Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasaratnākara
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 5.1 śiṣṭāḥ khalu vigatamatsarā nirahaṃkārāḥ kumbhīdhānyā alolupā dambhadarpalobhamohakrodhavivarjitāḥ //
Gautamadharmasūtra
GautDhS, 1, 9, 62.1 yac cātmavanto vṛddhāḥ samyagvinītādambhalobhamohaviyuktā vedavida ācakṣate tat samācaret //
Vasiṣṭhadharmasūtra
VasDhS, 10, 30.1 paiśunyamatsarābhimānāhaṅkārāśraddhānārjavātmastavaparagarhādambhalobhamohakrodhāsūyāvivarjanaṃ sarvāśramāṇāṃ dharma iṣṭaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 5.1 krodho harṣo roṣo lobho moho dambho droho mṛṣodyam atyāśaparīvādāvasūyā kāmamanyū anātmyam ayogas teṣāṃ yogamūlo nirghātaḥ //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
Carakasaṃhitā
Ca, Sū., 30, 82.1 asatpakṣākṣaṇitvārtidambhapāruṣyasādhanāḥ /
Mahābhārata
MBh, 1, 86, 17.6 vihāya matsaraṃ stainyaṃ darpaṃ dambhaṃ ca paiśunam /
MBh, 3, 176, 34.2 vidviṣṭaṃ sarvalokasya dambhalobhaparāyaṇam //
MBh, 3, 198, 58.1 kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam /
MBh, 3, 287, 28.1 sā tvaṃ darpaṃ parityajya dambhaṃ mānaṃ ca bhāmini /
MBh, 5, 33, 89.2 dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva //
MBh, 5, 33, 96.1 dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ rājadviṣṭaṃ paiśunaṃ pūgavairam /
MBh, 5, 127, 32.1 kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ /
MBh, 6, BhaGī 16, 4.1 dambho darpo 'timānaśca krodhaḥ pāruṣyameva ca /
MBh, 6, BhaGī 16, 10.1 kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ /
MBh, 6, BhaGī 16, 17.2 yajante nāmayajñaiste dambhenāvidhipūrvakam //
MBh, 6, BhaGī 17, 5.2 dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ //
MBh, 6, BhaGī 17, 12.1 abhisaṃdhāya tu phalaṃ dambhārthamapi caiva yat /
MBh, 6, BhaGī 17, 18.1 satkāramānapūjārthaṃ tapo dambhena caiva yat /
MBh, 7, 55, 30.1 madhumāṃsanivṛttānāṃ madād dambhāt tathānṛtāt /
MBh, 8, 65, 18.2 dambhodbhavāś cāsurāś cāhaveṣu tayā dhṛtyā tvaṃ jahi sūtaputram //
MBh, 12, 36, 43.2 dambhadoṣapradhāneṣu vidhir eṣa na dṛśyate //
MBh, 12, 71, 9.2 arced devānna dambhena śriyam icched akutsitām //
MBh, 12, 91, 29.2 atyāyaṃ cātimānaṃ ca dambhaṃ krodhaṃ ca varjayet //
MBh, 12, 97, 23.2 na māyayā na dambhena ya icched bhūtim ātmanaḥ //
MBh, 12, 106, 24.1 ete cānye ca bahavo dambhayogāḥ suniścitāḥ /
MBh, 12, 107, 1.2 na nikṛtyā na dambhena brahmann icchāmi jīvitum /
MBh, 12, 111, 3.1 ye dambhānna japanti sma yeṣāṃ vṛttiśca saṃvṛtā /
MBh, 12, 121, 27.2 madaḥ pramādo darpaśca dambho dhairyaṃ nayānayau //
MBh, 12, 152, 14.1 dambho drohaśca nindā ca paiśunyaṃ matsarastathā /
MBh, 12, 184, 15.1 avajñānam ahaṃkāro dambhaścaiva vigarhitaḥ /
MBh, 12, 259, 28.1 yo rājño dambhamohena kiṃcit kuryād asāṃpratam /
