Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Sū., 26, 68.2 tadvaddantī prabhāvāttu virecayati mānavam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 26.2 dantī rasādyais tulyāpi citrakasya virecanī //
AHS, Cikitsitasthāna, 15, 43.1 viḍaṅgaṃ citrako dantī cavyaṃ vyoṣaṃ ca taiḥ payaḥ /
AHS, Cikitsitasthāna, 17, 32.1 dāru dārvī himaṃ dantī viśālā niculaṃ kaṇā /
AHS, Cikitsitasthāna, 18, 26.1 dantī citrakamūlatvak saudhārkapayasī guḍaḥ /
AHS, Cikitsitasthāna, 19, 86.2 khadiro dhavaśca lepaḥ śyāmā dantī dravantī ca //
AHS, Kalpasiddhisthāna, 4, 64.2 bilvājamodacapalā dantī rāsnā ca taiḥ samaiḥ //
AHS, Utt., 22, 58.1 vacā dantī ca mūrvā ca lepaḥ koṣṇo 'rtiśophahā /
AHS, Utt., 37, 78.2 trivṛtā saindhavaṃ dantī karṇikāpātanaṃ tathā //
AHS, Utt., 37, 79.2 tadvacca saindhavaṃ kuṣṭhaṃ dantī kaṭukadaugdhikam //
Liṅgapurāṇa
LiPur, 2, 48, 8.2 tanno dantiḥ pracodayāt //
Suśrutasaṃhitā
Su, Sū., 37, 10.1 cirabilvo 'gniko dantī citrako hayamārakaḥ /
Su, Sū., 37, 14.2 kāsīsaṃ trivṛtā dantī haritālaṃ surāṣṭrajā //
Su, Sū., 44, 84.2 saptalā śaṅkhinī dantī trivṛdāragvadhaṃ gavām //
Su, Cik., 2, 89.1 dravantī cirabilvaś ca dantī citrakam eva ca /
Su, Cik., 8, 42.2 kuṣṭhaṃ trivṛttilā dantī māgadhyaḥ saindhavaṃ madhu //
Su, Cik., 19, 47.2 mārkavastriphalā dantī tāmracūrṇam ayorajaḥ //
Su, Ka., 8, 136.2 nimbapatraṃ trivṛddantī kusumbhaṃ kusumaṃ madhu //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 1.0 prabhāvamudāharati dantīti //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 2.2 tadvaddantī prabhāvāt tu virecayati sā naram //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 219.1 dantī śīghrā nikumbhā syād upacitrā mukūlakaḥ /
DhanvNigh, 1, 220.1 dantī tīkṣṇoṣṇakaṭukā kaphavātodarāñjayet /
Garuḍapurāṇa
GarPur, 1, 129, 15.2 oṃ mahākarṇāya vidmahe vakratuṇḍāya dhīmahi tanno dantiḥ pracodayāt //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 102.1 dantī ghuṇapriyā nāgadantī śīghrānukūlinī /
Rasamañjarī
RMañj, 6, 327.1 tryūṣaṇaṃ lāṅgalī dantī pīlukaṃ citrakaṃ tathā /
Rasaprakāśasudhākara
RPSudh, 9, 24.1 balā cātibalā nāgabalā dantī mahābalā /
Rasaratnasamuccaya
RRS, 15, 6.1 tryūṣaṇaṃ lāṅgalī dantī pirukaṃ citrakaṃ tathā /
Rasaratnākara
RRĀ, R.kh., 9, 9.2 gopālī tumbururdantī tulyagomūtrapeṣitam //
Rasendrasārasaṃgraha
RSS, 1, 319.1 triphalā trivṛtā dantī kaṭukī tālamūlikā /
RSS, 1, 382.1 tiktā koṣātakī dantī paṭolī cendravāruṇī /
Rasārṇava
RArṇ, 17, 95.1 lāṅgalī citrako dantī hayaghnottaravāruṇī /
Rājanighaṇṭu
RājNigh, Pipp., 158.1 dantī śīghrā śyenaghaṇṭā nikumbhī nāgasphotā dantinī copacitrā /
RājNigh, Pipp., 160.1 dantī kaṭūṣṇā śūlāmatvagdoṣaśamanī ca sā /
RājNigh, Pipp., 161.1 anyā dantī keśaruhā viṣabhadrā jayāvahā /
RājNigh, Pipp., 162.1 anyā dantī kaṭūṣṇā ca recanī krimihā parā /
RājNigh, Ekārthādivarga, Saptārthāḥ, 1.1 bhadrāyāṃ tu balā nīlī dantī kāśmarī sārivā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 27.1, 1.0 citrakasya rasavīryavipākaistulyāpi dantī rasādibhyo 'tiśāyidravyasvabhāvayogād virecanī na citrakaḥ citrakatvāt //
Ānandakanda
ĀK, 2, 5, 22.1 gopālī tumbururdantī gomūtre peṣayedimāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 209.1 pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 8.0 jaipālaṃ dantibījaṃ citrakaṃ citrakajaṭātvak tryūṣaṇaṃ dantī ca jīrakamapi pratyekamaṣṭabhāgaṃ jñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 10.0 dantī prasiddhā jīrakaṃ śvetam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 19.4 dantī gojihvikā caiva garuḍī hemapuṣpikā //