Occurrences

Mahābhārata
Liṅgapurāṇa
Bījanighaṇṭu
Garuḍapurāṇa
Rājanighaṇṭu

Mahābhārata
MBh, 1, 180, 16.1 taṃ vṛkṣam ādāya ripupramāthī daṇḍīva daṇḍaṃ pitṛrāja ugram /
MBh, 3, 252, 5.2 daṇḍīva yūthād apasedhase tvaṃ yo jetum āśaṃsasi dharmarājam //
MBh, 13, 17, 56.1 śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī /
Liṅgapurāṇa
LiPur, 1, 7, 35.1 mahākāyamuniḥ śūlī daṇḍī muṇḍīśvaraḥ svayam /
LiPur, 1, 24, 115.2 tadāpyahaṃ bhaviṣyāmi daṇḍī muṇḍīśvaraḥ prabhuḥ //
LiPur, 1, 65, 55.2 jaṭī daṇḍī śikhaṇḍī ca sarvagaḥ sarvabhāvanaḥ //
LiPur, 1, 65, 154.1 muṇḍo virūpo vikṛto daṇḍī kuṇḍī vikurvaṇaḥ /
LiPur, 1, 98, 80.2 amoghadaṇḍī madhyastho hiraṇyo brahmavarcasī //
LiPur, 1, 98, 114.1 muṇḍo virūpo vikṛto daṇḍī dānto guṇottamaḥ /
LiPur, 2, 27, 112.2 mahādhvāṅkṣo mahānando daṇḍī gopālakastathā //
Bījanighaṇṭu
BījaN, 1, 2.2 a vidyujjihvā ā kālavajrī i garjinī ī dhūmrabhairavī u kālarātriḥ ū vidārī ṛ mahāraudrī ṝ bhayaṃkarī ᄆ saṃhāriṇī lu karālinī e ūrdhvakeśī ai ugrabhairavī o bhīmākṣī au ḍākinī aṃ rudrarākiṇī aḥ caṇḍikā ka krodhīśaḥ kha vāmanaḥ ga caṇḍaḥ gha vikārī ṅa unmattabhairavaḥ ca jvālāmukhaḥ cha raktadaṃṣṭraḥ ja asitāṅgaḥ jha vaḍavāmukhaḥ ja vidyunmukhaḥ ṭa mahājvālaḥ ṭha kapālī ḍa bhīṣaṇaḥ ḍha ruruḥ ṇa saṃhārī ta bhairavaḥ tha daṇḍī da balibhuk dha ugrasūladhṛk na siṃhanādī pa kapardī pha karālāgniḥ ba bhayaṃkaraḥ bha bahurūpī ma mahākālaḥ ya jīvātmā ra kṣatajokṣitaḥ la balabhedī va raktapaṭaḥ śa caṇḍīśaḥ ṣa jvalanadhvajaḥ sa dhūmadhvajaḥ ha vyomavaktraḥ kṣa tryailokyagrasanātmakaḥ //
BījaN, 1, 62.1 vibhramo bāhulo daṇḍī bhairavo naṭakaḥ śukaḥ /
BījaN, 1, 64.1 mahānandī śuko daṇḍī sugrīvaḥ kalaho bhavaḥ /
BījaN, 1, 64.2 daṇḍī bhāṣāntako 'jeśo gargo haṃsaḥ pakṣaiścaro halī //
Garuḍapurāṇa
GarPur, 1, 19, 4.1 daṇḍī śastradharo bhikṣur nagnādiḥ kāladūtakaḥ /
Rājanighaṇṭu
RājNigh, Kar., 144.2 daṇḍī ca pāṇḍurāgo brahmajaṭā puṇḍarīkaś ca //