Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 75.3 upādhyāyasya te kārṣṇāyasā dantāḥ /
MBh, 1, 16, 35.5 tato jajñe mahābhāga caturdanto mahāgajaḥ //
MBh, 1, 16, 36.8 śvetair dantaiścaturbhistu mahākāyastataḥ param /
MBh, 1, 25, 22.2 dantahastāgralāṅgūlapādavegena vīryavān //
MBh, 1, 68, 4.1 dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā /
MBh, 1, 68, 13.62 piṅgalākṣān piṅgajaṭān dīrghadantān nirūdarān /
MBh, 1, 86, 15.1 dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam /
MBh, 1, 96, 26.1 vāraṇaṃ jaghane nighnan dantābhyām aparo yathā /
MBh, 1, 139, 17.8 kṛṣṇāṃ supāṇḍurair dantair bimboṣṭhīṃ cārudarśanām /
MBh, 1, 140, 2.4 udvṛttanetraḥ saṃkruddho dantān danteṣu niṣpiṣan /
MBh, 1, 140, 2.4 udvṛttanetraḥ saṃkruddho dantān danteṣu niṣpiṣan /
MBh, 1, 140, 20.2 vadhāyābhipapātaināṃ dantair dantān upaspṛśan /
MBh, 1, 140, 20.2 vadhāyābhipapātaināṃ dantair dantān upaspṛśan /
MBh, 1, 151, 13.30 darśayan rakṣase dantān prajahāsāśanisvanaḥ //
MBh, 1, 208, 20.4 bāhūrumūladantānāṃ darśanaṃ vai varāṅganāḥ /
MBh, 2, 7, 12.2 anantadantastvaṣṭā ca viśvakarmā ca tumburuḥ //
MBh, 2, 39, 12.1 dantān saṃdaśatastasya kopād dadṛśur ānanam /
MBh, 2, 41, 21.2 dantāntaravilagnaṃ yat tad ādatte 'lpacetanā //
MBh, 2, 47, 14.1 aśmasāramayaṃ bhāṇḍaṃ śuddhadantatsarūn asīn /
MBh, 2, 47, 28.2 maṇikāñcanacitrāṇi gajadantamayāni ca //
MBh, 2, 48, 19.1 īṣādantān hemakakṣān padmavarṇān kuthāvṛtān /
MBh, 2, 54, 9.2 īṣādantā mahākāyāḥ sarve cāṣṭakareṇavaḥ //
MBh, 3, 62, 8.3 kecid dantaiḥ karaiḥ kecit kecit padbhyāṃ hatā narāḥ //
MBh, 3, 157, 56.2 vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat //
MBh, 3, 261, 46.2 utpapātāsanāt kruddho dantair dantān upaspṛśan //
MBh, 3, 261, 46.2 utpapātāsanāt kruddho dantair dantān upaspṛśan //
MBh, 3, 264, 32.1 ubhau rudhirasaṃsiktau nakhadantaparikṣatau /
MBh, 3, 268, 36.2 nakhair dantaiśca vīrāṇāṃ khādatāṃ vai parasparam //
MBh, 4, 15, 11.2 dantair dantāṃstadā roṣānniṣpipeṣa mahāmanāḥ //
MBh, 4, 15, 11.2 dantair dantāṃstadā roṣānniṣpipeṣa mahāmanāḥ //
MBh, 4, 30, 26.2 kṣaranta iva jīmūtāḥ sudantāḥ ṣaṣṭihāyanāḥ //
MBh, 4, 49, 19.2 pragṛhya dantāviva nāgarājo maharṣabhaṃ vyāghra ivābhyadhāvat //
MBh, 4, 66, 13.2 hiraṇyakakṣyaḥ saṃgrāme dantābhyām agamanmahīm //
MBh, 5, 57, 24.2 viśīrṇadantān giryābhān bhinnakumbhān saśoṇitān //
MBh, 5, 70, 71.2 dantadarśanam ārāvastato yuddhaṃ pravartate //
MBh, 5, 84, 7.1 nityaprabhinnānmātaṅgān īṣādantān prahāriṇaḥ /
MBh, 6, 44, 8.2 dantair abhihatāstatra cukruśuḥ paramāturāḥ //
MBh, 6, 44, 18.2 dantidantāvabhinnānāṃ mṛditānāṃ ca dantibhiḥ //
MBh, 6, 50, 34.2 sāsir vegād avaplutya dantābhyāṃ vāraṇottamam //
MBh, 6, 50, 47.1 chinnadantāgrahastāśca bhinnakumbhāstathāpare /
MBh, 6, 58, 47.1 bhagnadantān bhagnakaṭān bhagnasakthāṃśca vāraṇān /
MBh, 6, 83, 33.2 danteṣu bharataśreṣṭha sadhūmaḥ sarvatodiśam //
MBh, 6, 91, 27.2 bibhidur dantamusalaiḥ samāsādya parasparam //
MBh, 6, 92, 44.2 nakhair dantair ayudhyanta muṣṭibhir jānubhistathā //
MBh, 6, 92, 49.1 hastidantatsarūn khaḍgāñ jātarūpapariṣkṛtān /
MBh, 7, 13, 62.1 tau parasparam āsādya khaḍgadantanakhāyudhau /
MBh, 7, 14, 22.1 nakhair iva mahāvyāghrau dantair iva mahāgajau /
MBh, 7, 15, 19.1 tataḥ śoṇahayaḥ kruddhaścaturdanta iva dvipaḥ /
MBh, 7, 19, 39.2 dantasaṃghātasaṃgharṣāt sadhūmo 'gnir ajāyata //
MBh, 7, 28, 39.1 sa tu viṣṭabhya gātrāṇi dantābhyām avaniṃ yayau /
MBh, 7, 31, 26.2 nakhair dantaiśca śūrāṇām advīpe dvīpam icchatām //
MBh, 7, 91, 21.1 śīrṇadantā virudhirā bhinnamastakapiṇḍakāḥ /
MBh, 7, 117, 26.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 150, 25.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 8, 8, 16.1 āpīḍino raktadantā mattamātaṅgavikramāḥ /
MBh, 8, 14, 30.1 hastidantatsarūn khaḍgāñ jātarūpapariṣkṛtān /
MBh, 8, 16, 28.1 dantapūrṇaiḥ sarudhirair vaktrair dāḍimasaṃnibhaiḥ /
MBh, 8, 17, 23.2 dantāś caivātividdhānāṃ nārācair bhūṣaṇāni ca //
MBh, 8, 18, 27.2 vaiḍūryotpalavarṇābhaṃ hastidantamayatsarum //
MBh, 8, 27, 37.1 īṣādantaṃ mahānāgaṃ prabhinnakaraṭāmukham /
MBh, 8, 29, 34.1 īṣādantān saptaśatān dāsīdāsaśatāni ca /
MBh, 8, 35, 25.1 nāgān saptaśatān rājann īṣādantān prahāriṇaḥ /
MBh, 8, 56, 37.1 hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān /
MBh, 8, 65, 2.1 yathā gajau haimavatau prabhinnau pragṛhya dantāv iva vāśitārthe /
MBh, 8, 69, 26.2 dantavarṇair hayair yuktaṃ kālavālair mahārathaḥ //
MBh, 9, 11, 14.1 dantair iva mahānāgau śṛṅgair iva maharṣabhau /
MBh, 9, 15, 46.2 svayaṃ saṃcodayann aśvān dantavarṇānmanojavān //
MBh, 9, 18, 4.1 vṛṣā yathā bhagnaśṛṅgāḥ śīrṇadantā gajā iva /
MBh, 9, 63, 6.2 prakīrṇānmūrdhajān dhunvan dantair dantān upaspṛśan /
MBh, 9, 63, 6.2 prakīrṇānmūrdhajān dhunvan dantair dantān upaspṛśan /
MBh, 10, 8, 128.1 karālāḥ piṅgalā raudrāḥ śailadantā rajasvalāḥ /
MBh, 11, 14, 15.1 rudhiraṃ na vyatikrāmad dantoṣṭhaṃ me 'mba mā śucaḥ /
MBh, 12, 37, 19.2 yeṣāṃ cobhayato dantāścaturdaṃṣṭrāśca sarvaśaḥ //
MBh, 12, 52, 31.1 tato rathaiḥ kāñcanadantakūbarair mahīdharābhaiḥ samadaiśca dantibhiḥ /
MBh, 12, 101, 32.2 pratispandauṣṭhadantasya nyastasarvāyudhasya ca //
MBh, 12, 105, 51.1 sadṛśaṃ paṇḍitasyaitad īṣādantena dantinā /
MBh, 12, 115, 19.2 vivṛtya dantāṃśca vibhīṣayed vā siddhaṃ hi mūrkhe kupite nṛśaṃse //
MBh, 12, 138, 56.3 dantāśca parighṛṣyante rasaścāpi na labhyate //
MBh, 12, 244, 7.1 saṃghātaḥ pārthivo dhātur asthidantanakhāni ca /
MBh, 12, 292, 5.2 śīrṣaroge 'kṣiroge ca dantaśūle galagrahe //
MBh, 12, 305, 15.1 karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā /
MBh, 12, 322, 11.1 ṣaṣṭyā dantair yuktāḥ śuklair aṣṭābhir daṃṣṭrābhir ye /
MBh, 12, 331, 26.1 ṣaṣṭidantāvaṣṭadaṃṣṭrau meghaughasadṛśasvanau /
MBh, 12, 335, 48.1 dantāśca pitaro rājan somapā iti viśrutāḥ /
MBh, 13, 7, 24.1 jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ /
MBh, 13, 106, 19.1 īṣādantānmahākāyān kāñcanasragvibhūṣitān /
MBh, 13, 141, 24.1 tasya dantasahasraṃ tu babhūva śatayojanam /
MBh, 14, 8, 13.2 tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca //
MBh, 14, 9, 34.2 sahasraṃ dantānāṃ śatayojanānāṃ sutīkṣṇānāṃ ghorarūpaṃ babhūva //
MBh, 14, 9, 35.2 sa tvāṃ dantān vidaśann abhyadhāvaj jighāṃsayā śūlam udyamya ghoram //
MBh, 14, 19, 35.1 dantāṃstālu ca jihvāṃ ca galaṃ grīvāṃ tathaiva ca /
MBh, 16, 4, 1.2 kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi /