Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Divyāvadāna
Kātyāyanasmṛti
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Tantrasāra
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
Carakasaṃhitā
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Divyāvadāna
Divyāv, 7, 194.0 athāyuṣmānānandaḥ saṃlakṣayati asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti //
Divyāv, 7, 199.0 sa kathayati bhagavan mama buddhirutpannā asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti //
Divyāv, 13, 144.1 asthānamanavakāśo yaccaramabhavikaḥ sattvo 'samprāpte viśeṣādhigame so 'ntarā kālaṃ kuryāt //
Divyāv, 17, 99.1 sādhu sādhu ānanda asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā //
Divyāv, 19, 44.1 asthānametadanavakāśo yaccaramabhavikaḥ sattvo 'ntarāducchidya kālaṃ kariṣyati aprāpte āśravakṣaye //
Kātyāyanasmṛti
KātySmṛ, 1, 671.1 yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 24, 3.0 sarvatrānavakāśadoṣāt sūcyagre dvinābhīyabadaravat //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
Tantrasāra
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 117.2 asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya //