 6.1 kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam /
Rasendrasārasaṃgraha
RSS, 1, 34.2 varāranālānalakanyakābhiḥ satryūṣaṇābhirmṛditastu sūtaḥ //
RSS, 1, 125.1 gaṃdhaścātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadarpadalano dīptānalaḥ pācanaḥ /
Rasārṇava
RArṇ, 3, 26.1 trikūṭākṣaṃ trinetraṃ tu analasya tu vinyaset /
RArṇ, 6, 82.2 tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam //
RArṇ, 11, 182.3 karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet //
RArṇ, 12, 54.2 anale dhāmayettat tu sutaptajvalanaprabham //
RArṇ, 12, 104.1 mriyate nātra saṃdeho dhmātastīvrānalena tu /
RArṇ, 14, 169.2 ātape dhārayitvā tu adhaḥ kuryādathānalam //
RArṇ, 18, 25.2 vājare tu śaśāṅkatvam analatvaṃ tu rohaṇe /
Rājanighaṇṭu
RājNigh, Pipp., 44.1 analo dāruṇo vahniḥ pāvakaḥ śabalas tathā /
RājNigh, Pipp., 217.2 tridoṣadāvānaladoṣahāri kaphāmayabhrāntivirodhakāri //
RājNigh, Mūl., 141.2 balapuṣṭikarī rucyā jaṭharānaladīpanī //
RājNigh, Mūl., 211.2 mandānalaṃ prakurvanti vātaraktaharāṇi ca //
RājNigh, Prabh, 34.2 jaṭharānalakṛt hṛdyaṃ ruciraṃ lavaṇāmlakam //
RājNigh, Prabh, 122.2 pittaprakopaṇī caiva jaṭharānaladīpanī //
RājNigh, Āmr, 39.1 rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale /
RājNigh, Āmr, 66.1 bhallātako 'gnir dahanas tapano 'ruṣkaro 'nalaḥ /
RājNigh, 13, 9.2 kārtasvarāpiñjarabharmabhūritejāṃsi dīptānalapītakāni //
RājNigh, Pānīyādivarga, 64.2 pācayati cānnamanalaṃ puṣṇāti niśīthapītam uṣṇāmbhaḥ //
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 69.2 satyamanalādīnām api sparśo'sti kiṃtu vilakṣaṇa evāsau //
SarvSund zu AHS, Sū., 9, 16.2, 2.0 tathā hi rasasya sāratvaṃ nāsti jāṭharānalasaṃyogavaśena rasāntarotpatteḥ //
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 16.0 yato jaṭharānalaśaktim anapekṣya snehamātrāḥ prayujyamānā anarthāyaiva //
SarvSund zu AHS, Sū., 16, 19.1, 2.0 saṃjātabubhukṣeṇa tu pīto jāṭharānalasya dīptatvācchodhanakāryam akurvāṇas tadyogyatāṃ cānutpādayannāśveva jarāmupaiti //
Skandapurāṇa
SkPur, 1, 18.1 vimāne ravisaṃkāśe tiṣṭhantamanalaprabham /
SkPur, 8, 32.1 daṃṣṭrākarālavadanaṃ pradīptānalalocanam /
SkPur, 15, 17.1 pūrṇe varṣasahasre tu jvalamānamivānalam /
SkPur, 17, 20.2 śatānalasamaprakhyamapaśyanmunisattamam //
SkPur, 20, 28.2 saṃvartakānalaprakhyaḥ kumāraḥ pratyadṛśyata //
SkPur, 21, 45.2 pulahāya pulastyāya kratudakṣānalāya ca //
SkPur, 23, 23.1 tāmrāṇāmatha divyānāṃ sahasramanalatviṣām /
Smaradīpikā
Smaradīpikā, 1, 1.1 harakopānalenaiva bhasmībhūyākarot smaraḥ /
Tantrasāra
TantraS, 4, 22.0 sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṃvidanalatejasi samastabhāvagrāsarasikatābhimate tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṃ homaḥ //
TantraS, Dvāviṃśam āhnikam, 43.2 śūnyāśūnyālayaṃ kuryād ekadaṇḍe 'nalānilau //
Tantrāloka
TĀ, 3, 211.1 pūrvaṃ visṛjyasakalaṃ kartavyaṃ śūnyatānale /
TĀ, 8, 8.2 upāsyamānā saṃsārasāgarapralayānalaḥ //
TĀ, 16, 21.2 tataḥ kumbhāstrakalaśīmaṇḍalasthānalātmanām //
TĀ, 17, 89.1 śivaṃ śaktiṃ tathātmānaṃ śiṣyaṃ sarpistathānalam /
TĀ, 19, 11.1 kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham /
Ānandakanda
ĀK, 1, 2, 82.1 īśānalāsuramarutkoṇe netre prapūjayet /
