Occurrences

Mahābhārata
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Bījanighaṇṭu
Garuḍapurāṇa
Nāṭyaśāstravivṛti
Rājanighaṇṭu
Skandapurāṇa

Mahābhārata
MBh, 1, 180, 16.1 taṃ vṛkṣam ādāya ripupramāthī daṇḍīva daṇḍaṃ pitṛrāja ugram /
MBh, 3, 53, 15.3 praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirair vṛtam //
MBh, 3, 252, 5.2 daṇḍīva yūthād apasedhase tvaṃ yo jetum āśaṃsasi dharmarājam //
MBh, 9, 60, 59.2 na śakyo dharmato hantuṃ kālenāpīha daṇḍinā //
MBh, 12, 47, 51.1 jaṭine daṇḍine nityaṃ lambodaraśarīriṇe /
MBh, 13, 17, 56.1 śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī /
MBh, 14, 8, 24.1 daṇḍine taptatapase tathaiva krūrakarmaṇe /
Daśakumāracarita
DKCar, 1, 1, 82.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite kumārotpattir nāma prathama ucchvāsaḥ //
DKCar, 1, 2, 23.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite dvijopakṛtir nāma dvitīya ucchvāsaḥ //
DKCar, 1, 3, 14.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite somadattacaritaṃ nāma tṛtīya ucchvāsaḥ //
DKCar, 1, 4, 28.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite puṣpodbhavacaritaṃ nāma caturtha ucchvāsaḥ //
DKCar, 1, 5, 26.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'vantisundarīpariṇayo nāma pañcama ucchvāsaḥ //
DKCar, 2, 1, 83.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite rājavāhanacarito nāma prathama ucchvāsaḥ //
DKCar, 2, 2, 383.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'pahāravarmacaritaṃ nāma dvitīya ucchvāsaḥ //
DKCar, 2, 3, 219.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite upahāravarmacaritaṃ nāma tṛtīya ucchvāsaḥ //
DKCar, 2, 4, 179.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'rthapālacaritaṃ nāma caturtha ucchvāsaḥ //
DKCar, 2, 5, 120.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracaritaṃ nāma pañcama ucchvāsaḥ //
DKCar, 2, 6, 311.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite mitraguptacaritaṃ nāma ṣaṣṭha ucchvāsaḥ //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
DKCar, 2, 7, 107.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite mantraguptacaritaṃ nāma saptama ucchvāsaḥ //
DKCar, 2, 8, 291.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite viśrutacaritaṃ nāmāṣṭama ucchvāsaḥ //
Liṅgapurāṇa
LiPur, 1, 7, 35.1 mahākāyamuniḥ śūlī daṇḍī muṇḍīśvaraḥ svayam /
LiPur, 1, 21, 3.2 sumeḍhrāyārcyameḍhrāya daṇḍine rūkṣaretase //
LiPur, 1, 24, 115.2 tadāpyahaṃ bhaviṣyāmi daṇḍī muṇḍīśvaraḥ prabhuḥ //
LiPur, 1, 65, 55.2 jaṭī daṇḍī śikhaṇḍī ca sarvagaḥ sarvabhāvanaḥ //
LiPur, 1, 65, 154.1 muṇḍo virūpo vikṛto daṇḍī kuṇḍī vikurvaṇaḥ /
LiPur, 1, 98, 80.2 amoghadaṇḍī madhyastho hiraṇyo brahmavarcasī //
LiPur, 1, 98, 114.1 muṇḍo virūpo vikṛto daṇḍī dānto guṇottamaḥ /
LiPur, 1, 99, 4.3 brahmaṇā kathitaṃ pūrvaṃ daṇḍine tat suvistaram //
LiPur, 2, 27, 112.2 mahādhvāṅkṣo mahānando daṇḍī gopālakastathā //
Matsyapurāṇa
MPur, 94, 5.2 daṇḍinau varadau kāryau sākṣasūtrakamaṇḍalū //
Pañcārthabhāṣya
Saṃvitsiddhi
SaṃSi, 1, 63.2 na hi daṇḍiśiraśchedād devadatto na hiṃsitaḥ //
Bījanighaṇṭu
BījaN, 1, 2.2 a vidyujjihvā ā kālavajrī i garjinī ī dhūmrabhairavī u kālarātriḥ ū vidārī ṛ mahāraudrī ṝ bhayaṃkarī ᄆ saṃhāriṇī lu karālinī e ūrdhvakeśī ai ugrabhairavī o bhīmākṣī au ḍākinī aṃ rudrarākiṇī aḥ caṇḍikā ka krodhīśaḥ kha vāmanaḥ ga caṇḍaḥ gha vikārī ṅa unmattabhairavaḥ ca jvālāmukhaḥ cha raktadaṃṣṭraḥ ja asitāṅgaḥ jha vaḍavāmukhaḥ ja vidyunmukhaḥ ṭa mahājvālaḥ ṭha kapālī ḍa bhīṣaṇaḥ ḍha ruruḥ ṇa saṃhārī ta bhairavaḥ tha daṇḍī da balibhuk dha ugrasūladhṛk na siṃhanādī pa kapardī pha karālāgniḥ ba bhayaṃkaraḥ bha bahurūpī ma mahākālaḥ ya jīvātmā ra kṣatajokṣitaḥ la balabhedī va raktapaṭaḥ śa caṇḍīśaḥ ṣa jvalanadhvajaḥ sa dhūmadhvajaḥ ha vyomavaktraḥ kṣa tryailokyagrasanātmakaḥ //
BījaN, 1, 62.1 vibhramo bāhulo daṇḍī bhairavo naṭakaḥ śukaḥ /
BījaN, 1, 64.1 mahānandī śuko daṇḍī sugrīvaḥ kalaho bhavaḥ /
BījaN, 1, 64.2 daṇḍī bhāṣāntako 'jeśo gargo haṃsaḥ pakṣaiścaro halī //
Garuḍapurāṇa
GarPur, 1, 19, 4.1 daṇḍī śastradharo bhikṣur nagnādiḥ kāladūtakaḥ /
GarPur, 1, 23, 8.1 daṇḍine piṅgale tvātibhūtāni ca tataḥ smaret /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 15.0 tathā hi daṇḍinā svālaṅkāralakṣaṇe 'bhyadhāyi //
Rājanighaṇṭu
RājNigh, Kar., 144.2 daṇḍī ca pāṇḍurāgo brahmajaṭā puṇḍarīkaś ca //
Skandapurāṇa
SkPur, 9, 3.1 daṇḍine nīlakaṇṭhāya karāladaśanāya ca /