Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 7.2 maitrādikṛtyaṃ śaucācamanaṃ dantasya dhāvanam //
HBhVil, 1, 58.2 kāladanto 'sitauṣṭhaś ca durgandhiśvāsavāhakaḥ //
HBhVil, 3, 57.2 dantā gajānāṃ kulśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat /
HBhVil, 3, 112.1 dantapaṅktiprabhodbhāsispandamānādharāñcitāḥ /
HBhVil, 3, 147.2 dantakāṣṭhapradānena dantasaubhāgyam ṛcchati /
HBhVil, 3, 214.3 dantānāṃ kāṣṭhasaṃyogo dahaty ā saptamaṃ kulam //
HBhVil, 3, 215.3 dantānāṃ kāṣṭhasaṃyogo hanti saptakulāni vai //
HBhVil, 3, 216.3 dantānāṃ kāṣṭhasaṃyogo hanti puṇyaṃ purākṛtam //
HBhVil, 3, 217.1 dineṣv eteṣu kāṣṭhair hi dantānāṃ dhāvanasya tu /
HBhVil, 3, 231.2 dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ /
HBhVil, 4, 78.3 gomūtreṇāsthidantānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ //
HBhVil, 4, 79.2 siddhārthakānāṃ kalkena dantaśṛṅgamayasya ca /
HBhVil, 5, 91.3 oṣṭhadantottamāṅgāsye doḥpatsandhyagrakeṣu ca //
HBhVil, 5, 131.7 dantā dvātriṃśat /
HBhVil, 5, 159.2 dante lalāṭe bhrūmadhye karṇayor netrayor dvayoḥ //
HBhVil, 5, 185.2 dantāgradaṣṭapariśiṣṭatṛṇāṅkurābhir ālambvāladhilatābhivītam //