Occurrences

Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Skandapurāṇa
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Bṛhadāraṇyakopaniṣad
BĀU, 5, 2, 3.9 tad etat trayaṃ śikṣed damam dānam dayām iti //
Gautamadharmasūtra
GautDhS, 1, 9, 73.1 nityam ahiṃsro mṛdur dṛḍhakārī damadānaśīlaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 21, 8.1 tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāṇi satyam āyatanam //
JUB, 4, 25, 3.1 vedo brahma tasya satyam āyatanaṃ śamaḥ pratiṣṭhā damaś ca //
JUB, 4, 26, 15.3 karmeti gārhapatyaḥ śama ity āhavanīyo dama ity anvāhāryapacanaḥ //
Kāṭhakasaṃhitā
KS, 7, 4, 48.0 dama evāsyaiṣa //
Taittirīyasaṃhitā
TS, 1, 5, 7, 33.1 dama evāsyaiṣa upatiṣṭhate //
Taittirīyopaniṣad
TU, 1, 9, 1.4 damaśca svādhyāyapravacane ca /
Vasiṣṭhadharmasūtra
VasDhS, 6, 23.1 yogas tapo damo dānaṃ satyaṃ śaucaṃ śrutaṃ ghṛṇā /
Āpastambadharmasūtra
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
Ṛgveda
ṚV, 5, 6, 8.2 te syāma ya ānṛcus tvādūtāso dame dama iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 8.2 te syāma ya ānṛcus tvādūtāso dame dama iṣaṃ stotṛbhya ā bhara //
Ṛgvidhāna
ṚgVidh, 1, 2, 1.2 satyaṃ teṣāṃ sādhanaṃ saṃyamaś ca śamas titikṣānasūyā damaś ca //
Arthaśāstra
ArthaŚ, 4, 9, 28.2 śodhayeyuśca śuddhāste paurajānapadān damaiḥ //
Avadānaśataka
AvŚat, 17, 16.7 atha sa rājā tad udyānam anuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam /
Aṣṭasāhasrikā
ASāh, 11, 1.42 kathaṃ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante teṣāṃ subhūte evaṃ bhavati ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāmaḥ ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṃskāraprayogānārabhante /
ASāh, 11, 1.59 yatra bodhisattvayānaṃ na saṃvarṇyate kevalamātmadamaśamathaparinirvāṇameva ity api pratisaṃlayanamiti /
ASāh, 11, 1.74 kevalamātmadamaśamathaparinirvāṇamevopanayanti tathārūpān sūtrāntān paryeṣyante tathā ca śikṣitavyaṃ maṃsyante /
Buddhacarita
BCar, 2, 33.2 śame 'bhireme virarāma pāpādbheje damaṃ saṃvibabhāja sādhūn //
BCar, 7, 27.2 yukto damaścetasa eva tasmāccittādṛte kāṣṭhasamaṃ śarīram //
Carakasaṃhitā
Ca, Sū., 1, 14.1 brahmajñānasya nidhayo damasya niyamasya ca /
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Lalitavistara
LalVis, 2, 5.1 smara kulakulīnā śamathaṃ śīlavrataṃ kṣamā damaṃ caiva /
LalVis, 10, 15.31 dakāre dānadamasaṃyamasaurabhyaśabdaḥ /
LalVis, 12, 69.1 vratatapasaguṇena saṃyamena kṣamadamamaitrabalena kalpakoṭyaḥ /
Mahābhārata
MBh, 1, 2, 233.19 keśiṃ sakāliyadamaṃ kālaneminam eva ca /
MBh, 1, 32, 18.2 prīto 'smyanena te śeṣa damena praśamena ca /
MBh, 1, 65, 11.1 vibhrājamānāṃ vapuṣā tapasā ca damena ca /
MBh, 1, 71, 14.2 śīladākṣiṇyamādhuryair ācāreṇa damena ca /
MBh, 1, 72, 2.2 bhrājase vidyayā caiva tapasā ca damena ca //
MBh, 1, 85, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MBh, 1, 94, 2.1 damo dānaṃ kṣamā buddhir hrīr dhṛtisteja uttamam /
MBh, 1, 113, 12.8 tasya patnī damopetā mama mātā viśeṣataḥ /
MBh, 1, 121, 12.1 agnihotre ca dharme ca dame ca satataṃ ratā /
MBh, 1, 122, 31.5 agnihotre ca satye ca dame ca satataṃ ratām /
MBh, 1, 162, 5.2 prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca //
MBh, 1, 207, 14.6 dharme satye dame śauce śaurye caiva viśeṣataḥ /
MBh, 2, 11, 18.2 artho dharmaśca kāmaśca harṣo dveṣastapo damaḥ //
MBh, 3, 2, 71.1 ijyādhyayanadānāni tapaḥ satyaṃ kṣamā damaḥ /
MBh, 3, 50, 9.1 damayantīṃ damaṃ dāntaṃ damanaṃ ca suvarcasam /
MBh, 3, 55, 9.1 yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ /
MBh, 3, 61, 58.2 niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ //
MBh, 3, 80, 22.2 anena tava dharmajña praśrayeṇa damena ca /
MBh, 3, 95, 14.1 sa tasyāḥ paricāreṇa śaucena ca damena ca /
MBh, 3, 140, 12.1 tān vigāhasva pārthādya tapasā ca damena ca /
MBh, 3, 149, 51.1 tapodharmadamejyābhir viprā yānti yathā divam /
MBh, 3, 159, 19.1 damo dānaṃ balaṃ buddhir hrīr dhṛtis teja uttamam /
MBh, 3, 174, 22.2 tapodamācārasamādhiyuktās tṛṇodapātrāharaṇāśmakuṭṭāḥ //
MBh, 3, 177, 7.1 kratubhis tapasā caiva svādhyāyena damena ca /
MBh, 3, 177, 16.2 satyaṃ dānaṃ kṣamā śīlam ānṛśaṃsyaṃ damo ghṛṇā /
MBh, 3, 178, 43.1 satyaṃ damas tapo yogam ahiṃsā dānanityatā /
MBh, 3, 181, 40.1 kṛtvaiva karmāṇi mahānti śūrās tapodamācāravihāraśīlāḥ /
MBh, 3, 192, 24.2 dharme satye dame caiva buddhir bhavatu me sadā /
MBh, 3, 194, 24.2 dharme tapasi dāne ca śīlasattvadameṣu ca //
MBh, 3, 197, 38.1 dhanaṃ tu brāhmaṇasyāhuḥ svādhyāyaṃ damam ārjavam /
MBh, 3, 198, 55.1 teṣāṃ damaḥ pavitrāṇi pralāpā dharmasaṃśritāḥ /
MBh, 3, 198, 62.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 3, 198, 62.2 damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā //
MBh, 3, 198, 87.2 adroho nātimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 3, 200, 51.1 tapo niḥśreyasaṃ jantos tasya mūlaṃ śamo damaḥ /
MBh, 3, 200, 52.1 indriyāṇāṃ nirodhena satyena ca damena ca /
MBh, 3, 204, 9.2 prayatatvād dvijātīnāṃ damenāsi samanvitaḥ //
MBh, 3, 204, 10.2 prītās te satataṃ putra damenāvāṃ ca pūjayā //
MBh, 3, 206, 12.1 yas tu śūdro dame satye dharme ca satatotthitaḥ /
MBh, 3, 245, 17.1 satyam ārjavam akrodhaḥ saṃvibhāgo damaḥ śamaḥ /
MBh, 3, 246, 27.2 indriyābhijayo dhairyaṃ saṃvibhāgo damaḥ śamaḥ //
MBh, 3, 247, 5.1 tatra gacchanti karmāgryaṃ kṛtvā śamadamātmakam /
MBh, 3, 277, 12.1 brahmacaryeṇa śuddhena damena niyamena ca /
MBh, 3, 279, 19.1 paricārairguṇaiścaiva praśrayeṇa damena ca /
MBh, 3, 282, 10.2 yathāsya bhāryā sāvitrī tapasā ca damena ca /
MBh, 3, 282, 16.2 yathāsya bhāryā sāvitrī tapasā ca damena ca /
MBh, 3, 298, 7.1 yaśaḥ satyaṃ damaḥ śaucam ārjavaṃ hrīr acāpalam /
MBh, 4, 53, 6.1 kṣamā damaśca satyaṃ ca ānṛśaṃsyam athārjavam /
MBh, 4, 65, 18.1 eṣa dharme dame caiva krodhe cāpi yatavrataḥ /
MBh, 5, 27, 15.1 antaṃ gatvā karmaṇāṃ yā praśaṃsā satyaṃ damaścārjavam ānṛśaṃsyam /
MBh, 5, 29, 12.2 satyaṃ dharmaṃ pālayann apramatto damaṃ titikṣāṃ samatāṃ priyaṃ ca /
MBh, 5, 33, 97.1 damaṃ śaucaṃ daivataṃ maṅgalāni prāyaścittaṃ vividhāṃllokavādān /
MBh, 5, 34, 42.2 ete madāvaliptānām eta eva satāṃ damāḥ //
MBh, 5, 34, 69.2 damaḥ satyam anāyāso na bhavanti durātmanām //
MBh, 5, 35, 44.1 aṣṭau guṇāḥ puruṣaṃ dīpayanti prajñā ca kaulyaṃ ca damaḥ śrutaṃ ca /
MBh, 5, 35, 47.2 damaḥ satyam ārjavam ānṛśaṃsyaṃ catvāryetānyanvavayanti santaḥ //
MBh, 5, 36, 23.2 tapo damo brahmavittvaṃ vitānāḥ puṇyā vivāhāḥ satatānnadānam /
MBh, 5, 38, 35.1 dhṛtiḥ śamo damaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā /
MBh, 5, 40, 19.1 ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ /
MBh, 5, 42, 32.2 satyārjave hrīr damaśaucavidyāḥ ṣaṇmānamohapratibādhanāni //
MBh, 5, 43, 12.1 dharmaśca satyaṃ ca damastapaśca amātsaryaṃ hrīstitikṣānasūyā /
MBh, 5, 43, 14.1 damastyāgo 'pramādaśca eteṣvamṛtam āhitam /
MBh, 5, 43, 15.1 damo 'ṣṭādaśadoṣaḥ syāt pratikūlaṃ kṛtākṛte /
MBh, 5, 43, 17.2 etair vimukto doṣair yaḥ sa damaḥ sadbhir ucyate //
MBh, 5, 47, 10.1 hriyā jñānena tapasā damena krodhenātho dharmaguptyā dhanena /
MBh, 5, 47, 11.1 māyopadhaḥ praṇidhānārjavābhyāṃ tapodamābhyāṃ dharmaguptyā balena /
MBh, 5, 49, 40.1 yaḥ kṛṣṇasadṛśo vīrye yudhiṣṭhirasamo dame /
MBh, 5, 68, 8.2 devānāṃ svaprakāśatvād damād dāmodaraṃ viduḥ //
MBh, 5, 88, 30.1 tejasādityasadṛśo maharṣipratimo dame /
MBh, 5, 102, 10.3 sumukhasya guṇaiścaiva śīlaśaucadamādibhiḥ //
MBh, 5, 134, 19.1 vidyāśūraṃ tapaḥśūraṃ damaśūraṃ tapasvinam /
MBh, 5, 147, 33.1 kṣamā titikṣā dama ārjavaṃ ca satyavratatvaṃ śrutam apramādaḥ /
MBh, 6, 13, 27.1 viprāṇāṃ brahmacaryeṇa satyena ca damena ca /
MBh, 6, BhaGī 10, 4.1 buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ /
MBh, 6, BhaGī 16, 1.3 dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam //
MBh, 6, BhaGī 18, 42.1 śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca /
MBh, 6, 108, 30.1 brahmaṇyatā damo dānaṃ tapaśca caritaṃ mahat /
MBh, 7, 2, 4.2 yasmin dhṛtir buddhiparākramaujo damaḥ satyaṃ vīraguṇāśca sarve /
MBh, 7, 9, 34.1 satyaṃ dhṛtir damaḥ śauryaṃ brahmacaryam anuttamam /
MBh, 7, 33, 6.1 guruvātsalyam atyantaṃ naibhṛtyaṃ vinayo damaḥ /
MBh, 7, 121, 19.1 tavātmajo 'yaṃ martyeṣu kulaśīladamādibhiḥ /
MBh, 7, 126, 34.2 ānṛśaṃsye dame satye ārjave ca sthiro bhava //
MBh, 7, 131, 12.1 yasmin dānaṃ damaḥ śaucam ahiṃsā hrīr dhṛtiḥ kṣamā /
MBh, 7, 156, 29.1 brahma satyaṃ damaḥ śaucaṃ dharmo hrīḥ śrīr dhṛtiḥ kṣamā /
MBh, 8, 24, 6.1 damena tapasā caiva niyamena ca pārthiva /
MBh, 8, 24, 138.2 tataḥ sa tapasā caiva damena niyamena ca /
MBh, 9, 35, 9.1 teṣāṃ tu tapasā prīto niyamena damena ca /
MBh, 10, 3, 19.1 brāhmaṇe damam avyagraṃ kṣatriye teja uttamam /
MBh, 10, 7, 44.1 śrutena brahmacaryeṇa tapasā ca damena ca /
MBh, 11, 7, 19.2 damastyāgo 'pramādaśca te trayo brahmaṇo hayāḥ //
MBh, 11, 20, 21.1 tava śastrajitāṃl lokān dharmeṇa ca damena ca /
MBh, 12, 3, 1.2 karṇasya bāhuvīryeṇa praśrayeṇa damena ca /
MBh, 12, 7, 6.1 sādhu kṣamā damaḥ śaucam avairodhyam amatsaraḥ /
MBh, 12, 8, 21.1 dharmaḥ kāmaśca svargaśca harṣaḥ krodhaḥ śrutaṃ damaḥ /
MBh, 12, 12, 16.1 śamo damastapo dānaṃ satyaṃ śaucam athārjavam /
MBh, 12, 21, 18.1 prajānāṃ pālane yuktā damam uttamam āsthitāḥ /
MBh, 12, 30, 26.1 tapasā brahmacaryeṇa satyena ca damena ca /
MBh, 12, 47, 6.2 śraddhādamapuraskārair vṛtaścandra iva grahaiḥ //
MBh, 12, 51, 12.2 dame tapasi satye ca dāne ca nirataḥ śuciḥ //
MBh, 12, 55, 5.1 dhṛtir damo brahmacaryaṃ kṣamā dharmaśca nityadā /
MBh, 12, 60, 9.1 damam eva mahārāja dharmam āhuḥ purātanam /
MBh, 12, 63, 7.1 tasmād dharmo vihito brāhmaṇasya damaḥ śaucaṃ cārjavaṃ cāpi rājan /
MBh, 12, 68, 60.1 narādhipaścāpyanuśiṣya medinīṃ damena satyena ca sauhṛdena /
MBh, 12, 78, 16.1 saṃvibhāgaṃ damaṃ śaucaṃ sauhṛdaṃ ca vyapāśritāḥ /
MBh, 12, 79, 14.2 dānena tapasā yajñair adroheṇa damena ca /
MBh, 12, 80, 4.2 adroho nābhimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 12, 80, 17.1 ahiṃsā satyavacanam ānṛśaṃsyaṃ damo ghṛṇā /
MBh, 12, 82, 21.2 śaktyānnadānaṃ satataṃ titikṣā dama ārjavam /
MBh, 12, 115, 17.1 adhīrajuṣṭe pathi vartamānaṃ damād apetaṃ vinayācca pāpam /
MBh, 12, 117, 4.1 dīkṣādamaparaḥ śāntaḥ svādhyāyaparamaḥ śuciḥ /
MBh, 12, 118, 2.2 ārjavaṃ prakṛtiṃ sattvaṃ kulaṃ vṛttaṃ śrutaṃ damam //
MBh, 12, 121, 25.2 aprasādaḥ prasādaśca harṣaḥ krodhaḥ śamo damaḥ //
MBh, 12, 124, 17.1 ete hi pārthivāḥ sarve śīlavanto damānvitāḥ /
MBh, 12, 152, 21.2 śiṣṭācāraḥ priyo yeṣu damo yeṣu pratiṣṭhitaḥ //
MBh, 12, 154, 6.2 svaṃ svaṃ vijñānam āśritya damasteṣāṃ parāyaṇam //
MBh, 12, 154, 7.1 damaṃ niḥśreyasaṃ prāhur vṛddhā niścayadarśinaḥ /
MBh, 12, 154, 7.2 brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ //
MBh, 12, 154, 8.2 damo dānaṃ tathā yajñān adhītaṃ cātivartate //
MBh, 12, 154, 9.1 damastejo vardhayati pavitraṃ ca damaḥ param /
MBh, 12, 154, 9.1 damastejo vardhayati pavitraṃ ca damaḥ param /
MBh, 12, 154, 10.1 damena sadṛśaṃ dharmaṃ nānyaṃ lokeṣu śuśruma /
MBh, 12, 154, 10.2 damo hi paramo loke praśastaḥ sarvadharmiṇām //
MBh, 12, 154, 11.2 damena hi samāyukto mahāntaṃ dharmam aśnute //
MBh, 12, 154, 14.1 āśrameṣu caturṣvāhur damam evottamaṃ vratam /
MBh, 12, 154, 14.2 tasya liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ //
MBh, 12, 154, 16.2 avivitsānasūyā cāpyeṣāṃ samudayo damaḥ //
MBh, 12, 154, 32.2 guhāyāṃ pihitaṃ nityaṃ tad damenābhipadyate //
MBh, 12, 154, 34.1 eka eva dame doṣo dvitīyo nopapadyate /
MBh, 12, 156, 8.1 satyaṃ ca samatā caiva damaścaiva na saṃśayaḥ /
MBh, 12, 156, 12.1 damo nānyaspṛhā nityaṃ dhairyaṃ gāmbhīryam eva ca /
MBh, 12, 162, 46.1 avabudhyātmanātmānaṃ satyaṃ śīlaṃ śrutaṃ damam /
MBh, 12, 171, 45.1 nirvedaṃ nirvṛtiṃ tṛptiṃ śāntiṃ satyaṃ damaṃ kṣamām /
MBh, 12, 172, 32.1 aniyataśayanāsanaḥ prakṛtyā damaniyamavratasatyaśaucayuktaḥ /
MBh, 12, 173, 41.2 satyaṃ damaṃ ca dānaṃ ca spardhiṣṭhā mā ca kenacit //
MBh, 12, 182, 4.1 satyaṃ dānaṃ damo 'droha ānṛśaṃsyaṃ kṣamā ghṛṇā /
MBh, 12, 189, 9.2 dhyānaṃ tapo damaḥ kṣāntir anasūyā mitāśanam //
MBh, 12, 192, 64.2 satyād dharmo damaścaiva sarvaṃ satye pratiṣṭhitam //
MBh, 12, 203, 8.2 satyaṃ dānam atho yajñastitikṣā dama ārjavam //
MBh, 12, 213, 2.2 damam eva praśaṃsanti vṛddhāḥ śrutisamādhayaḥ /
MBh, 12, 213, 3.2 kriyā tapaśca vedāśca dame sarvaṃ pratiṣṭhitam //
MBh, 12, 213, 4.1 damastejo vardhayati pavitraṃ dama ucyate /
MBh, 12, 213, 4.1 damastejo vardhayati pavitraṃ dama ucyate /
MBh, 12, 213, 6.1 tejo damena dhriyate na tat tīkṣṇo 'dhigacchati /
MBh, 12, 213, 8.1 āśrameṣu ca sarveṣu dama eva viśiṣyate /
MBh, 12, 213, 9.1 teṣāṃ liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ /
MBh, 12, 213, 16.2 sadaiva damasaṃyuktastasya bhuṅkte mahat phalam //
MBh, 12, 224, 53.1 tapo niḥśreyasaṃ jantostasya mūlaṃ damaḥ śamaḥ /
MBh, 12, 226, 18.1 ātreyaścandradamayor arhator vividhaṃ dhanam /
MBh, 12, 227, 7.1 dānam adhyayanaṃ yajñastapo hrīr ārjavaṃ damaḥ /
MBh, 12, 228, 10.2 kṣetrajñādhiṣṭhito dhīraḥ śraddhādamapuraḥsaraḥ //
MBh, 12, 243, 10.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 243, 10.2 damasyopaniṣad dānaṃ dānasyopaniṣat tapaḥ //
MBh, 12, 255, 17.1 satyayajñā damayajñā alubdhāścātmatṛptayaḥ /
MBh, 12, 279, 19.1 damaḥ kṣamā dhṛtistejaḥ saṃtoṣaḥ satyavāditā /
MBh, 12, 280, 23.1 damānvitaḥ puruṣo dharmaśīlo bhūtāni cātmānam ivānupaśyet /
MBh, 12, 282, 21.1 damena śobhate vipraḥ kṣatriyo vijayena tu /
MBh, 12, 285, 16.2 pratiṣṭhitā vedavido dame tapasi caiva hi //
MBh, 12, 285, 38.1 praśritā vinayopetā damanityāḥ susaṃśitāḥ /
MBh, 12, 288, 1.2 satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha /
MBh, 12, 288, 7.2 idaṃ kāryam amṛtāśāḥ śṛṇomi tapo damaḥ satyam ātmābhiguptiḥ /
MBh, 12, 288, 13.1 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
MBh, 12, 288, 13.2 damasyopaniṣanmokṣa etat sarvānuśāsanam //
MBh, 12, 288, 20.1 nāhaṃ śaptaḥ pratiśapāmi kiṃcid damaṃ dvāraṃ hyamṛtasyeha vedmi /
MBh, 12, 288, 29.1 satyaṃ damaṃ hyārjavam ānṛśaṃsyaṃ dhṛtiṃ titikṣām abhisevamānaḥ /
MBh, 12, 296, 34.2 vijānate caiva na cāhitakṣame dame ca śaktāya śame ca dehinām //
MBh, 12, 309, 4.1 satyam ārjavam akrodham anasūyāṃ damaṃ tapaḥ /
MBh, 12, 309, 23.2 svādhyāye tapasi dame ca nityayuktaḥ kṣemārthī kuśalaparaḥ sadā yatasva //
MBh, 12, 309, 63.1 purā karoti so 'ntakaḥ pramādagomukhaṃ damam /
MBh, 12, 321, 33.1 brahmā sthāṇur manur dakṣo bhṛgur dharmastapo damaḥ /
MBh, 12, 327, 17.1 etān samāgatān sarvān pañca śiṣyān damānvitān /
MBh, 12, 327, 78.2 yatra vedāśca yajñāśca tapaḥ satyaṃ damastathā /
MBh, 12, 328, 39.1 damāt siddhiṃ parīpsanto māṃ janāḥ kāmayanti hi /
MBh, 12, 331, 31.2 ṛṣī śamadamopetau kṛtvā pūrvāhṇikaṃ vidhim //
MBh, 12, 336, 18.2 tapasā vai sutaptena damena niyamena ca //
MBh, 12, 343, 9.2 tapodamābhyāṃ saṃyukto vṛttenānavareṇa ca //
MBh, 13, 14, 50.2 tapasā brahmacaryeṇa satyena ca damena ca /
MBh, 13, 18, 49.2 yaśo damo buddhimatī sthitiśca śubhāśubhaṃ munayaścaiva sapta //
MBh, 13, 23, 19.2 ahiṃsā satyam akrodha ānṛśaṃsyaṃ damastathā /
MBh, 13, 23, 33.2 akrodhanā dharmaparāḥ satyanityā dame ratāḥ /
MBh, 13, 27, 5.1 viśvāmitraḥ sthūlaśirāḥ saṃvartaḥ pramatir damaḥ /
MBh, 13, 30, 12.2 ahiṃsādamadānasthaḥ kathaṃ nārhāmi vipratām //
MBh, 13, 35, 10.2 damasvādhyāyaniratāḥ sarvān kāmān avāpsyatha //
MBh, 13, 37, 8.1 akrodhaḥ satyavacanam ahiṃsā dama ārjavam /
MBh, 13, 59, 18.2 damastyāgo dhṛtiḥ satyaṃ bhavatvavabhṛthāya te //
MBh, 13, 74, 3.1 damasyeha phalaṃ kiṃ ca vedānāṃ dhāraṇe ca kim /
MBh, 13, 74, 11.1 damasya tu phalaṃ rājañ śṛṇu tvaṃ vistareṇa me /
MBh, 13, 74, 14.2 dātā kupyati no dāntastasmād dānāt paro damaḥ //
MBh, 13, 74, 15.2 krodho hanti hi yad dānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 74, 17.1 damena yāni nṛpate gacchanti paramarṣayaḥ /
MBh, 13, 74, 17.2 kāmayānā mahat sthānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 74, 23.1 yajñaśūrā dame śūrāḥ satyaśūrāstathāpare /
MBh, 13, 74, 33.1 damaḥ satyaphalāvāptir uktā sarvātmanā mayā /
MBh, 13, 89, 9.2 naraḥ kurukulaśreṣṭha śraddhādamapuraḥsaraḥ //
MBh, 13, 95, 33.2 godamo damago 'dhūmo damo durdarśanaśca te /
MBh, 13, 95, 33.2 godamo damago 'dhūmo damo durdarśanaśca te /
MBh, 13, 111, 4.2 ahiṃsā sarvabhūtānām ānṛśaṃsyaṃ damaḥ śamaḥ //
MBh, 13, 111, 9.2 sa snāto yo damasnātaḥ sabāhyābhyantaraḥ śuciḥ //
MBh, 13, 117, 37.1 ahiṃsā paramo dharmastathāhiṃsā paro damaḥ /
MBh, 13, 126, 12.1 apare ṛṣayaḥ santo dīkṣādamasamanvitāḥ /
MBh, 13, 128, 49.1 tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca /
MBh, 13, 128, 54.1 vāṇijyaṃ satpathasthānam ātithyaṃ praśamo damaḥ /
MBh, 13, 132, 4.2 devi dharmārthatattvajñe satyanitye dame rate /
MBh, 13, 133, 58.1 vratavanto narāḥ kecicchraddhādamaparāyaṇāḥ /
MBh, 13, 134, 2.1 dakṣe śamadamopete nirmame dharmacāriṇi /
MBh, 13, 152, 6.2 yayātir iva rājendra śraddhādamapuraḥsaraḥ //
MBh, 14, 4, 11.1 brahmaṇyaḥ satyavādī ca śuciḥ śamadamānvitaḥ /
MBh, 14, 4, 21.1 karmaṇā manasā vācā damena praśamena ca /
MBh, 14, 18, 14.2 damaḥ praśāntatā caiva bhūtānāṃ cānukampanam //
MBh, 14, 26, 10.2 dānaṃ devā vyavasitā damam eva maharṣayaḥ //
MBh, 14, 45, 19.2 niyato damadānābhyāṃ sadā śiṣṭaiśca saṃviśet //
MBh, 14, 46, 35.2 akrodhaścānasūyā ca damo nityam apaiśunam //
MBh, 14, 55, 5.1 sa tasya damaśaucābhyāṃ vikrāntena ca karmaṇā /
MBh, 14, 63, 8.1 agrato brāhmaṇān kṛtvā tapovidyādamānvitān /
MBh, 14, 93, 12.2 viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ //
MBh, 14, 93, 38.2 rūpeṇa sadṛśastvaṃ me śīlena ca damena ca /
MBh, 14, 93, 93.2 tapo damaśca satyaṃ ca dānaṃ ceti samaṃ matam //
MBh, 14, 94, 1.3 śāntivyavasitā viprāḥ śamo dama iti prabho //
MBh, 14, 95, 8.2 dame sthitāśca te sarve dambhamohavivarjitāḥ //
MBh, 15, 35, 17.1 satyena saṃvardhayati damena niyamena ca /
MBh, 18, 3, 29.2 madbhaktyā satyavākyena kṣamayā ca damena ca //
Manusmṛti
ManuS, 4, 246.2 ahiṃsro damadānābhyāṃ jayet svargaṃ tathāvrataḥ //
ManuS, 6, 92.1 dhṛtiḥ kṣamā damo 'steyaṃ śaucam indriyanigrahaḥ /
ManuS, 8, 59.2 tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam //
ManuS, 8, 108.2 rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ //
ManuS, 8, 191.2 tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam //
ManuS, 8, 192.1 nikṣepasyāpahartāraṃ tatsamaṃ dāpayed damam /
ManuS, 8, 198.1 avahāryo bhavec caiva sānvayaḥ ṣaṭśataṃ damam /
ManuS, 8, 257.2 viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam //
ManuS, 8, 264.2 śatāni pañca daṇḍyaḥ syād ajñānād dviśato damaḥ //
ManuS, 8, 268.2 vaiśye syād ardhapañcāśacchūdre dvādaśako damaḥ //
ManuS, 8, 273.2 vitathena bruvan darpād dāpyaḥ syād dviśataṃ damam //
ManuS, 8, 285.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
ManuS, 8, 293.2 tatra svāmī bhaved daṇḍyo hiṃsāyāṃ dviśataṃ damam //
ManuS, 8, 297.1 kṣudrakāṇāṃ paśūnāṃ tu hiṃsāyāṃ dviśato damaḥ /
ManuS, 8, 329.2 pakvānnānāṃ ca sarveṣāṃ tanmūlyād dviguṇo damaḥ //
ManuS, 8, 331.2 niranvaye śataṃ daṇḍaḥ sānvaye 'rdhaśataṃ damaḥ //
ManuS, 8, 368.2 dviśataṃ tu damam dāpyaḥ prasaṅgavinivṛttaye //
ManuS, 8, 369.1 kanyaiva kanyāṃ yā kuryāt tasyāḥ syād dviśato damaḥ /
ManuS, 8, 373.1 saṃvatsarābhiśastasya duṣṭasya dviguṇo damaḥ /
ManuS, 8, 383.2 śūdrāyāṃ kṣatriyaviśoḥ sāhasro vai bhaved damaḥ //
ManuS, 8, 384.1 kṣatriyāyām aguptāyāṃ vaiśye pañcaśataṃ damaḥ /
ManuS, 8, 397.2 ato 'nyathā vartamāno dāpyo dvādaśakaṃ damam //
ManuS, 9, 226.2 śiphāvidalarajjvādyair vidadhyān nṛpatir damam //
ManuS, 9, 281.1 cikitsakānāṃ sarveṣāṃ mithyāpracaratāṃ damaḥ /
