Occurrences

Bhāradvājaśrautasūtra
Vaikhānasaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Bhāvaprakāśa

Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 7.0 athainaṃ paśuṃ snāpayanty anaṅgahīnam apannadantam ajaṃ lohaṃ tūparaṃ dvirūpaṃ pīvānam //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 10.0 taṃ vardhayet sampannadantam ṛṣabhaṃ vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
Ṛgveda
ṚV, 4, 6, 8.2 uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tigmam //
Carakasaṃhitā
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Mahābhārata
MBh, 1, 86, 15.1 dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam /
MBh, 8, 27, 37.1 īṣādantaṃ mahānāgaṃ prabhinnakaraṭāmukham /
Rāmāyaṇa
Rām, Su, 25, 12.1 rāghavaśca mayā dṛṣṭaścaturdantaṃ mahāgajam /
Rām, Yu, 49, 17.2 vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam //
Saundarānanda
SaundĀ, 2, 50.2 ṣaḍdantaṃ vāraṇaṃ śvetamairāvatamivaujasā //
SaundĀ, 16, 83.1 dante 'pi dantaṃ praṇidhāya kāmaṃ tālvagramutpīḍya ca jihvayāpi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 18.1 samūlaṃ dantam āśritya doṣairulbaṇamārutaiḥ /
AHS, Utt., 22, 23.2 dṛḍham apyuddhared dantaṃ pūrvaṃ mūlād vimokṣitam //
AHS, Utt., 22, 26.2 noddhareccottaraṃ dantaṃ bahūpadravakṛddhi saḥ //
AHS, Utt., 22, 40.2 nāḍīṃ dantānugāṃ dantaṃ samuddhṛtyāgninā dahet //
Matsyapurāṇa
MPur, 40, 15.1 dhautadantaṃ kṛttanakhaṃ sadā snātamalaṃkṛtam /
MPur, 153, 139.1 cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam /
Suśrutasaṃhitā
Su, Cik., 22, 27.1 yaṃ dantamabhijāyeta nāḍī taṃ dantamuddharet /
Su, Cik., 22, 27.1 yaṃ dantamabhijāyeta nāḍī taṃ dantamuddharet /
Su, Cik., 22, 31.1 calamapyuttaraṃ dantamato nāpaharedbhiṣak /
Su, Cik., 24, 8.2 ekaikaṃ gharṣayeddantaṃ mṛdunā kūrcakena ca //
Su, Utt., 47, 23.1 jihvauṣṭhadantamasitaṃ tvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca /
Bhāratamañjarī
BhāMañj, 8, 7.2 caturdantaṃ jaghānograṃ kulūtanṛpatiṃ raṇe //
Bhāvaprakāśa
BhPr, 7, 3, 246.1 śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam /