Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 7, 29, 1.2 dame dame sapta ratnā dadhānau prati vāṃ jihvā ghṛtam ā caraṇyāt //
AVŚ, 7, 29, 1.2 dame dame sapta ratnā dadhānau prati vāṃ jihvā ghṛtam ā caraṇyāt //
AVŚ, 7, 29, 2.2 dame dame suṣṭutyā vāvṛdhānau prati vāṃ jihvā ghṛtam uc caraṇyāt //
AVŚ, 7, 29, 2.2 dame dame suṣṭutyā vāvṛdhānau prati vāṃ jihvā ghṛtam uc caraṇyāt //
AVŚ, 7, 73, 1.2 vayaṃ hi vāṃ purudamāso aśvinā havāmahe sadhamādeṣu kāravaḥ //
Kāṭhakasaṃhitā
KS, 7, 8, 17.0 vardhamānaṃ sve dama iti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 4.1 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uccaraṇyat //
MS, 1, 3, 39, 4.1 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uccaraṇyat //
MS, 1, 5, 3, 2.2 vardhamānaṃ sve dame //
MS, 2, 7, 3, 11.2 dame dame sapta ratnā dadhāno 'gnir hotā niṣasāda yajīyān //
MS, 2, 7, 3, 11.2 dame dame sapta ratnā dadhāno 'gnir hotā niṣasāda yajīyān //
Taittirīyasaṃhitā
TS, 1, 5, 6, 18.2 vardhamānaṃ sve dame //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 23.2 vardhamāṇaṃ sve dame //
VSM, 8, 24.2 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uc caraṇyat svāhā //
VSM, 8, 24.2 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uc caraṇyat svāhā //
Ṛgveda
ṚV, 1, 1, 8.2 vardhamānaṃ sve dame //
ṚV, 1, 60, 4.2 damūnā gṛhapatir dama ā agnir bhuvad rayipatī rayīṇām //
ṚV, 1, 61, 9.2 svarāḍ indro dama ā viśvagūrtaḥ svarir amatro vavakṣe raṇāya //
ṚV, 1, 67, 10.1 cittir apāṃ dame viśvāyuḥ sadmeva dhīrāḥ saṃmāya cakruḥ //
ṚV, 1, 71, 6.1 sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn /
ṚV, 1, 73, 4.1 taṃ tvā naro dama ā nityam iddham agne sacanta kṣitiṣu dhruvāsu /
ṚV, 1, 75, 5.2 agne yakṣi svaṃ damam //
ṚV, 1, 94, 14.1 tat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḍayattamaḥ /
ṚV, 1, 128, 4.1 sa sukratuḥ purohito dame dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati /
ṚV, 1, 128, 4.1 sa sukratuḥ purohito dame dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati /
ṚV, 1, 143, 4.2 agniṃ taṃ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati //
ṚV, 1, 174, 3.2 rakṣo agnim aśuṣaṃ tūrvayāṇaṃ siṃho na dame apāṃsi vastoḥ //
ṚV, 2, 1, 2.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 2, 1, 7.2 tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat //
ṚV, 2, 1, 8.1 tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate /
ṚV, 2, 2, 4.1 tam ukṣamāṇaṃ rajasi sva ā dame candram iva surucaṃ hvāra ā dadhuḥ /
ṚV, 2, 2, 11.2 yam agne yajñam upayanti vājino nitye toke dīdivāṃsaṃ sve dame //
ṚV, 2, 4, 3.2 sa dīdayad uśatīr ūrmyā ā dakṣāyyo yo dāsvate dama ā //
ṚV, 2, 8, 3.1 ya u śriyā dameṣv ā doṣoṣasi praśasyate /
ṚV, 2, 35, 7.1 sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti /
ṚV, 3, 3, 9.2 tasya vratāni bhūripoṣiṇo vayam upa bhūṣema dama ā suvṛktibhiḥ //
