Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 6, 122, 3.2 yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye dampatī saṃ śrayethām //
AVŚ, 12, 3, 7.2 yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye daṃpatī saṃśrayethām //
AVŚ, 12, 3, 14.2 āroha carma mahi śarma yaccha mā daṃpatī pautram aghaṃ nigātām //
AVŚ, 12, 3, 27.2 tā odanaṃ daṃpatibhyāṃ praśiṣṭā āpaḥ śikṣantīḥ pacatā sunāthāḥ //
AVŚ, 12, 3, 35.2 taṃ tvā daṃpatī jīvantau jīvaputrāv udvāsayātaḥ pary agnidhānāt //
AVŚ, 14, 2, 9.1 idaṃ su me naraḥ śṛṇuta yayāśiṣā daṃpatī vāmam aśnutaḥ /
AVŚ, 14, 2, 11.1 mā vidan paripanthino ya āsīdanti daṃpatī /
AVŚ, 14, 2, 64.1 ihemāv indra saṃnuda cakravākeva daṃpatī /
AVŚ, 18, 1, 5.1 garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ /
Gobhilagṛhyasūtra
GobhGS, 1, 4, 17.0 dampatī eva //
GobhGS, 1, 5, 26.0 athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena //
Jaiminigṛhyasūtra
JaimGS, 1, 8, 10.0 daśarātraṃ dampatī sūtakau bhavataḥ //
Khādiragṛhyasūtra
KhādGS, 2, 1, 4.0 aparāhṇe snātvaupavasathikaṃ dampatī bhuñjīyātām //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 5.5 mā vidan paripanthino ya āsīdanti dampatī /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 9.0 purā vatsānām apākartor daṃpatī aśnīyātām //
MS, 1, 8, 4, 13.0 agnihotre vai daṃpatī vyabhicarete //
MS, 1, 8, 9, 13.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyād agniṃ samādhāya vācaṃ yatvā daṃpatī sarvāhṇam upāsīyātām //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.14 yas ta ūrū viharaty antarā dampatī śaye /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā vā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
VaikhŚS, 3, 5, 8.0 agnyagāre 'gnyāyatanānām upalepanādi devārhāṇy alaṃkaraṇāni dampatī cālaṃkurvāte //
Vasiṣṭhadharmasūtra
VasDhS, 11, 11.1 śeṣaṃ dampatī bhuñjīyātām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 5.2 śrad asmai naro vacase dadhātana yad āśīrdā dampatī vāmam aśnutaḥ /
Vārāhagṛhyasūtra
VārGS, 16, 7.4 añjanti vipraṃ sukṛtaṃ na gobhir yad dampatī sumanasā kṛṇoṣi /
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 7.3 yad vāṃ pariviṣṭaṃ yad agnau tasya kᄆptyai dampatī anusaṃrabhethāṃ svāhā /
Ṛgveda
ṚV, 1, 127, 8.1 viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje /
ṚV, 2, 39, 2.2 mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu //
ṚV, 5, 3, 2.2 añjanti mitraṃ sudhitaṃ na gobhir yad dampatī samanasā kṛṇoṣi //
ṚV, 5, 22, 4.2 taṃ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ //
ṚV, 8, 31, 5.1 yā dampatī samanasā sunuta ā ca dhāvataḥ /
ṚV, 8, 69, 16.1 ā tū suśipra dampate rathaṃ tiṣṭhā hiraṇyayam /
ṚV, 8, 84, 7.1 kasya nūnam parīṇaso dhiyo jinvasi dampate /
ṚV, 10, 10, 5.1 garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ /
ṚV, 10, 68, 2.2 jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau //
ṚV, 10, 85, 32.1 mā vidan paripanthino ya āsīdanti dampatī /
ṚV, 10, 95, 12.2 ko dampatī samanasā vi yūyod adha yad agniḥ śvaśureṣu dīdayat //
ṚV, 10, 162, 4.1 yas ta ūrū viharaty antarā dampatī śaye /
Buddhacarita
BCar, 8, 63.1 makheṣu vā vedavidhānasaṃskṛtau na daṃpatī paśyati dīkṣitāvubhau /
Mahābhārata
MBh, 1, 61, 88.33 dampatī vasuṣeṇeti dikṣu sarvāsu viśrutam /
MBh, 1, 68, 41.12 na samarthā trivargo 'yaṃ daṃpatyoḥ samupāśritaḥ /
MBh, 3, 282, 3.2 tāṃstān deśān vicinvantau dampatī parijagmatuḥ //
MBh, 5, 190, 8.2 tatastau niścayaṃ kṛtvā tasmin kārye 'tha dampatī /
MBh, 12, 136, 146.1 sakhyaṃ sodarayor bhrātror daṃpatyor vā parasparam /
MBh, 12, 145, 1.3 dṛṣṭvā tau daṃpatī duḥkhād acintayata sadgatim //
MBh, 12, 253, 21.1 sa tau dayāvān viprarṣir upapraikṣata dampatī /
MBh, 12, 258, 32.1 dampatyoḥ prāṇasaṃśleṣe yo 'bhisaṃdhiḥ kṛtaḥ kila /
MBh, 13, 52, 22.1 evam ukte tadā tena daṃpatī tau jaharṣatuḥ /
MBh, 13, 52, 29.1 tataḥ sa bhagavān bhuktvā daṃpatī prāha dharmavit /
MBh, 13, 52, 33.2 babhūvatur mahārāja prayatāvatha daṃpatī //
MBh, 13, 53, 12.3 nāsūyāṃ cakratustau ca daṃpatī bharatarṣabha //
MBh, 13, 53, 22.1 na ca tau cakratuḥ kopaṃ daṃpatī sumahāvratau /
MBh, 13, 53, 42.2 kathaṃcid ūhatur vīrau daṃpatī taṃ rathottamam //
MBh, 13, 53, 50.1 avatīrya rathaśreṣṭhād daṃpatī tau mumoca ha /
MBh, 13, 104, 8.2 paśūn avekṣamāṇāśca sādhuvṛttena daṃpatī //
MBh, 13, 126, 9.2 rudrāṇyāḥ saṃśayo yaśca daṃpatyostaṃ ca me śṛṇu //
MBh, 13, 128, 43.1 daṃpatyoḥ samaśīlatvaṃ dharmaśca gṛhamedhinām /
MBh, 13, 130, 25.1 ye ca daṃpatidharmāṇaḥ svadāraniyatendriyāḥ /
MBh, 13, 134, 37.1 śrutvā daṃpatidharmaṃ vai sahadharmakṛtaṃ śubham /
MBh, 14, 20, 1.3 daṃpatyoḥ pārtha saṃvādam abhayaṃ nāma nāmataḥ //
MBh, 15, 31, 12.1 sā hyagre 'gacchata tayor daṃpatyor hataputrayoḥ /
Manusmṛti
ManuS, 3, 116.2 bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu dampatī //
Saundarānanda
SaundĀ, 14, 13.2 putramāṃsāni khādetāṃ dampatī bhṛśaduḥkhitau //
Amarakośa
AKośa, 2, 302.1 daṃpatī jaṃpatī jāyāpatī bhāryāpatī ca tau /
Amaruśataka
AmaruŚ, 1, 13.1 dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas tatprātargurusaṃnidhau nigadatastasyopahāraṃ vadhūḥ /
AmaruŚ, 1, 19.2 dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasaṃ vyāsaktakaṇṭhagraham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 29.1 santo hyāhurapatyārthaṃ dampatyoḥ saṃgatiṃ rahaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 17.1 ekadā pratibuddhau tu daṃpatī jātasaṃbhramau /
BKŚS, 18, 8.1 daṃpatibhyām asau tābhyāṃ krītābhyāṃ prīṇitas tathā /
Divyāvadāna
Divyāv, 2, 198.0 pūrṇena śeṣakatipayakārṣāpaṇair dāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyor upanāmitavān //
Kumārasaṃbhava
KumSaṃ, 7, 80.1 tau dampatī triḥ pariṇīya vahnim karāgrasaṃsparśanimīlitākṣīm /
KumSaṃ, 8, 86.1 tau kṣaṇaṃ śithilitopagūhanau dampatī calitamānasormayaḥ /
Kāmasūtra
KāSū, 2, 1, 26.1 jāter abhedād daṃpatyoḥ sadṛśaṃ sukham iṣyate /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 2, 22, 78.2 brahmacārī bhavetāṃ tu dampatī rajanīṃ tu tām //
Matsyapurāṇa
MPur, 66, 2.1 abhedaścāpi dampatyostathā bandhujanena ca /
MPur, 71, 19.3 na virūpau na śokārtau dampatī bhavataḥ kvacit //
MPur, 100, 21.1 iti bhaktistadā jātā dampatyostu narādhipa /
MPur, 147, 19.2 tau dampatī kṛtārthau tu jagmatuḥ svāśramaṃ mudā //
Nāradasmṛti
NāSmṛ, 2, 12, 89.2 dampatī vivadeyātāṃ na jñātiṣu na rājani //
Suśrutasaṃhitā
Su, Sū., 6, 26.2 dampatyor mānabhiduro vasante dakṣiṇo 'nilaḥ //
Su, Cik., 24, 92.1 nāgnigogurubrāhmaṇapreṅkhādampatyantareṇa yāyāt /
Su, Ka., 4, 30.2 jñeyau doṣaiśca dampatyor viśeṣaścātra vakṣyate //
Tantrākhyāyikā
TAkhy, 1, 102.1 asti kasmiṃścit pradeśe vṛkṣaḥ tasmiṃś ca vāyasau dampatī prativasataḥ sma //
TAkhy, 1, 358.1 asti samudratīraikadeśe ṭīṭibhadampatī prativasataḥ sma //
TAkhy, 1, 557.1 asti kasmiṃścid arjunavṛkṣe bakadampatī prativasataḥ sma //
Viṣṇupurāṇa
ViPur, 1, 7, 17.3 putro yajño mahābhāga dampatyor mithunaṃ tataḥ //
ViPur, 3, 18, 60.1 samāgamya yathānyāyaṃ dampatī tau yathāvidhi /
ViPur, 4, 4, 60.1 tayośca tam atibhīṣaṇaṃ rākṣasasvarūpam avalokya trāsād dampatyoḥ pradhāvitayor brāhmaṇaṃ jagrāha //
Viṣṇusmṛti
ViSmṛ, 67, 41.2 bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu daṃpatī //
Yājñavalkyasmṛti
YāSmṛ, 1, 74.2 yatrānukūlyaṃ daṃpatyos trivargas tatra vardhate //
YāSmṛ, 1, 105.2 saṃbhojyātithibhṛtyāṃś ca daṃpatyoḥ śeṣabhojanam //
YāSmṛ, 2, 52.1 bhrātṝṇām atha daṃpatyoḥ pituḥ putrasya caiva hi /
YāSmṛ, 2, 237.1 pitṛputrasvasṛbhrātṛdaṃpatyācāryaśiṣyakāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 4.2 pitṛmātṛsuhṛdbhrātṛdampatīnāṃ ca kalkanam //
BhāgPur, 3, 22, 23.2 dampatyoḥ paryadāt prītyā bhūṣāvāsaḥ paricchadān //
BhāgPur, 3, 23, 46.1 evaṃ yogānubhāvena dampatyor ramamāṇayoḥ /
BhāgPur, 4, 1, 32.2 sabhājitās tayoḥ samyag dampatyor miṣatos tataḥ //
BhāgPur, 4, 7, 45.3 tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ //
BhāgPur, 4, 25, 43.2 iti tau dampatī tatra samudya samayaṃ mithaḥ /
BhāgPur, 10, 3, 39.1 ajuṣṭagrāmyaviṣayāvanapatyau ca dampatī /
BhāgPur, 11, 5, 46.1 yuvayoḥ khalu dampatyor yaśasā pūritaṃ jagat /
BhāgPur, 11, 7, 59.1 prajāḥ pupuṣatuḥ prītau dampatī putravatsalau /
Bhāratamañjarī
BhāMañj, 13, 1269.1 dharmo 'haṃ dampatī prāpto yuvāṃ jijñāsurāśrame /
BhāMañj, 13, 1513.1 tau dampatī dadṛśaturmūkaṃ kāṣṭhamivācalam /
BhāMañj, 13, 1518.1 ityuktvā dampatī dhṛtvā tau rathe vicacāra saḥ /
BhāMañj, 13, 1520.2 muninā vihitairmohaṃ dampatī tau na jagmatuḥ //
Garuḍapurāṇa
GarPur, 1, 95, 22.1 yatrāvirodho dampatyos trivargas tatra vardhate /
GarPur, 1, 96, 16.1 saṃbhojyātithibhṛtyāṃśca dampatyoḥ śeṣabhojanam /
GarPur, 1, 114, 45.1 viprayorvipravahnyośca dampatyoḥ svāminostathā /
Gītagovinda
GītGov, 5, 31.2 anyārtham gatayoḥ bhramāt militayoḥ saṃbhāṣaṇaiḥ jānatoḥ dampatyoḥ iha kaḥ na kaḥ na tamasi vrīḍāvimiśraḥ rasaḥ //
Hitopadeśa
Hitop, 2, 121.3 kasmiṃścit tarau vāyasadampatī nivasataḥ /
Hitop, 2, 150.3 dakṣiṇasamudratīre ṭiṭṭibhadampatī nivasataḥ /
Kathāsaritsāgara
KSS, 1, 3, 67.2 avardhata tayoḥ prītirdaṃpatyorna tu yāminī //
KSS, 2, 2, 206.1 śāpānte tac ca daṃpatyostayor anyonyadarśanam /
KSS, 2, 5, 78.2 tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau //
KSS, 2, 5, 81.1 etacchrutvā prabudhyaiva daṃpatī tāvapaśyatām /
KSS, 2, 6, 63.1 yathā yathā ca daṃpatyoḥ prauḍhiṃ paricayo yayau /
KSS, 3, 1, 94.1 evamanyonyavirahāddaṃpatī tau vineśatuḥ /
KSS, 3, 2, 108.1 atha tau daṃpatī śokadīnau rurudatustathā /
KSS, 3, 6, 198.2 viśvāsya dīkṣitaṃ kṛtvā daṃpatī tau sahocatuḥ //
KSS, 4, 1, 143.1 trirātropoṣitau tau ca daṃpatī sa vibhus tataḥ /
KSS, 4, 1, 145.2 adhigatavaram āśu daṃpatī tau pramadam akṛtrimam āpatuḥ kṛtārthau //
Āryāsaptaśatī
Āsapt, 2, 319.2 mānas tathaiva vilasati dampatyor aśithilagranthiḥ //
Āsapt, 2, 401.2 yātaṃ dampatyor dinam anugamanāvadhi sarastīre //
Śukasaptati
Śusa, 4, 6.1 sa pathiko dampatyoḥ pūgapatroccayaṃ dadāti /
Śyainikaśāstra
Śyainikaśāstra, 2, 15.2 yatrānukūlyaṃ dampatyostrivargastatra vardhate //
Śyainikaśāstra, 2, 18.1 kāmaścānanyamanasor dampatyor yaḥ parasparam /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 3.2 iti śrutvātha tadvākyaṃ dampatī duḥkhitau bhṛśam //
GokPurS, 12, 66.2 evaṃ dineṣu gacchatsu keṣucid dvijadampatī //
GokPurS, 12, 73.2 dṛṣṭvā tau dampatī rājā tayoḥ śikṣām akārayat //
GokPurS, 12, 74.1 tatas tenaiva duḥkhena pīḍitau dvijadampatī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 100.2 āraktavāsasī ślakṣṇe dampatyorlalitādine //
SkPur (Rkh), Revākhaṇḍa, 26, 154.2 paridhāpya tāṃ pratimāṃ dampatī ravisaṃkhyayā //
Uḍḍāmareśvaratantra
UḍḍT, 9, 15.2 puṣyarkṣayoge vihitaṃ dampatyor mohanaṃ param //
UḍḍT, 9, 20.2 dampatyoḥ prītijananī kīrtitā niyamottamā //