Occurrences

Atharvaveda (Paippalāda)
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 5, 9, 1.1 khādireṇa śalalenātho kaṅkatadantyā /
Arthaśāstra
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
Carakasaṃhitā
Ca, Sū., 2, 9.1 trivṛtāṃ triphalāṃ dantīṃ nīlinīṃ saptalāṃ vacām /
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 26, 68.2 tadvaddantī prabhāvāttu virecayati mānavam //
Ca, Vim., 7, 26.1 athāhareti brūyāttilvakoddālakayordvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa tadardhamātrau śyāmātrivṛtayoḥ ato 'rdhamātrau dantīdravantyoḥ ato 'rdhamātrau ca cavyacitrakayoriti /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Cik., 5, 105.1 nīlinītrivṛtādantīpathyākampillakaiḥ saha /
Ca, Cik., 5, 149.2 trivṛtāṃ triphalāṃ dantīṃ daśamūlaṃ palonmitam /
Ca, Cik., 5, 154.2 dantyāḥ palāni tāvanti citrakasya tathaiva ca //
Ca, Cik., 5, 155.2 dantīsamaṃ guḍaṃ pūtaṃ kṣipettatrābhayāśca tāḥ //
Ca, Cik., 5, 161.1 iti dantīharītakī /
Mahābhārata
MBh, 1, 1, 1.11 danti [... au5 Zeichenjh] munayo yo yogibhir gīyate /
Rāmāyaṇa
Rām, Su, 27, 5.2 vāsaḥ sthitāyāḥ śikharāgradantyāḥ kiṃcit parisraṃsata cārugātryāḥ //
Saundarānanda
SaundĀ, 6, 35.1 tāṃ cārudantīṃ prasabhaṃ rudantīṃ saṃśrutya nāryaḥ paramābhitaptāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 26.2 dantī rasādyais tulyāpi citrakasya virecanī //
AHS, Sū., 15, 44.1 śyāmādantīdravantīkramukakuṭaraṇāśaṅkhinīcarmasāhvā /
AHS, Sū., 30, 21.1 tathā lāṅgalikādantīcitrakātiviṣāvacāḥ /
AHS, Cikitsitasthāna, 3, 134.1 bālabilvaṃ trivṛddantīmūlaṃ pattraṃ ca citrakāt /
AHS, Cikitsitasthāna, 8, 59.2 athavā satrivṛddantīṃ bhakṣayed anulomanīm //
AHS, Cikitsitasthāna, 8, 68.2 jaladroṇe paced dantīdaśamūlavarāgnikān //
AHS, Cikitsitasthāna, 8, 70.2 dantīpāṭhāgnivijayāvāsāmalakanāgaraiḥ //
AHS, Cikitsitasthāna, 8, 80.2 vāstukāgnitrivṛddantīpāṭhāmlīkādipallavān //
AHS, Cikitsitasthāna, 8, 136.2 dadyācchyāmātrivṛddantīpippalīnīlinīphalaiḥ //
AHS, Cikitsitasthāna, 8, 140.2 tripaṭutrikaṭuśreṣṭhādantyaruṣkaracitrakam //
AHS, Cikitsitasthāna, 12, 19.2 daśamūlaśaṭhīdantīsurāhvaṃ dvipunarnavam //
AHS, Cikitsitasthāna, 13, 6.2 limpet kulatthikādantītrivṛcchyāmāgnitilvakaiḥ //
AHS, Cikitsitasthāna, 14, 54.1 nīlinītrivṛtādantīpathyākampillakaiḥ saha /
AHS, Cikitsitasthāna, 14, 92.2 droṇe 'mbhasaḥ paced dantyāḥ palānāṃ pañcaviṃśatim //
AHS, Cikitsitasthāna, 14, 93.2 dviprasthe sādhayet pūte kṣiped dantīsamaṃ guḍam //
AHS, Cikitsitasthāna, 14, 97.2 ghnanti dantīharītakyaḥ pāṇḍutāṃ ca sakāmalām //
AHS, Cikitsitasthāna, 14, 99.1 kuṣṭhaśyāmātrivṛddantīvijayākṣāraguggulūn /
AHS, Cikitsitasthāna, 14, 103.1 devadārutrivṛddantīkaṭukāpañcakolakam /
AHS, Cikitsitasthāna, 15, 13.1 gavākṣīṃ śaṅkhinīṃ dantīṃ tilvakasya tvacaṃ vacām /
AHS, Cikitsitasthāna, 15, 16.1 viḍaṅgaṃ ca samāṃśāni dantyā bhāgatrayaṃ tathā /
AHS, Cikitsitasthāna, 15, 43.1 viḍaṅgaṃ citrako dantī cavyaṃ vyoṣaṃ ca taiḥ payaḥ /
AHS, Cikitsitasthāna, 15, 77.1 dantīdravantīphalajaṃ tailaṃ pāne ca śasyate /
AHS, Cikitsitasthāna, 15, 88.2 pippalīnāgaraṃ dantīsamāṃśaṃ dviguṇābhayam //
AHS, Cikitsitasthāna, 16, 6.1 dantīphalarase koṣṇe kāśmaryāñjalim āsutam /
AHS, Cikitsitasthāna, 17, 9.2 trikaṭutrivṛtādantīcitrakaiḥ sādhitaṃ payaḥ //
AHS, Cikitsitasthāna, 17, 32.1 dāru dārvī himaṃ dantī viśālā niculaṃ kaṇā /
AHS, Cikitsitasthāna, 18, 26.1 dantī citrakamūlatvak saudhārkapayasī guḍaḥ /
AHS, Cikitsitasthāna, 19, 21.1 dantyāḍhakam apāṃ droṇe paktvā tena ghṛtaṃ pacet /
AHS, Cikitsitasthāna, 19, 34.2 lihyād dantītrivṛdbrāhmīś cūrṇitā madhusarpiṣā //
AHS, Cikitsitasthāna, 19, 41.1 lākṣādantīmadhurasavarādvīpipāṭhāviḍaṅgapratyakpuṣpītrikaṭurajanīsaptaparṇāṭarūṣam /
AHS, Cikitsitasthāna, 19, 86.2 khadiro dhavaśca lepaḥ śyāmā dantī dravantī ca //
AHS, Kalpasiddhisthāna, 2, 37.1 dantīkaṣāye tanmajjño guḍaṃ jīrṇaṃ ca nikṣipet /
AHS, Kalpasiddhisthāna, 2, 51.2 dantidantasthiraṃ sthūlaṃ mūlaṃ dantīdravantijam //
AHS, Kalpasiddhisthāna, 2, 59.1 dantīcitrakayoḥ karṣau pippalītrivṛtor daśa /
AHS, Kalpasiddhisthāna, 4, 64.2 bilvājamodacapalā dantī rāsnā ca taiḥ samaiḥ //
AHS, Utt., 6, 24.1 vyoṣaśyāmātrivṛddantīśaṅkhapuṣpīnṛpadrumaiḥ /
AHS, Utt., 6, 28.2 sadantīpadmakahimaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet //
AHS, Utt., 22, 58.1 vacā dantī ca mūrvā ca lepaḥ koṣṇo 'rtiśophahā /
AHS, Utt., 22, 63.1 apāmārgaphalaśvetādantījantughnasaindhavaiḥ /
AHS, Utt., 24, 16.2 viḍaṅgasvarjikādantīhiṅgugomūtrasādhitam //
AHS, Utt., 25, 43.1 paṭolītilayaṣṭyāhvatrivṛddantīniśādvayam /
AHS, Utt., 25, 44.2 kṛtayā trivṛtādantīlāṅgalīmadhusaindhavaiḥ //
AHS, Utt., 30, 13.2 dantīdravantītrivṛtājālinīdevadālibhiḥ //
AHS, Utt., 32, 9.2 śyāmākulatthikāmūladantīpalalasaktubhiḥ //
AHS, Utt., 34, 33.2 guḍūcītriphalādantīkvāthaiśca pariṣecanam //
AHS, Utt., 37, 78.2 trivṛtā saindhavaṃ dantī karṇikāpātanaṃ tathā //
AHS, Utt., 37, 79.2 tadvacca saindhavaṃ kuṣṭhaṃ dantī kaṭukadaugdhikam //
Liṅgapurāṇa
LiPur, 2, 48, 8.2 tanno dantiḥ pracodayāt //
Suśrutasaṃhitā
Su, Sū., 11, 13.1 pratīvāpe yathālābhaṃ dantīdravantīcitrakalāṅgalīpūtikapravālatālapattrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ /
Su, Sū., 37, 10.1 cirabilvo 'gniko dantī citrako hayamārakaḥ /
Su, Sū., 37, 14.2 kāsīsaṃ trivṛtā dantī haritālaṃ surāṣṭrajā //
Su, Sū., 38, 29.1 śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrājavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti //
Su, Sū., 39, 4.1 vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsnuksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cetyadhobhāgaharāṇi /
Su, Sū., 44, 46.1 dantīdravantyor mūlāni viśeṣānmṛtkuśāntare /
Su, Sū., 44, 49.2 dantīdravantīmaricakanakāhvayavāsakaiḥ //
Su, Sū., 44, 52.2 dantīcitrakayoḥ karṣau pippalītrivṛtor daśa //
Su, Sū., 44, 55.2 ślakṣṇacūrṇīkṛtānīha dantībhāgadvayaṃ tathā //
Su, Sū., 44, 84.2 saptalā śaṅkhinī dantī trivṛdāragvadhaṃ gavām //
Su, Sū., 45, 124.1 tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehās tiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāśca //
Su, Cik., 2, 89.1 dravantī cirabilvaś ca dantī citrakam eva ca /
Su, Cik., 2, 94.1 kaphaje tilatejohvādantīsvarjikacitrakāḥ /
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 8, 39.1 jyotiṣmatīlāṅgalakīśyāmādantītrivṛttilāḥ /
Su, Cik., 8, 42.1 trivṛttejovatīdantīkalko nāḍīvraṇāpahaḥ /
Su, Cik., 8, 42.2 kuṣṭhaṃ trivṛttilā dantī māgadhyaḥ saindhavaṃ madhu //
Su, Cik., 8, 48.1 trivṛddantīharidrārkamūlaṃ lohāśvamārakau /
Su, Cik., 9, 32.1 pārāvatapadīdantīvākucīkeśarāhvayaiḥ /
Su, Cik., 9, 35.1 kākamācyarkavaruṇadantīkuṭajacitrakāt /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 16, 26.1 tataḥ kulatthikādantītrivṛcchyāmārkatilvakaiḥ /
Su, Cik., 17, 24.1 dadyādvraṇe nimbatilān sadantīn surāṣṭrajāsaindhavasamprayuktān /
Su, Cik., 18, 20.2 jīmūtakaiḥ kośavatīphalaiśca dantīdravantītrivṛtāsu caiva //
Su, Cik., 18, 52.2 śyāmāsudhālohapurīṣadantīrasāñjanaiścāpi hitaḥ pradehaḥ //
Su, Cik., 19, 47.2 mārkavastriphalā dantī tāmracūrṇam ayorajaḥ //
Su, Cik., 19, 68.1 dravantīṃ trivṛtāṃ dantīṃ nīlīṃ śyāmāṃ tathaiva ca /
Su, Cik., 20, 51.1 ārevatasya mūlaiśca dantīmūlaistathaiva ca /
Su, Cik., 22, 55.1 iṅgudīkiṇihīdantīsaralāsuradārubhiḥ /
Su, Cik., 22, 63.1 śvetāviḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavam /
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 37, 15.1 citrakātiviṣāpāṭhādantībilvavacāmiṣaiḥ /
Su, Cik., 37, 41.1 bilvājamodakṛṣṇāhvādantīcavyanarādhipaiḥ /
Su, Ka., 6, 8.1 viḍaṅgatriphalādantībhadradāruhareṇavaḥ /
Su, Ka., 7, 37.1 virecane trivṛddantītriphalākalka iṣyate /
Su, Ka., 8, 136.2 nimbapatraṃ trivṛddantī kusumbhaṃ kusumaṃ madhu //
Su, Utt., 39, 231.1 hareṇukātrivṛddantīvacātālīśakesaraiḥ /
Su, Utt., 42, 60.2 dantīcitrakamūleṣu tathā vātahareṣu ca //
Su, Utt., 42, 63.1 gugguluṃ trivṛtāṃ dantīṃ dravantīṃ saindhavaṃ vacām /
Su, Utt., 52, 20.1 bastasya mūtreṇa sukhāmbunā vā dantīṃ dravantīṃ ca satilvakākhyām /
Su, Utt., 56, 17.2 dantīyutaṃ vā magadhodbhavānāṃ kalkaṃ pibet koṣavatīrasena //
Su, Utt., 61, 36.1 kaṭukāyāsadantyugrānīlinīkrimiśatrubhiḥ /
Su, Utt., 62, 23.2 hareṇukātrivṛddantīvacātālīsakeśaraiḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 8.2 yathā citrakavad agnipavanotkaṭāyā api dantyā virecanatvam mṛdvīkāvad bhūmitoyaguṇādhikasyāpi madhukasya vamanatvam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 1.0 prabhāvamudāharati dantīti //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 2.2 tadvaddantī prabhāvāt tu virecayati sā naram //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 193.1 citrā mukūlako dantī nikumbhaḥ śambaras tathā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 219.1 dantī śīghrā nikumbhā syād upacitrā mukūlakaḥ /
DhanvNigh, 1, 220.1 dantī tīkṣṇoṣṇakaṭukā kaphavātodarāñjayet /
Garuḍapurāṇa
GarPur, 1, 129, 15.2 oṃ mahākarṇāya vidmahe vakratuṇḍāya dhīmahi tanno dantiḥ pracodayāt //
Gītagovinda
GītGov, 10, 21.2 nāsā abhyeti tilaprasūnapadavīm kundābhadanti priye prāyaḥ tvanmukhasevayā vijayate viśvam saḥ puṣpāyudhaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 102.1 dantī ghuṇapriyā nāgadantī śīghrānukūlinī /
MPālNigh, Abhayādivarga, 104.1 dantīdvayaṃ saram pākarasayoḥ kaṭu dīpanam /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 184.2 dantyāṃ śīghrā viśalyā ca citrodumbaraparṇikā //
Rasamañjarī
RMañj, 6, 51.2 dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ //
RMañj, 6, 327.1 tryūṣaṇaṃ lāṅgalī dantī pīlukaṃ citrakaṃ tathā /
RMañj, 6, 342.1 sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca /
RMañj, 8, 11.1 dantairdantivarāhoṣṭragohayājakharodbhavaiḥ /
Rasaprakāśasudhākara
RPSudh, 8, 4.1 sūtagaṃdhaviṣakāravīkaṇādantibījamiti vardhitaiḥ kramāt /
RPSudh, 8, 19.1 sūtaṃ gaṃdhaṃ hiṅgulaṃ daṃtibījaṃ bhāgairvṛddhaṃ kārayecca krameṇa /
RPSudh, 8, 19.2 cūrṇaṃ kṛtvā marditaṃ daṃtitoyairguṃjāmātro bhakṣitaścejjvarāriḥ //
RPSudh, 8, 20.1 ekaṃ bhāgaṃ vatsanābhaṃ ca kuryāddvau bhāgau ceṭ ṭaṅkaṇaṃ daṃtibījam /
RPSudh, 9, 24.1 balā cātibalā nāgabalā dantī mahābalā /
Rasaratnasamuccaya
RRS, 10, 72.2 apāmārgāddevadālīdantītumburuvigrahāt //
RRS, 11, 109.2 munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //
RRS, 12, 37.1 rasahiṅgulajepālair vṛddhyā dantyambumarditaiḥ /
RRS, 13, 45.0 dantīmūlasya dhūmaṃ vā nirguṇḍyā vā pibejjayet //
RRS, 15, 6.1 tryūṣaṇaṃ lāṅgalī dantī pirukaṃ citrakaṃ tathā /
RRS, 15, 61.1 śreṣṭhā dantyagniyugmatrikaṭukahalinīpīlukumbhaṃ vipakvaṃ prasthe mūtrasya sasnukpayasi rasapalaṃ dve pale gandhakasya /
RRS, 16, 2.1 kaṃkuṣṭhahiṃgusiṃdhūtthatrivṛddaṃtīvacābhayāḥ /
Rasaratnākara
RRĀ, R.kh., 9, 9.2 gopālī tumbururdantī tulyagomūtrapeṣitam //
RRĀ, R.kh., 9, 18.2 dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet //
RRĀ, R.kh., 9, 21.1 mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet /
Rasendrasārasaṃgraha
RSS, 1, 319.1 triphalā trivṛtā dantī kaṭukī tālamūlikā /
RSS, 1, 382.1 tiktā koṣātakī dantī paṭolī cendravāruṇī /
Rasārṇava
RArṇ, 17, 95.1 lāṅgalī citrako dantī hayaghnottaravāruṇī /
Rājanighaṇṭu
RājNigh, Pipp., 158.1 dantī śīghrā śyenaghaṇṭā nikumbhī nāgasphotā dantinī copacitrā /
RājNigh, Pipp., 160.1 dantī kaṭūṣṇā śūlāmatvagdoṣaśamanī ca sā /
RājNigh, Pipp., 161.1 anyā dantī keśaruhā viṣabhadrā jayāvahā /
RājNigh, Pipp., 162.1 anyā dantī kaṭūṣṇā ca recanī krimihā parā /
RājNigh, Ekārthādivarga, Ekārthavarga, 23.1 rīṭhāṃ prakīryake prāhur dantyāṃ keśaruhā smṛtā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 21.1 aṅkuraudanayoḥ kūro dantīmadhukapuṣpayoḥ /
RājNigh, Ekārthādivarga, Saptārthāḥ, 1.1 bhadrāyāṃ tu balā nīlī dantī kāśmarī sārivā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 27.1, 1.0 citrakasya rasavīryavipākaistulyāpi dantī rasādibhyo 'tiśāyidravyasvabhāvayogād virecanī na citrakaḥ citrakatvāt //
SarvSund zu AHS, Sū., 9, 27.1, 7.0 evaṃ ca dantītvād dantyā virecanakāritvaṃ prabhāvaḥ citrakasya citrakatvād avirecanakāritvaṃ prabhāvaḥ evaṃ mṛdvīkātvān mṛdvīkāyā virecanakāritvaṃ prabhāvaḥ ityādi sakalapadārtheṣu bodhyam //
