Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 36, 8.0 dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte //
AB, 7, 33, 1.0 tad yatraitāṃś camasān unnayeyus tad etaṃ yajamānacamasam unnayet tasmin dve darbhataruṇake prāste syātāṃ tayor vaṣaṭkṛte 'ntaḥparidhi pūrvam prāsyed dadhikrāvṇo akāriṣaṃ ity etayarcā sasvāhākārayānuvaṣaṭkṛte 'param ā dadhikrāḥ śavasā pañca kṛṣṭīr iti //
Atharvaveda (Paippalāda)
AVP, 4, 31, 6.1 sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya /
Atharvaveda (Śaunaka)
AVŚ, 3, 16, 6.1 sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya /
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 12.2 āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi /
Gobhilagṛhyasūtra
GobhGS, 3, 3, 7.0 dadhnaḥ prāśnanti dadhikrāvṇo 'kāriṣam iti //
Gopathabrāhmaṇa
GB, 2, 6, 16, 1.0 atha dādhikrīṃ śaṃsati dadhikrāvṇo akāriṣam iti //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 8.0 dhānāvantaṃ dadhikrāvṇa ityetābhyām abhimantrya haviḥśeṣaṃ prāśya prāhṇe pradhīyate //
Jaiminīyaśrautasūtra
JaimŚS, 21, 11.0 āgnīdhre dadhiṣomān bhakṣayanti camasena yathāpūrvaṃ pāṇibhir vā yugapad dadhikrāvṇo akāriṣam ity etayarcā //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 9.0 dadhikrāvṇa ity āgnīdhre dadhibhakṣaṇam //
KātyŚS, 20, 6, 21.0 mahiṣīm utthāpya puruṣā dadhikrāvṇa ity āhuḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 4.0 dadhikrāvṇa iti trir dadhi bhakṣayitvā darbhapāṇiḥ sāvitrīṃ trir anvāhāditaś ca trīn anuvākān kas tvā yunaktīti ca //
KāṭhGS, 28, 5.1 ājyasyaikadeśe dadhy āsicya dadhikrāvṇa iti trir dadhi bhakṣayitvā māṇavakāyotsaṅga iḍām agna iti phalāni pradadāti //
KāṭhGS, 41, 10.1 dadhikrāvṇa iti trir dadhi bhakṣayitvā brahmacaryam āgām upa mā nayasvoṃ bhūr bhuvaḥ svar iti vācayati //
KāṭhGS, 58, 5.0 dadhikrāvṇa iti pṛṣātakasya prāśnāti //
Kāṭhakasaṃhitā
KS, 7, 4, 34.0 dadhikrāvṇo akāriṣam iti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 9.1 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ /
MS, 1, 5, 6, 11.0 dadhikrāvṇo akāriṣam iti dadhikrāvatyopatiṣṭhate //
MS, 1, 11, 2, 7.2 śyenasyeva dravato aṅkasaṃ pari dadhikrāvṇaḥ sahorjā taritrataḥ //
MS, 2, 1, 3, 1.0 agnaye jātavedase 'ṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ yaḥ sarvavedasī prathamām iṣṭim ālabheta //
MS, 2, 1, 3, 5.0 tad dadhikrāvaivainaṃ medhyaṃ karoti //
MS, 2, 1, 3, 26.0 agnaye pavamānāyāṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ punar etya gṛheṣu //
MS, 2, 1, 3, 29.0 nainaṃ dadhikrāvā cana pāvayāṃkriyād iti khalu vā āhuḥ //
MS, 2, 1, 3, 30.0 tad dadhikrāvaivainaṃ pāvayati //
Mānavagṛhyasūtra
MānGS, 1, 22, 3.5 ity ahataṃ vāsaḥ paridhāpyānvārabhyāghārāv ājyabhāgau hutvājyaśeṣe dadhy ānīya dadhikrāvṇo akāriṣam iti dadhi triḥ prāśnāti //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 17.0 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ surabhi no mukhā karat pra na āyūṃṣi tāriṣat //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 16.0 dadhikrāvṇa iti dadhi bhakṣayeyuḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 5.1 kāhalam uktvā dadhikrāvṇo akāriṣam ity etad gāyet //
Taittirīyasaṃhitā
TS, 2, 2, 5, 1.1 vaiśvānaraṃ dvādaśakapālaṃ nirvaped vāruṇaṃ caruṃ dadhikrāvṇe carum abhiśasyamānaḥ /
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
Vaitānasūtra
VaitS, 3, 13, 17.1 āgnīdhrīye dadhi bhakṣayanti dadhikrāvṇa iti //
VaitS, 6, 2, 33.1 dadhikrāvṇo akāriṣam ity ardharcaśaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 15.2 śyenasyeva dhrajato aṅkasaṃ pari dadhikrāvṇaḥ sahorjā taritraḥ svāhā //
Vārāhagṛhyasūtra
VārGS, 5, 6.0 kumāraṃ paryuptinaṃ snātam abhyaktaśirasam upasparśanakalpe nopaspṛṣṭam agner dakṣiṇato 'vasthāpya dadhikrāvṇo akāriṣam iti dadhnaḥ kumāraṃ triḥ prāśayet //
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 18.1 dadhikrāvṇo akāriṣam iti dadhnaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 6.1 dadhikrāvṇo akāriṣam ity ubhayatrāṣṭamyā //
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 20, 18, 7.1 dadhikrāvṇo akāriṣam iti sarvāḥ surabhimatīm ṛcam antato japitvāpohiṣṭhīyābhir mārjayitvā gāyatrī triṣṭub iti dvābhyāṃ sauvarṇībhiḥ sūcībhir mahiṣy aśvasyāsipathān kalpayati prāk kroḍāt /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 20.2 asya dravatasturaṇyataḥ parṇaṃ na ver anuvāti pragardhinaḥ śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ svāheti //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 1.0 dadhikrāvṇo akāriṣam iti dadhi saṃpibeyātām //
ŚāṅkhGS, 4, 5, 10.0 hutaśeṣāddhaviḥ prāśnanti dadhikrāvṇo akāriṣam ity etayā //
Ṛgveda
ṚV, 4, 39, 2.1 mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ /
ṚV, 4, 39, 3.1 yo aśvasya dadhikrāvṇo akārīt samiddhe agnā uṣaso vyuṣṭau /
ṚV, 4, 39, 4.1 dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram /
ṚV, 4, 39, 6.1 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ /
ṚV, 4, 40, 1.1 dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu /
ṚV, 4, 40, 2.2 satyo dravo dravaraḥ pataṅgaro dadhikrāveṣam ūrjaṃ svar janat //
ṚV, 4, 40, 3.2 śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ //
ṚV, 7, 41, 6.1 sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya /
ṚV, 7, 44, 3.1 dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām /
ṚV, 7, 44, 4.1 dadhikrāvā prathamo vājy arvāgre rathānām bhavati prajānan /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 32.2 āpyāyasveti ca kṣīraṃ dadhikrāvṇas tathā dadhi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 13, 2.0 dadhikrāvṇo 'kāriṣam iti vā saṃbubhūṣan dadhibhakṣam //