ṚV, 3, 6, 3.1 dyauś ca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya /
ṚV, 3, 10, 2.2 gopā ṛtasya dīdihi sve dame //
ṚV, 3, 29, 15.2 dyumnavad brahma kuśikāsa erira eka eko dame agniṃ sam īdhire //
ṚV, 3, 48, 2.2 taṃ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre //
ṚV, 4, 2, 8.2 aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam //
ṚV, 4, 5, 15.1 asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca /
ṚV, 4, 7, 3.2 viśveṣām adhvarāṇāṃ haskartāraṃ dame dame //
ṚV, 4, 7, 3.2 viśveṣām adhvarāṇāṃ haskartāraṃ dame dame //
ṚV, 4, 8, 3.1 sa veda deva ānamaṃ devāṁ ṛtāyate dame /
ṚV, 4, 9, 4.1 uta gnā agnir adhvara uto gṛhapatir dame /
ṚV, 5, 1, 5.2 dame dame sapta ratnā dadhāno 'gnir hotā ni ṣasādā yajīyān //
ṚV, 5, 1, 5.2 dame dame sapta ratnā dadhāno 'gnir hotā ni ṣasādā yajīyān //
ṚV, 5, 43, 12.2 sādadyoniṃ dama ā dīdivāṃsaṃ hiraṇyavarṇam aruṣaṃ sapema //
ṚV, 5, 48, 3.2 śataṃ vā yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā //
ṚV, 6, 1, 6.2 taṃ tvā vayaṃ dama ā dīdivāṃsam upa jñubādho namasā sadema //
ṚV, 6, 2, 10.1 veṣi hy adhvarīyatām agne hotā dame viśām /
ṚV, 6, 12, 4.1 sāsmākebhir etarī na śūṣair agni ṣṭave dama ā jātavedāḥ /
ṚV, 6, 74, 1.2 dame dame sapta ratnā dadhānā śaṃ no bhūtaṃ dvipade śaṃ catuṣpade //
ṚV, 6, 74, 1.2 dame dame sapta ratnā dadhānā śaṃ no bhūtaṃ dvipade śaṃ catuṣpade //
ṚV, 7, 1, 2.2 dakṣāyyo yo dama āsa nityaḥ //
ṚV, 7, 1, 19.2 mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ //
ṚV, 7, 12, 2.1 sa mahnā viśvā duritāni sāhvān agni ṣṭave dama ā jātavedāḥ /
ṚV, 7, 15, 2.1 yaḥ pañca carṣaṇīr abhi niṣasāda dame dame /
ṚV, 7, 15, 2.1 yaḥ pañca carṣaṇīr abhi niṣasāda dame dame /
ṚV, 7, 42, 4.2 suprīto agniḥ sudhito dama ā sa viśe dāti vāryam iyatyai //
ṚV, 8, 7, 12.1 yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame /
ṚV, 8, 44, 15.1 yo agniṃ tanvo dame devam martaḥ saparyati /
ṚV, 8, 102, 11.1 śīram pāvakaśociṣaṃ jyeṣṭho yo dameṣv ā /
ṚV, 9, 111, 2.1 tvaṃ tyat paṇīnāṃ vido vasu sam mātṛbhir marjayasi sva ā dama ṛtasya dhītibhir dame /
ṚV, 9, 111, 2.1 tvaṃ tyat paṇīnāṃ vido vasu sam mātṛbhir marjayasi sva ā dama ṛtasya dhītibhir dame /
ṚV, 10, 7, 4.1 sidhrā agne dhiyo asme sanutrīr yaṃ trāyase dama ā nityahotā /
ṚV, 10, 91, 1.1 saṃ jāgṛvadbhir jaramāṇa idhyate dame damūnā iṣayann iḍas pade /
ṚV, 10, 91, 10.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 10, 167, 4.2 sute sātena yady āgamaṃ vām prati viśvāmitrajamadagnī dame //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 4, 3.2 dame dame suṣṭutir vām iyānā upa vāṃ jihvā ghṛtam ācaraṇyat /
ŚāṅkhŚS, 2, 4, 3.2 dame dame suṣṭutir vām iyānā upa vāṃ jihvā ghṛtam ācaraṇyat /
ŚāṅkhŚS, 2, 4, 3.4 dame dame saptaratnā dadhānā prati vāṃ jihvā ghṛtam uccaraṇyat //
ŚāṅkhŚS, 2, 4, 3.4 dame dame saptaratnā dadhānā prati vāṃ jihvā ghṛtam uccaraṇyat //