SarvSund zu AHS, Sū., 9, 27.1, 7.0 evaṃ ca dantītvād dantyā virecanakāritvaṃ prabhāvaḥ citrakasya citrakatvād avirecanakāritvaṃ prabhāvaḥ evaṃ mṛdvīkātvān mṛdvīkāyā virecanakāritvaṃ prabhāvaḥ ityādi sakalapadārtheṣu bodhyam //
SarvSund zu AHS, Sū., 15, 1.2, 25.0 madhukavidulacitrakadantīvacānāṃ tu mūlāni //
Ānandakanda
ĀK, 1, 7, 100.1 nyaṅkusairibhadantīnāṃ viṣāṇaiśca samāṃśakaiḥ /
ĀK, 2, 5, 22.1 gopālī tumbururdantī gomūtre peṣayedimāḥ /
ĀK, 2, 5, 32.2 mṛtpātrasthaṃ kṣiped gharme dantīdrāvaiḥ prapūrayet //
Āryāsaptaśatī
Āsapt, 2, 592.1 sakalakaṭakaikamaṇḍani kaṭhinībhūtāśaye śikharadanti /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 13, 2.0 dravyaprabhāvād yathā dantyā virecakatvaṃ tathā maṇīnāṃ viṣādihantṛtvam ityādi //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.1 viśeṣaḥ karmaṇāmiti dantyādyāśrayāṇāṃ virecanatvādīnām /
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 52.2 kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ //
ŚdhSaṃh, 2, 12, 139.2 sarvatulyaṃ kṣiped dantībījaṃ nistuṣitaṃ bhiṣak //
ŚdhSaṃh, 2, 12, 141.2 hemāhvā palamātrā syāddantībījaṃ ca tatsamam //
ŚdhSaṃh, 2, 12, 209.1 pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 9.0 paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 10.0 vajrī sehuṇḍabhedaḥ dantīmūlasvarasabhāve kvātho grāhyaḥ śyāmā niśothaḥ tasyā mūlasvarasabhāve kvāthaṃ vā evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 12.2 paścād vajrīravikṣīrair dantīśyāmārasena ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 3.0 dhātryā dantyāḥ phalānyatra yojyāni etanmanoharam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 3.0 dantībījaṃ ca tatsamamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 8.0 jaipālaṃ dantibījaṃ citrakaṃ citrakajaṭātvak tryūṣaṇaṃ dantī ca jīrakamapi pratyekamaṣṭabhāgaṃ jñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 8.0 jaipālaṃ dantibījaṃ citrakaṃ citrakajaṭātvak tryūṣaṇaṃ dantī ca jīrakamapi pratyekamaṣṭabhāgaṃ jñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 10.0 dantī prasiddhā jīrakaṃ śvetam //
Abhinavacintāmaṇi
ACint, 1, 31.2 kuḍave 'pi kvacid dvitvaṃ yathādantīghṛtaṃ smṛtam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 daradaṃ hiṅgulaṃ hemāhvā cokapatramātraṃ hiṅgulādyāḥ karṣamātraṃ dantībījaṃ tatsamaṃ godugdhena triguñjaṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 2.0 trivṛt nisotaḥ dantībījaṃ jaipālaṃ citrakaṃ prasiddham etat tribhāgaṃ pratyekam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 19.4 dantī gojihvikā caiva garuḍī hemapuṣpikā //
MuA zu RHT, 3, 16.2, 9.2 apāmārgo devadālī dantītumbaruvigrahāḥ //
MuA zu RHT, 5, 7.2, 5.5 apāmārgadevadālīdantītumbaravigrahā /
Rasasaṃketakalikā
RSK, 2, 44.1 ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet /
RSK, 4, 16.1 rasagandhakanepālā vṛddhā dantyambumaditāḥ /
RSK, 4, 35.2 śulvaśyāmāsnuhīdantīpathyānepālakān kramāt //
Yogaratnākara
YRā, Dh., 339.2 yāmamātrādbhavecchuddhir dantībījaṃ pacedyathā //