Occurrences

Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 10.0 daṇḍī jaṭī mekhalī //
Kauśikasūtra
KauśS, 3, 7, 9.0 divyaṃ suparṇaṃ ity ṛṣabhadaṇḍino vapayā indraṃ yajate //
Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 11.0 devā āśāpālā iti rakṣiṇo 'syādiśaty anucarījñātīyāṃs tāvatastāvataḥ kavaciniṣaṅgikalāpidaṇḍino yathāsaṃkhyam //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
Vasiṣṭhadharmasūtra
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
Vārāhagṛhyasūtra
VārGS, 6, 21.0 yaupyasya vṛkṣasya daṇḍī syāt //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 2, 5.0 tasyaite purastād rakṣitāra upakᄆptā bhavanti rājaputrāḥ kavacinaḥ śataṃ rājanyā niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyām putrā iṣuparṣiṇaḥ śataṃ kṣāttrasaṃgrahītṝṇām putrā daṇḍinaḥ śatam aśvaśataṃ niraṣṭaṃ niramaṇaṃ yasminn enam apisṛjya rakṣanti //
Arthaśāstra
ArthaŚ, 1, 21, 26.1 niryāṇe 'bhiyāne ca rājamārgam ubhayataḥ kṛtārakṣaṃ śastribhir daṇḍibhiścāpāstaśastrahastapravrajitavyaṅgaṃ gacchet //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Mahābhārata
MBh, 1, 1, 1.28 prāṃśur daṇḍī kṛṣṇamṛgatvakparidhānaḥ /
MBh, 13, 15, 4.2 daṇḍī muṇḍī kuśī cīrī ghṛtākto mekhalī tathā //
MBh, 13, 144, 12.2 cīravāsā bilvadaṇḍī dīrghaśmaśrunakhādimān /
Manusmṛti
ManuS, 6, 52.1 kᄆptakeśanakhaśmaśruḥ pātrī daṇḍī kusumbhavān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 33.1 niśi cātyayike kārye daṇḍī maulī sahāyavān /
AHS, Śār., 6, 2.2 śastriṇaṃ daṇḍinaṃ ṣaṇḍhaṃ muṇḍaśmaśrujaṭādharam //
Kūrmapurāṇa
KūPur, 1, 10, 50.1 namo digvāsase tubhyaṃ namo muṇḍāya daṇḍine /
KūPur, 1, 24, 67.1 namaḥ pinākine tubhyaṃ namo muṇḍāya daṇḍine /
KūPur, 2, 12, 5.1 daṇḍī ca mekhalī sūtrī kṛṣṇājinadharo muniḥ /
Liṅgapurāṇa
LiPur, 1, 94, 11.2 śāśvatāya varāhāya daṃṣṭriṇe daṇḍine namaḥ //
LiPur, 1, 96, 89.1 bhiṣaktamāya muṇḍāya daṇḍine yogarūpiṇe /
LiPur, 2, 6, 52.1 daṇḍinī muṇḍinī vāpi sabhāryastvaṃ samāviśa /
Matsyapurāṇa
MPur, 11, 55.1 viśiṣṭākāravāndaṇḍī sakamaṇḍalupustakaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 20, 1.0 saṃyogisamavāyibhyāṃ daṇḍaviṣāṇābhyāṃ daṇḍiviṣāṇinoḥ pratyayo dṛṣṭaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 21.1, 1.0 daṇḍiviṣāṇinor dṛṣṭatvād adoṣaḥ iha tu śabdārthayoḥ sambandhasyoktanyāyenādṛṣṭatvādahetur arthapratyayaḥ sambandhe //
Viṣṇupurāṇa
ViPur, 3, 12, 38.1 varṣātapādike chattrī daṇḍī rātryaṭavīṣu ca /
Bhāratamañjarī
BhāMañj, 14, 140.2 hemamālādharo daṇḍī muṇḍaḥ kṛṣṇājināvṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 39, 2.4 oṃ daṇḍine namaḥ /
GarPur, 1, 45, 31.2 brahmā caturmukho daṇḍī kamaṇḍaluyugānvitaḥ //
Haribhaktivilāsa
HBhVil, 1, 235.2 tāravyomāgnimanuyugadaṇḍī jyotir manur mataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 40.1 jaṭī kamaṇḍaludharo daṇḍī mekhalayā vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 7.1 akṣasūtrakaro bhūtvā daṇḍī muṇḍī ca mekhalī /
SkPur (Rkh), Revākhaṇḍa, 180, 77.1 na tāṃ gatiṃ yānti bhṛguprapātino na daṇḍino naiva ca sāṃkhyayoginaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 16.0 śataṃ rājaputrāḥ kavacino rājanyā niṣaṅgiṇaḥ sūtagrāmaṇīnāṃ putrā upavītinaḥ kṣatrasaṃgrahītṝṇāṃ putrā daṇḍino 'nāvartayanto 'śvaṃ rakṣanti //