Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Daśakumāracarita
Harṣacarita
Narasiṃhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Yogasūtrabhāṣya
Garuḍapurāṇa
Hitopadeśa
Vetālapañcaviṃśatikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 28, 43.2 vaśe cakre mahātejā daṇḍakāṃśca mahābalaḥ //
MBh, 3, 83, 38.1 daṇḍakāraṇyam āsādya mahārāja upaspṛśet /
MBh, 3, 147, 29.2 sadhanur dhanvināṃ śreṣṭho daṇḍakāraṇyam āśritaḥ //
MBh, 3, 197, 25.2 yeṣāṃ krodhāgnir adyāpi daṇḍake nopaśāmyati //
MBh, 3, 261, 40.1 satkṛtya śarabhaṅgaṃ sa daṇḍakāraṇyam āśritaḥ /
MBh, 3, 263, 23.2 jagmatur daṇḍakāraṇyaṃ dakṣiṇena paraṃtapau //
MBh, 9, 38, 9.2 purā vai daṇḍakāraṇye rāghaveṇa mahātmanā /
MBh, 13, 136, 17.2 yeṣāṃ kopāgnir adyāpi daṇḍake nopaśāmyati //
MBh, 13, 138, 11.1 daṇḍakānāṃ mahad rājyaṃ brāhmaṇena vināśitam /
Rāmāyaṇa
Rām, Bā, 1, 32.2 tatrāgamanam ekāgre daṇḍakān praviveśa ha //
Rām, Bā, 3, 10.2 daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam //
Rām, Ay, 9, 10.1 diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati /
Rām, Ay, 10, 28.1 nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 16, 22.2 gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava //
Rām, Ay, 16, 25.1 sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 16, 37.1 daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ /
Rām, Ay, 16, 51.2 tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam //
Rām, Ay, 17, 16.2 māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasam //
Rām, Ay, 18, 40.1 prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān /
Rām, Ay, 23, 22.1 caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā /
Rām, Ay, 31, 19.2 prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām //
Rām, Ay, 47, 17.1 aham eko gamiṣyāmi sītayā saha daṇḍakān /
Rām, Ay, 54, 3.1 nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api /
Rām, Ay, 66, 35.2 daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ //
Rām, Ay, 66, 38.2 kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ //
Rām, Ay, 78, 11.2 kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā //
Rām, Ay, 85, 55.1 naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān /
Rām, Ay, 97, 20.2 vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā //
Rām, Ay, 97, 23.1 caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 99, 16.1 pravekṣye daṇḍakāraṇyam aham apy avilambayan /
Rām, Ay, 99, 17.2 gaccha tvaṃ puravaram adya samprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye //
Rām, Ār, 1, 1.1 praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān /
Rām, Ār, 2, 11.1 praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau /
Rām, Ār, 3, 3.2 tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān //
Rām, Ār, 7, 6.2 ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām //
Rām, Ār, 7, 12.1 paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām /
Rām, Ār, 8, 7.1 pratijñātas tvayā vīra daṇḍakāraṇyavāsinām /
Rām, Ār, 8, 8.1 etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam /
Rām, Ār, 8, 10.1 na hi me rocate vīra gamanaṃ daṇḍakān prati /
Rām, Ār, 8, 21.1 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān /
Rām, Ār, 9, 4.1 te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ /
Rām, Ār, 9, 7.1 te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ /
Rām, Ār, 9, 10.2 rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ /
Rām, Ār, 9, 15.1 tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ /
Rām, Ār, 9, 16.2 ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje //
Rām, Ār, 16, 24.2 paśyan saha mayā kānta daṇḍakān vicariṣyasi //
Rām, Ār, 17, 7.2 mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi //
Rām, Ār, 18, 18.2 praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha //
Rām, Ār, 19, 7.2 praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam //
Rām, Ār, 19, 8.2 vasantau daṇḍakāraṇye kimartham upahiṃsatha //
Rām, Ār, 20, 13.3 daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam //
Rām, Ār, 28, 6.1 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 28, 12.1 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ /
Rām, Ār, 29, 8.2 bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime //
Rām, Ār, 29, 32.2 sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ //
Rām, Ār, 31, 12.1 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ /
Rām, Ār, 32, 2.2 kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram //
Rām, Ār, 32, 10.2 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ //
Rām, Ār, 34, 9.2 hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ //
Rām, Ār, 35, 11.2 hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam //
Rām, Ār, 36, 2.3 vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan //
Rām, Ār, 36, 10.1 taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam /
Rām, Ār, 36, 12.1 śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā /
Rām, Ār, 37, 2.2 sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam //
Rām, Ār, 37, 3.2 vyacaraṃ daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ //
Rām, Ār, 37, 5.1 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 37, 6.2 tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam //
Rām, Ār, 37, 7.1 tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ /
Rām, Ār, 40, 9.1 sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ /
Rām, Ār, 44, 30.1 kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān /
Rām, Ār, 45, 20.2 ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija //
Rām, Ār, 50, 11.2 dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ //
Rām, Ār, 54, 14.2 nirbhayo vīryam āśritya śūnye vasati daṇḍake //
Rām, Ār, 56, 2.1 prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha /
Rām, Ār, 56, 3.1 rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ /
Rām, Ār, 59, 21.1 vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasam /
Rām, Ār, 64, 20.2 anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā //
Rām, Ki, 40, 12.1 anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham /
Rām, Ki, 51, 4.2 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam //
Rām, Ki, 56, 7.2 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam //
Rām, Ki, 56, 16.1 te vayaṃ daṇḍakāraṇyaṃ vicitya susamāhitāḥ /
Rām, Su, 1, 138.1 rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam /
Rām, Su, 24, 15.1 virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ /
Rām, Su, 31, 26.1 vasato daṇḍakāraṇye tasyāham amitaujasaḥ /
Rām, Su, 49, 5.2 pitur nideśānniṣkrāntaḥ praviṣṭo daṇḍakāvanam //
Rām, Su, 56, 23.1 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam /
Rām, Yu, 66, 11.1 yat tadā daṇḍakāraṇye pitaraṃ hatavānmama /
Rām, Yu, 66, 18.2 triśirā dūṣaṇaścāpi daṇḍake nihatā mayā //
Rām, Yu, 88, 46.1 rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam /
Rām, Yu, 96, 26.2 krauñcāraṇye virādhastu kabandho daṇḍakāvane //
Rām, Yu, 113, 33.1 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam /
Rām, Yu, 114, 10.2 praviveśātha vijanaṃ sumahad daṇḍakāvanam //
Rām, Utt, 24, 31.1 śīghraṃ gacchatvayaṃ śūro daṇḍakān parirakṣitum /
Rām, Utt, 24, 34.2 kharaḥ samprayayau śīghraṃ daṇḍakān akutobhayaḥ //
Rām, Utt, 24, 35.2 sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane //
Rām, Utt, 44, 5.1 jānāsi hi yathā saumya daṇḍake vijane vane /
Rām, Utt, 49, 6.1 purā mama pitur vākyair daṇḍake vijane vane /
Rām, Utt, 72, 18.1 tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate /
Agnipurāṇa
AgniPur, 7, 2.2 dhanuḥkhaḍgaṃ ca samprāpya daṇḍakāraṇyamāgataḥ //
Daśakumāracarita
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Narasiṃhapurāṇa
NarasiṃPur, 1, 6.1 dharmāraṇyaratā ye ca daṇḍakāraṇyavāsinaḥ /
Viṃśatikākārikā
ViṃKār, 1, 20.1 kathaṃ vā daṇḍakāraṇyaśūnyatvamṛṣikopataḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 20.1, 3.0 kaccitte gṛhapate śrutaṃ kena tāni daṇḍakāraṇyāni mātaṅgāraṇyāni kaliṅgāraṇyāni śūnyāni medhyībhūtāni //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 10.1, 17.1 daṇḍakāraṇyaṃ ca cittabalavyatirekeṇa kaḥ śārīreṇa karmaṇā śūnyaṃ kartum utsaheta //
Garuḍapurāṇa
GarPur, 1, 142, 12.1 śṛṅgaveraṃ citrakūṭaṃ daṇḍakāraṇyamāgataḥ /
GarPur, 1, 143, 15.2 natvā sutīkṣṇaṃ cāgastyaṃ daṇḍakāraṇyamāgataḥ //
Hitopadeśa
Hitop, 1, 107.3 vāyasaḥ kathayatyasti daṇḍakāraṇye karpūragaurābhidhānaṃ saraḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 52.2 daṇḍakāraṇyasadṛśaṃ mārīcacakitāntaram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 82, 2.1 sarvabhakṣyaḥ kṛto yo 'sau daṇḍake muninā purā /
SkPur (Rkh), Revākhaṇḍa, 167, 3.1 ṛṣisaṅghaiḥ kṛtātithyo daṇḍake nyavasaṃ ciram /