ĀK, 1, 6, 83.2 sumuhūrte cintya śivānalavipragurūndvijaḥ //
ĀK, 1, 15, 127.1 pibed yathānalabalaṃ bhuñjītāgnau krameṇa ca /
ĀK, 1, 19, 146.1 ādānakṣīṇadhātūnāṃ narāṇāṃ jaṭharānalaḥ /
ĀK, 1, 19, 216.2 paśumartyamṛgāṇāṃ ca yavamātrānalo bhavet //
ĀK, 1, 20, 90.2 mṛtyudāvānalo dīpto jarārogābdhivāḍabaḥ //
ĀK, 1, 23, 288.1 anale dhāmayettaṃ tu sutaptaṃ prajvalatprabham /
ĀK, 1, 23, 332.2 mriyate nātra sandeho dhmātastīvrānalena tu //
ĀK, 1, 23, 745.1 ātape dhārayitvā vai adhaḥ karṣānalaṃ yathā /
ĀK, 1, 25, 14.2 sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
ĀK, 1, 26, 37.2 sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam //
ĀK, 1, 26, 41.2 pādāṅguṣṭhamitāṃ jvālāṃ jvālayedanalaṃ tataḥ //
ĀK, 1, 26, 73.1 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam /
ĀK, 2, 8, 88.2 golake nikṣiped ruddhvā mūṣāṃ tīvrānale dhamet //
ĀK, 2, 8, 194.0 āvartamaṇirāvarto rājāvarto'nalāhvayaḥ //
Āryāsaptaśatī
Āsapt, 2, 406.1 bhavatā mahati snehānale'rpitā pathika hemaguṭikeva /
Āsapt, 2, 460.2 tad analaśaucam ivāṃśukam iha loke durlabhaṃ prema //
Āsapt, 2, 493.1 lakṣmīniḥśvāsānalapiṇḍīkṛtadugdhajaladhisārabhujaḥ /
Āsapt, 2, 573.1 sāyaṃ ravir analam asau madanaśaraṃ sa ca viyoginīcetaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 64.2 arucau grahaṇīroge kārśye mandānale tathā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 17.2 jaṭharānaladaurbalyādavipakvastu yo rasaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 71.1 citrako 'nalanāmā ca pīṭho vyālas tathoṣaṇaḥ /
BhPr, 6, Karpūrādivarga, 61.2 sthūlailā kaṭukā pāke rase cānalakṛllaghuḥ //
BhPr, 6, 8, 61.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 65.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 7, 3, 104.2 tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ //
BhPr, 7, 3, 107.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 7, 3, 154.1 mūlakānalasindhūtthatryūṣaṇārdrakarājikāḥ /
Caurapañcaśikā
CauP, 1, 2.2 paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni //
CauP, 1, 25.1 adyāpi tāṃ stimitavastram ivāṅgalagnāṃ prauḍhapratāpamadanānalataptadeham /
Gheraṇḍasaṃhitā
GherS, 1, 9.2 yogānalena saṃdahya ghaṭaśuddhiṃ samācaret //
GherS, 1, 17.2 sarvarogakṣayakaraṃ dehānalavivardhakam //
GherS, 1, 53.2 sarvarogān nihantīha dehānalavivardhanam //
GherS, 5, 69.1 bodhayet kuṇḍalīṃ śaktiṃ dehānalavivardhanam /
Gorakṣaśataka
GorŚ, 1, 100.1 yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam /
Haribhaktivilāsa
HBhVil, 1, 153.1 sarvaṃ dahati niḥśeṣaṃ tūlācalam ivānalaḥ /
HBhVil, 1, 223.1 ajñānatūlarāśeś ca analaḥ kṣaṇamātrataḥ /
HBhVil, 2, 227.1 ṣoḍaśākṣaramantreṇa homayej jvalitānalaḥ /
HBhVil, 3, 165.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
HBhVil, 3, 342.1 kavyānalau barhiṣadas tathā caivājyapāḥ punaḥ /
Haṃsadūta
Haṃsadūta, 1, 77.2 hatā seyaṃ premānalam anuviśantī sarabhasaṃ pataṃgīvātmānaṃ murahara muhur dāhitavatī //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 32.1 udayaṃ jaṭharānalasya kuryād udare kārśyam arogatāṃ ca puṃsām /
HYP, Dvitīya upadeśaḥ, 20.1 yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam /
HYP, Dvitīya upadeśaḥ, 52.2 śleṣmadoṣaharaṃ kaṇṭhe dehānalavivardhanam //
HYP, Tṛtīya upadeshaḥ, 66.2 tadānalaśikhā dīrghā jāyate vāyunāhatā //
HYP, Caturthopadeśaḥ, 59.1 karpūram anale yadvat saindhavaṃ salile yathā /
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 4.2 bhastrānalena tīvreṇa mahājvāle hutāśane /
MuA zu RHT, 10, 17.2, 6.0 koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānalena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 36.1 tasyāmūlam ā brahmabilaṃ prajvalantīṃ prakāśalaharīṃ jvaladanalanibhāṃ dhyātvā tadraśmibhis tasya pāpapāśān dagdhvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 75.2 analajvālayā śuddhir gorasasya vidhīyate //
ParDhSmṛti, 8, 23.2 tathaiva kilbiṣaṃ sarvaṃ prakṣipecca dvijānale //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 18.2, 4.0 analaḥ svarṇam //
Rasārṇavakalpa
RAK, 1, 72.1 saptaviṃśatimitaiśca yāmakaiḥ dhārayedanalasyoparisthitām /
RAK, 1, 117.1 anale dhmāpayed yattu sutaptajvalanaprabham /
RAK, 1, 153.2 dhamenmūṣānalair baddho bhakṣaṇāya praśasyate //
RAK, 1, 159.1 mriyate nātra sandeho dhmātastīvrānalena tu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 2.2 vāyvindrānalakauberā yamatoyeśaśaktayaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 8.2 kālānalaṃ gātramidaṃ dadhāno yasyāṭṭahāsena jagadvimūḍham //
SkPur (Rkh), Revākhaṇḍa, 18, 3.2 mayūracandrākṛtayas tathā 'nye kecidvidhūmānalasaprabhāśca //
SkPur (Rkh), Revākhaṇḍa, 28, 46.2 dṛśyante 'naladagdhāni purodyānāni dīrghikāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 47.2 dṛśyante 'nalasaṃdagdhā viśīrṇā dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 28, 79.2 tvatkopānalanirdagdho yadi vadhyo 'smi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 42, 10.2 virājitena tapasā siddhaṃ tadanalaprabham //
SkPur (Rkh), Revākhaṇḍa, 54, 32.1 sakuṭumbaṃ samastaṃ māṃ dāhayitvānale nṛpa /
SkPur (Rkh), Revākhaṇḍa, 56, 98.3 satyena tapate sūryaḥ satyena jvalate 'nalaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 28.1 sā tatastena vākyena kruddhā kālānalopamā /
SkPur (Rkh), Revākhaṇḍa, 150, 18.2 anyaddūranirastacāpamadanakrodhānaloddīpitaṃ śambhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 41.1 naśyanti satvaraṃ rājaṃstūlarāśirivānale /
SkPur (Rkh), Revākhaṇḍa, 181, 28.1 bhṛguḥ krodhena jajvāla hutāhutirivānalaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 28.2 yugapaccavinaśyeta tūlarāśirivānalāt //
SkPur (Rkh), Revākhaṇḍa, 192, 49.1 nidhānaṃ sarvavidyānāṃ sarvapāpavanānalaḥ /
SkPur (Rkh), Revākhaṇḍa, 223, 2.1 dharo dhruvaśca somaśca āpaścaivānilo 'nalaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 8.1 udyannavīnajaladābham akuṇṭhadhiṣṇyaṃ vidyotitānalamanoharapītavāsam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 166.1 sudakṣiṇāvratārādhyaśivakṛtyānalāntakaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 24.1 citākāṣṭhānalaṃ kṛtvā kokilākākapakṣakaiḥ /
Yogaratnākara
YRā, Dh., 117.1 dalāni muñcatyanale pinākaṃ bhekaṃ svarāvaṃ kurute'nalastham /
YRā, Dh., 117.1 dalāni muñcatyanale pinākaṃ bhekaṃ svarāvaṃ kurute'nalastham /
YRā, Dh., 168.1 mandānalatvaṃ balahānim ugrāṃ viṣṭambhatāmanyagadāṃśca duṣṭān /