Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 39.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 1, 12, 14.0 paryuṣitaṃ śākayūṣamāṃsasarpiḥśṛtadhānāguḍadadhimadhusaktuvarjam //
BaudhDhS, 2, 2, 22.1 dadhidhānīsadharmāḥ striyaḥ syuḥ /
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
BaudhDhS, 2, 17, 12.1 etat samādāya grāmānte grāmasīmānte 'gnyagāre vājyaṃ payo dadhīti trivṛt prāśyopavaset //
BaudhDhS, 2, 18, 15.2 sthānamaunavīrāsanasavanopasparśanacaturthaṣaṣṭhāṣṭamakālavratayuktasya kaṇapiṇyākayāvakadadhipayovratatvaṃ ceti //
BaudhDhS, 3, 1, 23.1 tad yathā sarpirmiśraṃ dadhimiśram akṣāralavaṇam apiśitam aparyuṣitam //
BaudhDhS, 4, 5, 11.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 4, 5, 12.2 āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi /
BaudhDhS, 4, 5, 13.2 dvayaṃ dadhno ghṛtasyaika ekaś ca kuśavāriṇaḥ /
BaudhDhS, 4, 5, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
BaudhDhS, 4, 5, 25.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 4, 6, 5.2 sadadhikṣīrasarpiṣke mucyate so 'ṃhasaḥ kṣaṇāt //
BaudhDhS, 4, 8, 15.2 ghṛtena payasā dadhnā prāśya niśy odanaṃ sakṛt //