ManuS, 9, 284.2 samāpnuyād damaṃ pūrvaṃ naro madhyamam eva vā //
ManuS, 9, 287.1 abhicāreṣu sarveṣu kartavyo dviśato damaḥ /
Rāmāyaṇa
Rām, Ay, 30, 12.1 ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ /
Rām, Ay, 39, 7.2 damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ //
Rām, Ay, 84, 19.3 guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā //
Rām, Ay, 89, 13.1 vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ /
Rām, Yu, 10, 9.1 vidyate goṣu sampannaṃ vidyate brāhmaṇe damaḥ /
Rām, Yu, 23, 31.1 kṣamā yasmin damastyāgaḥ satyaṃ dharmaḥ kṛtajñatā /
Rām, Yu, 70, 38.1 harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ /
Rām, Yu, 105, 15.1 senānīr grāmaṇīśca tvaṃ buddhiḥ sattvaṃ kṣamā damaḥ /
Rām, Utt, 5, 10.1 satyārjavadamopetaistapobhir bhuvi duṣkaraiḥ /
Saundarānanda
SaundĀ, 12, 15.1 yadi prāpya divaṃ yatnānniyamena damena ca /
SaundĀ, 18, 60.2 manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya //
Amarakośa
AKośa, 2, 487.1 sāhasaṃ tu damo daṇḍaḥ sāma sāntvamatho samau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 46.1 ārdrasaṃtānatā tyāgaḥ kāyavākcetasāṃ damaḥ /
AHS, Cikitsitasthāna, 19, 98.1 vratadamayamasevātyāgaśīlābhiyogo dvijasuragurupūjā sarvasattveṣu maitrī /
Bodhicaryāvatāra
BoCA, 8, 39.2 samādhānāya cittasya prayatiṣye damāya ca //
Harivaṃśa
HV, 9, 10.1 anena tava dharmeṇa praśrayeṇa damena ca /
Kātyāyanasmṛti
KātySmṛ, 1, 290.2 nayec chuddhiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam //
KātySmṛ, 1, 403.1 vākpāruṣye chale vāde dāpyāḥ syus triśataṃ damam /
KātySmṛ, 1, 457.2 rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ //
KātySmṛ, 1, 486.2 vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam //
KātySmṛ, 1, 487.1 sarveṣu cāparādheṣu puṃso yo 'rthadamaḥ smṛtaḥ /
KātySmṛ, 1, 528.2 nṛpo damaṃ dāpayitvā ādhilekhyaṃ vināśayet //
KātySmṛ, 1, 589.2 tasmād arthāt sa hīyeta tatsamaṃ cāpnuyād damam //
KātySmṛ, 1, 619.2 yathābhiyogaṃ dhanine dhanaṃ dāpyo damaṃ ca saḥ //
KātySmṛ, 1, 652.2 sa dāpyas taddhanaṃ kṛtsnaṃ damaś caikādaśādhikam //
KātySmṛ, 1, 729.2 anāpadisthaḥ śaktaḥ san prāpnuyād dviśataṃ damam //
KātySmṛ, 1, 783.2 pratilomaprasūtānāṃ tāḍanaṃ nārthato damaḥ //
KātySmṛ, 1, 785.1 udgūraṇe tu hastasya kāryo dvādaśako damaḥ /
KātySmṛ, 1, 793.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
KātySmṛ, 1, 928.2 damadānaratā nityam aputrāpi divaṃ vrajet //
KātySmṛ, 1, 957.2 kāryaṃ tu sādhayed yo vai sa dāpyo damam uttamam //
KātySmṛ, 1, 960.2 vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam //
KātySmṛ, 1, 970.2 tadakarmaviyuto 'sau vṛttas tasya damo hi saḥ //
KātySmṛ, 1, 972.2 bālavṛddhāturastrīṇāṃ na daṇḍas tāḍanaṃ damaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 63.1 kṣamā damo dayā dānamalobhastyāga eva ca /
KūPur, 2, 11, 69.1 brahmacaryamahiṃsā ca kṣamā śaucaṃ tapo damaḥ /
KūPur, 2, 15, 27.1 kṣamā dayā ca vijñānaṃ satyaṃ caiva damaḥ śamaḥ /
KūPur, 2, 15, 35.1 damaḥ śarīroparamaḥ śamaḥ prajñāprisādajaḥ /
Liṅgapurāṇa
LiPur, 1, 16, 30.1 dhyānaṃ dhyeyaṃ damaḥ śāntirvidyāvidyā matirdhṛtiḥ /
LiPur, 1, 18, 17.2 sumukhāya suvaktrāya durdamāya damāya ca //
LiPur, 1, 63, 56.2 mānavasya nariṣyantaḥ putra āsīd damaḥ kila //
LiPur, 1, 63, 57.1 damasya tasya dāyādastṛṇabinduriti smṛtaḥ /
LiPur, 1, 89, 28.1 damaḥ śamaḥ satyamakalmaṣatvaṃ maunaṃ ca bhūteṣvakhileṣu cārjavam /
LiPur, 1, 98, 57.1 anantadṛṣṭirānando daṇḍo damayitā damaḥ /
Matsyapurāṇa
MPur, 25, 19.1 śīladākṣiṇyamādhuryairācāreṇa damena ca /
MPur, 26, 2.3 bhrājase vidyayā caiva tapasā ca damena ca //
MPur, 39, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MPur, 47, 172.1 anayā saṃstuto bhaktyā praśrayeṇa damena ca /
MPur, 123, 42.2 ārjavādbrahmacaryeṇa satyena ca damena ca //
MPur, 131, 33.2 satye dame ca dharme ca munivāde ca tiṣṭhata //
MPur, 143, 31.2 adrohaścāpyalobhaśca damo bhūtadayā śamaḥ //
MPur, 145, 38.1 dānaṃ satyaṃ tapo loko vidyejyā pūjanaṃ damaḥ /
MPur, 145, 48.2 viṣaye na pravartante damasyaitattu lakṣaṇam //
MPur, 161, 4.1 tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi /
MPur, 162, 12.2 utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca //
Nāradasmṛti
NāSmṛ, 2, 12, 75.1 paśuyonyām atikrāman vineyaḥ sa damaṃ śatam /
NāSmṛ, 2, 15/16, 17.2 vaiśye syād ardhapañcāśacchūdre dvādaśako damaḥ //
NāSmṛ, 2, 19, 31.2 sarveṣām alpamūlyānāṃ mūlyāt pañcaguṇo damaḥ //
NāSmṛ, 2, 19, 32.2 ebhyas tūtkṛṣṭamūlyānāṃ mūlyād daśaguṇo damaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 109.2 nigraho durvinītānāṃ vinītānāṃ damakriyā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 304.2 apramādo damastyāgo brāhmaṇasya hayāḥ smṛtāḥ /
Viṣṇupurāṇa
ViPur, 3, 3, 26.1 sāṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām /
ViPur, 3, 17, 18.1 dambhaprāyamasaṃbodhi titikṣādamavarjitam /
ViPur, 4, 1, 30.1 tasmācca damaḥ damasya putro rājyavardhano jajñe //
ViPur, 4, 1, 30.1 tasmācca damaḥ damasya putro rājyavardhano jajñe //
Viṣṇusmṛti
ViSmṛ, 2, 16.1 kṣamā satyam damaḥ śaucaṃ dānam indriyasaṃyamaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 8.1 ijyācāradamāhiṃsādānasvādhyāyakarmaṇām /
YāSmṛ, 1, 122.2 dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam //
YāSmṛ, 2, 4.2 sabhyāḥ pṛthak pṛthag daṇḍyā vivādād dviguṇaṃ damam //
YāSmṛ, 2, 160.1 bhakṣayitvopaviṣṭānāṃ yathoktād dviguṇo damaḥ /
YāSmṛ, 2, 170.1 vikretur darśanāc chuddhiḥ svāmī dravyaṃ nṛpo damam /
YāSmṛ, 2, 171.2 pañcabandho damas tasya rājñe tenāvibhāvite //
YāSmṛ, 2, 188.2 yas tatra viparītaḥ syāt sa dāpyaḥ prathamaṃ damam //
YāSmṛ, 2, 205.2 śapantaṃ dāpayed rājā pañcaviṃśatikaṃ damam //
YāSmṛ, 2, 207.1 prātilomyāpavādeṣu dviguṇatriguṇā damāḥ /
YāSmṛ, 2, 208.1 bāhugrīvānetrasakthivināśe vācike damaḥ /
YāSmṛ, 2, 214.2 hīneṣv ardhadamo mohamadādibhir adaṇḍanam //
YāSmṛ, 2, 216.1 udgūrṇe hastapāde tu daśaviṃśatikau damau /
YāSmṛ, 2, 217.2 pīḍākarṣāṃśukāveṣṭapādādhyāse śataṃ damaḥ //
YāSmṛ, 2, 221.1 ekaṃ ghnatāṃ bahūnāṃ ca yathoktād dviguṇo damaḥ /
YāSmṛ, 2, 224.2 ṣoḍaśādyaḥ paṇān dāpyo dvitīyo madhyamaṃ damam //
YāSmṛ, 2, 226.2 mahāpaśūnām eteṣu sthāneṣu dviguṇo damaḥ //
YāSmṛ, 2, 227.2 upajīvyadrumāṇāṃ ca viṃśater dviguṇo damaḥ //
YāSmṛ, 2, 228.2 jātadrumāṇāṃ dviguṇo damo vṛkṣe ca viśrute //
YāSmṛ, 2, 231.1 yaḥ sāhasaṃ kārayati sa dāpyo dviguṇaṃ damam /
YāSmṛ, 2, 239.1 pitāputravirodhe tu sākṣiṇāṃ tripaṇo damaḥ /
YāSmṛ, 2, 239.2 antare ca tayor yaḥ syāt tasyāpy aṣṭaguṇo damaḥ //
YāSmṛ, 2, 240.2 ebhiś ca vyavahartā yaḥ sa dāpyo damam uttamam //
YāSmṛ, 2, 242.1 bhiṣaṅ mithyācaran daṇḍyas tiryakṣu prathamaṃ damam /
YāSmṛ, 2, 242.2 mānuṣe madhyamaṃ rājapuruṣeṣūttamaṃ damam //
YāSmṛ, 2, 243.2 aprāptavyavahāraṃ ca sa dāpyo damam uttamam //
YāSmṛ, 2, 246.2 ajātau jātikaraṇe vikreyāṣṭaguṇo damaḥ //
YāSmṛ, 2, 249.2 arghasya hrāsaṃ vṛddhiṃ vā jānato dama uttamaḥ //
YāSmṛ, 2, 257.2 vikrīṇīte damas tatra mūlyāt tu dviguṇo bhavet //
YāSmṛ, 2, 275.1 kṣudramadhyamahādravyaharaṇe sārato damaḥ /
YāSmṛ, 2, 276.2 dattvā caurasya vā hantur jānato dama uttamaḥ //
YāSmṛ, 2, 277.1 śastrāvapāte garbhasya pātane cottamo damaḥ /
YāSmṛ, 2, 285.1 strī niṣedhe śataṃ dadyād dviśataṃ tu damaṃ pumān /
YāSmṛ, 2, 288.1 sakāmāsv anulomāsu na doṣas tv anyathā damaḥ /
YāSmṛ, 2, 290.2 gamyāsv api pumān dāpyaḥ pañcāśatpaṇikaṃ damam //
YāSmṛ, 2, 301.1 jāraṃ caurety abhivadan dāpyaḥ pañcaśataṃ damam /
YāSmṛ, 2, 304.2 vipratvena ca śūdrasya jīvato 'ṣṭaśato damaḥ //
YāSmṛ, 2, 305.2 sabhyāḥ sajayino daṇḍyā vivādād dviguṇaṃ damam //
YāSmṛ, 2, 306.2 tam āyāntaṃ punar jitvā dāpayed dviguṇaṃ damam //
YāSmṛ, 3, 66.1 satyam asteyam akrodho hrīḥ śaucaṃ dhīr dhṛtir damaḥ /
YāSmṛ, 3, 190.1 vedānuvacanaṃ yajño brahmacaryaṃ tapo damaḥ /
YāSmṛ, 3, 313.2 ahiṃsā steyamādhurye damaś ceti yamāḥ smṛtāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 28.2 śamo damastapaḥ sāmyaṃ titikṣoparatiḥ śrutam //
BhāgPur, 1, 18, 41.2 aho batāṃho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ //
BhāgPur, 2, 7, 20.2 duṣṭeṣu rājasu damaṃ vyadadhāt svakīrtiṃ satye tripṛṣṭha uśatīṃ prathayaṃścaritraiḥ //
BhāgPur, 2, 9, 40.2 śuśrūṣamāṇaḥ śīlena praśrayeṇa damena ca //
BhāgPur, 3, 16, 25.1 yaṃ vānayor damam adhīśa bhavān vidhatte vṛttiṃ nu vā tad anumanmahi nirvyalīkam /
BhāgPur, 3, 23, 2.1 viśrambheṇātmaśaucena gauraveṇa damena ca /
BhāgPur, 3, 24, 3.1 dhṛtavratāsi bhadraṃ te damena niyamena ca /
BhāgPur, 3, 31, 19.1 paśyaty ayaṃ dhiṣaṇayā nanu saptavadhriḥ śārīrake damaśarīry aparaḥ svadehe /
BhāgPur, 4, 26, 24.1 tasmindadhe damamahaṃ tava vīrapatni yo 'nyatra bhūsurakulātkṛtakilbiṣastam /
BhāgPur, 10, 4, 41.1 viprā gāvaśca vedāśca tapaḥ satyaṃ damaḥ śamaḥ /
BhāgPur, 11, 3, 26.2 manovākkarmadaṇḍaṃ ca satyaṃ śamadamāv api //
BhāgPur, 11, 5, 22.2 yajanti tapasā devaṃ śamena ca damena ca //
BhāgPur, 11, 13, 39.2 parāyaṇaṃ dvijaśreṣṭhāḥ śriyaḥ kīrter damasya ca //
BhāgPur, 11, 14, 10.1 dharmam eke yaśaś cānye kāmaṃ satyaṃ damaṃ śamam /
BhāgPur, 11, 17, 16.1 śamo damas tapaḥ śaucaṃ saṃtoṣaḥ kṣāntir ārjavam /
BhāgPur, 11, 19, 28.2 yamaḥ katividhaḥ prokto niyamo vārikarṣaṇa kaḥ śamaḥ ko damaḥ kṛṣṇa //
BhāgPur, 11, 19, 36.1 śamo manniṣṭhatā buddher dama indriyasaṃyamaḥ /
Bhāratamañjarī
BhāMañj, 5, 257.2 janārdano 'ridalanāddamāddāmodaraśca yaḥ //
BhāMañj, 6, 167.1 abhīḥ sattvaṃ śucirjñānaṃ damo dānaṃ tapaḥ kratuḥ /
BhāMañj, 13, 668.2 dama eva parā śāntistapa eva paraṃ padam //
BhāMañj, 13, 753.2 samaḥ śamadamābhyāṃ ca dharāmyājagaraṃ vratam //
BhāMañj, 13, 855.1 damo dhṛtirdamastejo damaḥ kīrtirdamo ratiḥ /
BhāMañj, 13, 855.1 damo dhṛtirdamastejo damaḥ kīrtirdamo ratiḥ /
BhāMañj, 13, 855.1 damo dhṛtirdamastejo damaḥ kīrtirdamo ratiḥ /
BhāMañj, 13, 855.1 damo dhṛtirdamastejo damaḥ kīrtirdamo ratiḥ /
BhāMañj, 13, 855.2 puṃsāṃ damaprasaktānāṃ śatrurnāma na vidyate //
BhāMañj, 13, 1528.1 tapasā labhyate sarvamācāreṇa damena ca /
BhāMañj, 15, 14.2 uvāca niyamakṣāmo damopaśamamanthanam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 65.1 damano'nyo damaḥ śāntaḥ ṛṣir damavaśānvitaḥ /
Garuḍapurāṇa
GarPur, 1, 49, 15.2 samyak ca damasampannaḥ sa yogī bhikṣurucyate //
GarPur, 1, 49, 21.2 kṣamā damo dayā dānamalobhābhyāsa eva ca //
GarPur, 1, 81, 23.2 damastīrthaṃ tu paramaṃ bhavaśuddhiḥ paraṃ tathā //
GarPur, 1, 93, 8.1 ijyācāro damo 'hiṃsā dānaṃ svādhyāyakarma ca /
GarPur, 1, 96, 29.2 damaḥ kṣamārjavaṃ dānaṃ sarveṣāṃ dharmasādhanam //
GarPur, 1, 105, 58.2 ahiṃsā steyamādhurye damaścaite yamāḥ smṛtāḥ //
GarPur, 1, 128, 2.1 niyamāstu viśeṣāḥ syuḥ vratasyāsya damādayaḥ /
Rasahṛdayatantra
RHT, 1, 19.1 yajñāddānāttapaso vedādhyayanāddamātsadācārāt /
Rasaratnasamuccaya
RRS, 1, 48.1 yajñāddānāttapaso vedādhyayanāddamātsadācārāt /
Skandapurāṇa
SkPur, 9, 32.1 jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām /
SkPur, 15, 33.1 damaḥ śamastathā kīrtistuṣṭirakrodha eva ca /
SkPur, 25, 38.2 kṣamāśaucadamopeto bhava naḥ priyakṛtsadā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 8.0 damo dāntatvam //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 31.3 kṣamā satyaṃ damaḥ kīrtir ahiṃsānanda eva ca //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 194.1 anye sattvā anācāryakaṃ jñānaṃ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane 'bhiyujyante /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 28.2 tasya tuṣṭo 'bhavadbrahmā niyamena damena ca //
SkPur (Rkh), Revākhaṇḍa, 28, 18.1 satyaṃ rathadhvaje śaucaṃ damaṃ rakṣāṃ samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 5.1 kṣamā damo dayā dānaṃ satyaṃ śaucam athārjavam /
SkPur (Rkh), Revākhaṇḍa, 209, 7.1 kṣamā damo dayā dānaṃ satyaṃ śaucaṃ dhṛtistathā /
Sātvatatantra
SātT, 3, 22.1 śamo damo balaṃ dākṣyaṃ kṣemaṃ harṣo 'nahaṃkṛtiḥ /