Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasamañjarī
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Gheraṇḍasaṃhitā
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 11, 3, 37.1 tataś cainam anyair dantaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 37.4 ṛtubhir dantaiḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 8.1 sarvabhakṣyāpūpakandamūlaphalamāṃsāni dantair nāvadyet //
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
Pañcaviṃśabrāhmaṇa
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
Vaitānasūtra
VaitS, 1, 3, 11.1 agneṣ ṭvāsyenātmāsy ātmann ātmānaṃ me mā hiṃsīḥ svāhety anāmikāṅguṣṭhābhyāṃ dantair anupaspṛśan prāśnāti //
Carakasaṃhitā
Ca, Sū., 24, 47.1 luñcanaṃ keśalomnāṃ ca dantairdaśanameva ca /
Ca, Indr., 8, 18.1 dantaiśchindannakhāgrāṇi nakhaiśchindañchiroruhān /
Mahābhārata
MBh, 1, 16, 36.8 śvetair dantaiścaturbhistu mahākāyastataḥ param /
MBh, 1, 68, 4.1 dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā /
MBh, 1, 139, 17.8 kṛṣṇāṃ supāṇḍurair dantair bimboṣṭhīṃ cārudarśanām /
MBh, 1, 140, 20.2 vadhāyābhipapātaināṃ dantair dantān upaspṛśan /
MBh, 3, 62, 8.3 kecid dantaiḥ karaiḥ kecit kecit padbhyāṃ hatā narāḥ //
MBh, 3, 157, 56.2 vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat //
MBh, 3, 261, 46.2 utpapātāsanāt kruddho dantair dantān upaspṛśan //
MBh, 3, 268, 36.2 nakhair dantaiśca vīrāṇāṃ khādatāṃ vai parasparam //
MBh, 4, 15, 11.2 dantair dantāṃstadā roṣānniṣpipeṣa mahāmanāḥ //
MBh, 6, 44, 8.2 dantair abhihatāstatra cukruśuḥ paramāturāḥ //
MBh, 6, 92, 44.2 nakhair dantair ayudhyanta muṣṭibhir jānubhistathā //
MBh, 7, 14, 22.1 nakhair iva mahāvyāghrau dantair iva mahāgajau /
MBh, 7, 31, 26.2 nakhair dantaiśca śūrāṇām advīpe dvīpam icchatām //
MBh, 7, 117, 26.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 150, 25.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 9, 11, 14.1 dantair iva mahānāgau śṛṅgair iva maharṣabhau /
MBh, 9, 63, 6.2 prakīrṇānmūrdhajān dhunvan dantair dantān upaspṛśan /
MBh, 12, 322, 11.1 ṣaṣṭyā dantair yuktāḥ śuklair aṣṭābhir daṃṣṭrābhir ye /
MBh, 16, 4, 1.2 kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi /
Manusmṛti
ManuS, 4, 69.2 na chindyān nakharomāṇi dantair notpāṭayen nakhān //
Rāmāyaṇa
Rām, Ār, 50, 18.3 śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam //
Rām, Su, 3, 36.2 vāraṇaiśca caturdantaiḥ śvetābhranicayopamaiḥ //
Rām, Su, 12, 18.2 niṣpītaśubhadantauṣṭhī nakhair dantaiśca vikṣatā //
Rām, Yu, 21, 8.1 jānubhir muṣṭibhir dantaistalaiścābhihato bhṛśam /
Rām, Yu, 26, 25.1 kālikāḥ pāṇḍurair dantaiḥ prahasantyagrataḥ sthitāḥ /
Rām, Yu, 32, 29.2 nijaghnustāni rakṣāṃsi nakhair dantaiśca vegitāḥ //
Rām, Yu, 42, 11.2 śilābhiścūrṇitāḥ kecit kecid dantair vidāritāḥ //
Rām, Yu, 42, 16.2 muṣṭibhiścaraṇair dantaiḥ pādapaiścāpapothitāḥ //
Rām, Yu, 77, 17.2 aśmabhistāḍayāmāsa nakhair dantaiśca rākṣasān //
Rām, Utt, 28, 33.1 dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 118.1 dantaiśchindan nakhāgrāṇi taiśca keśāṃs tṛṇāni ca /
AHS, Utt., 11, 33.2 dantair dantivarāhoṣṭragavāśvājakharodbhavaiḥ //
Bodhicaryāvatāra
BoCA, 8, 68.1 yadi keśanakhairdīrghairdantaiḥ samalapāṇḍuraiḥ /
Kirātārjunīya
Kir, 16, 11.1 parikṣate vakṣasi dantidantaiḥ priyāṅkaśītā nabhasaḥ patantī /
Kūrmapurāṇa
KūPur, 2, 16, 66.2 na dantairnakharomāṇi chindyāt suptaṃ na bodhayet //
Liṅgapurāṇa
LiPur, 1, 8, 89.1 kiṃcidunnāmitaśira dantairdantānna saṃspṛśet /
LiPur, 1, 102, 38.1 pūṣā dantān daśan dantair bālamaikṣata mohitaḥ /
Matsyapurāṇa
MPur, 148, 52.1 caturdantairgandhavadbhiḥ śikṣitairmeghabhairavaiḥ /
MPur, 153, 47.2 mamarda caraṇāghātair dantaiścāpi kareṇa ca //
MPur, 153, 67.2 dantairbhittvā dharāṃ vegātpapātācalasaṃnibhaḥ //
MPur, 153, 113.1 sa mamarda surānīkaṃ dantaiścāpyahanatsurān /
Viṣṇusmṛti
ViSmṛ, 71, 44.1 na dantair nakhalomāni chindyāt //
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
Yājñavalkyasmṛti
YāSmṛ, 3, 199.1 nimīlitākṣaḥ sattvastho dantair dantān asaṃspṛśan /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 25.1 vakṣaḥsthalasparśarugṇamahendravāhadantairviḍambitakakubjuṣa ūḍhahāsam /
BhāgPur, 8, 8, 4.2 dantaiścaturbhiḥ śvetādrerharan bhagavato mahim //
Bhāratamañjarī
BhāMañj, 11, 44.2 kupitvā pādayordrauṇiṃ nakhairdantaiśca visphuran //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 8.0 dantair bandhurite ca vātayugale praśleṣaṇāśleṣaṇāt nābhigranthivimokṣapātasahaje mārge manaḥsiddhayaḥ //
Hitopadeśa
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Kathāsaritsāgara
KSS, 5, 3, 170.1 vidyādharatve ca yadā chittvā dantairayojayam /
Mātṛkābhedatantra
MBhT, 13, 2.2 vaiṣṇave tulasīmālā gajadantair gaṇeśvare /
Rasamañjarī
RMañj, 8, 11.1 dantairdantivarāhoṣṭragohayājakharodbhavaiḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 96.2 kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīḍya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ //
Skandapurāṇa
SkPur, 13, 37.1 pūṣā dantāndaśandantaiḥ śarvamaikṣata mohitaḥ /
Toḍalatantra
ToḍalT, Daśamaḥ paṭalaḥ, 3.1 dantairdantān samāpīḍya kākīcañcuṃ samabhyaset /
Gheraṇḍasaṃhitā
GherS, 4, 13.2 kiṃcid unnāmitaśirā dantair dantān na saṃspṛśet /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 187.1 dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām /