Occurrences

Gautamadharmasūtra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Nāṭyaśāstra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Saddharmapuṇḍarīkasūtra

Gautamadharmasūtra
GautDhS, 1, 9, 73.1 nityam ahiṃsro mṛdur dṛḍhakārī damadānaśīlaḥ //
Avadānaśataka
AvŚat, 17, 16.7 atha sa rājā tad udyānam anuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam /
Aṣṭasāhasrikā
ASāh, 11, 1.42 kathaṃ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante teṣāṃ subhūte evaṃ bhavati ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāmaḥ ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṃskāraprayogānārabhante /
ASāh, 11, 1.59 yatra bodhisattvayānaṃ na saṃvarṇyate kevalamātmadamaśamathaparinirvāṇameva ity api pratisaṃlayanamiti /
ASāh, 11, 1.74 kevalamātmadamaśamathaparinirvāṇamevopanayanti tathārūpān sūtrāntān paryeṣyante tathā ca śikṣitavyaṃ maṃsyante /
Carakasaṃhitā
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Lalitavistara
LalVis, 10, 15.31 dakāre dānadamasaṃyamasaurabhyaśabdaḥ /
LalVis, 12, 69.1 vratatapasaguṇena saṃyamena kṣamadamamaitrabalena kalpakoṭyaḥ /
Mahābhārata
MBh, 1, 113, 12.8 tasya patnī damopetā mama mātā viśeṣataḥ /
MBh, 3, 61, 58.2 niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ //
MBh, 3, 149, 51.1 tapodharmadamejyābhir viprā yānti yathā divam /
MBh, 3, 174, 22.2 tapodamācārasamādhiyuktās tṛṇodapātrāharaṇāśmakuṭṭāḥ //
MBh, 3, 181, 40.1 kṛtvaiva karmāṇi mahānti śūrās tapodamācāravihāraśīlāḥ /
MBh, 3, 247, 5.1 tatra gacchanti karmāgryaṃ kṛtvā śamadamātmakam /
MBh, 5, 40, 19.1 ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ /
MBh, 5, 42, 32.2 satyārjave hrīr damaśaucavidyāḥ ṣaṇmānamohapratibādhanāni //
MBh, 5, 102, 10.3 sumukhasya guṇaiścaiva śīlaśaucadamādibhiḥ //
MBh, 5, 134, 19.1 vidyāśūraṃ tapaḥśūraṃ damaśūraṃ tapasvinam /
MBh, 7, 121, 19.1 tavātmajo 'yaṃ martyeṣu kulaśīladamādibhiḥ /
MBh, 12, 47, 6.2 śraddhādamapuraskārair vṛtaścandra iva grahaiḥ //
MBh, 12, 117, 4.1 dīkṣādamaparaḥ śāntaḥ svādhyāyaparamaḥ śuciḥ /
MBh, 12, 124, 17.1 ete hi pārthivāḥ sarve śīlavanto damānvitāḥ /
MBh, 12, 172, 32.1 aniyataśayanāsanaḥ prakṛtyā damaniyamavratasatyaśaucayuktaḥ /
MBh, 12, 213, 16.2 sadaiva damasaṃyuktastasya bhuṅkte mahat phalam //
MBh, 12, 228, 10.2 kṣetrajñādhiṣṭhito dhīraḥ śraddhādamapuraḥsaraḥ //
MBh, 12, 255, 17.1 satyayajñā damayajñā alubdhāścātmatṛptayaḥ /
MBh, 12, 280, 23.1 damānvitaḥ puruṣo dharmaśīlo bhūtāni cātmānam ivānupaśyet /
MBh, 12, 285, 38.1 praśritā vinayopetā damanityāḥ susaṃśitāḥ /
MBh, 12, 327, 17.1 etān samāgatān sarvān pañca śiṣyān damānvitān /
MBh, 12, 331, 31.2 ṛṣī śamadamopetau kṛtvā pūrvāhṇikaṃ vidhim //
MBh, 13, 30, 12.2 ahiṃsādamadānasthaḥ kathaṃ nārhāmi vipratām //
MBh, 13, 35, 10.2 damasvādhyāyaniratāḥ sarvān kāmān avāpsyatha //
MBh, 13, 89, 9.2 naraḥ kurukulaśreṣṭha śraddhādamapuraḥsaraḥ //
MBh, 13, 95, 33.2 godamo damago 'dhūmo damo durdarśanaśca te /
MBh, 13, 111, 9.2 sa snāto yo damasnātaḥ sabāhyābhyantaraḥ śuciḥ //
MBh, 13, 126, 12.1 apare ṛṣayaḥ santo dīkṣādamasamanvitāḥ /
MBh, 13, 133, 58.1 vratavanto narāḥ kecicchraddhādamaparāyaṇāḥ /
MBh, 13, 134, 2.1 dakṣe śamadamopete nirmame dharmacāriṇi /
MBh, 13, 152, 6.2 yayātir iva rājendra śraddhādamapuraḥsaraḥ //
MBh, 14, 4, 11.1 brahmaṇyaḥ satyavādī ca śuciḥ śamadamānvitaḥ /
MBh, 14, 45, 19.2 niyato damadānābhyāṃ sadā śiṣṭaiśca saṃviśet //
MBh, 14, 55, 5.1 sa tasya damaśaucābhyāṃ vikrāntena ca karmaṇā /
MBh, 14, 63, 8.1 agrato brāhmaṇān kṛtvā tapovidyādamānvitān /
MBh, 14, 93, 12.2 viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ //
Manusmṛti
ManuS, 4, 246.2 ahiṃsro damadānābhyāṃ jayet svargaṃ tathāvrataḥ //
Rāmāyaṇa
Rām, Ay, 39, 7.2 damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ //
Rām, Ay, 89, 13.1 vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ /
Rām, Utt, 5, 10.1 satyārjavadamopetaistapobhir bhuvi duṣkaraiḥ /
Saundarānanda
SaundĀ, 18, 60.2 manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 98.1 vratadamayamasevātyāgaśīlābhiyogo dvijasuragurupūjā sarvasattveṣu maitrī /
Kātyāyanasmṛti
KātySmṛ, 1, 928.2 damadānaratā nityam aputrāpi divaṃ vrajet //
Nāṭyaśāstra
NāṭŚ, 1, 109.2 nigraho durvinītānāṃ vinītānāṃ damakriyā //
Viṣṇupurāṇa
ViPur, 3, 3, 26.1 sāṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām /
ViPur, 3, 17, 18.1 dambhaprāyamasaṃbodhi titikṣādamavarjitam /
Yājñavalkyasmṛti
YāSmṛ, 1, 8.1 ijyācāradamāhiṃsādānasvādhyāyakarmaṇām /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 19.1 paśyaty ayaṃ dhiṣaṇayā nanu saptavadhriḥ śārīrake damaśarīry aparaḥ svadehe /
Bhāratamañjarī
BhāMañj, 13, 855.2 puṃsāṃ damaprasaktānāṃ śatrurnāma na vidyate //
BhāMañj, 15, 14.2 uvāca niyamakṣāmo damopaśamamanthanam //
Garuḍapurāṇa
GarPur, 1, 49, 15.2 samyak ca damasampannaḥ sa yogī bhikṣurucyate //
GarPur, 1, 128, 2.1 niyamāstu viśeṣāḥ syuḥ vratasyāsya damādayaḥ /
Skandapurāṇa
SkPur, 9, 32.1 jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām /
SkPur, 25, 38.2 kṣamāśaucadamopeto bhava naḥ priyakṛtsadā //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 194.1 anye sattvā anācāryakaṃ jñānaṃ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane 'bhiyujyante /