MBh, 12, 261, 51.2 tasya dveṣaśca kāmaśca krodho dambho 'nṛtaṃ madaḥ /
MBh, 12, 308, 41.2 māne dambhe tathā snehe sadṛśāste kuṭumbibhiḥ //
MBh, 13, 17, 76.1 dambho hyadambho vaidambho vaśyo vaśyakaraḥ kaviḥ /
MBh, 13, 110, 137.1 dambhadrohanivṛtteṣu kṛtabuddhiṣu bhārata /
MBh, 14, 19, 17.1 tapasvī tyaktasaṃkalpo dambhāhaṃkāravarjitaḥ /
MBh, 14, 26, 10.1 asurāṇāṃ pravṛttastu dambhabhāvaḥ svabhāvajaḥ /
MBh, 14, 37, 12.2 stambho dambho 'tha rāgaśca bhaktiḥ prītiḥ pramodanam //
MBh, 14, 86, 24.2 svayam eva mahātejā dambhaṃ tyaktvā yudhiṣṭhiraḥ //
MBh, 14, 95, 8.2 dame sthitāśca te sarve dambhamohavivarjitāḥ //
Manusmṛti
ManuS, 4, 163.2 dveṣaṃ dambhaṃ ca mānaṃ ca krodhaṃ taikṣṇyaṃ ca varjayet //
Amarakośa
AKośa, 1, 234.2 kapaṭo 'strī vyājadambhopadhayaś chadmakaitave //
Amaruśataka
AmaruŚ, 1, 77.2 tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 7.2 rājasaṃ bahubhāṣitvaṃ mānakruddambhamatsaram //
Bhallaṭaśataka
BhallŚ, 1, 84.2 te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate //
Harivaṃśa
HV, 21, 11.3 dambho rajir anenāś ca triṣu lokeṣu viśrutāḥ //
Kāmasūtra
KāSū, 3, 4, 48.1 yadṛcchayābhiyukto yo dambhadyūtādhiko 'pi vā /
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
KāSū, 6, 6, 2.1 te buddhidaurbalyād atirāgād atyabhimānād atidambhād atyārjavād ativiśvāsād atikrodhāt pramādāt sāhasād daivayogācca syuḥ //
Kūrmapurāṇa
KūPur, 1, 11, 260.1 śāntaḥ samāhitamanā dambhāhaṅkāravarjitaḥ /
KūPur, 1, 33, 36.1 snātvā samāhitamanā dambhamātsaryavarjitaḥ /
KūPur, 2, 16, 53.1 lobhaṃ dambhaṃ tathā yatnādasūyāṃ jñānakutsanam /
KūPur, 2, 28, 21.1 dambhāhaṅkāranirmukto nindāpaiśunyavarjitaḥ /
KūPur, 2, 34, 6.1 tatra snātvā viśuddhātmā dambhamātsaryavarjitaḥ /
KūPur, 2, 39, 57.2 snātvā samāhitamanā dambhamātsaryavarjitaḥ /
Liṅgapurāṇa
LiPur, 1, 32, 12.1 kāmaḥ krodhaś ca lobhaś ca moho dambha upadravaḥ /
LiPur, 1, 65, 100.2 dambho dambhakaro dātā vaṃśo vaṃśakaraḥ kaliḥ //
LiPur, 1, 65, 100.2 dambho dambhakaro dātā vaṃśo vaṃśakaraḥ kaliḥ //
LiPur, 1, 86, 111.1 krodho harṣas tathā lobho moho dambho dvijottamāḥ /
LiPur, 1, 98, 124.1 daṃbho 'dambho mahādaṃbhaḥ sarvabhūtamaheśvaraḥ /
LiPur, 1, 98, 124.1 daṃbho 'dambho mahādaṃbhaḥ sarvabhūtamaheśvaraḥ /
LiPur, 2, 20, 31.1 śaucācāraguṇopetā dambhamātsaryavarjitāḥ /
Matsyapurāṇa
MPur, 24, 35.1 rajirdambho vipāpmā ca vīrāḥ pañca mahārathāḥ /
MPur, 123, 22.2 na lobho na ca dambho vā na ca dveṣaḥ parigrahaḥ //
MPur, 144, 30.1 hiṃsā steyānṛtaṃ māyā dambhaścaiva tapasvinām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 152.1 nārambhaśīlo na ca dambhaśīlaḥ śāstropadiṣṭāni karotyadīnaḥ /
Suśrutasaṃhitā
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 4, 1.0 bhāvasya abhisaṃdher dambhādidoṣa upadhetyarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 5, 1.1 abhisaṃdher dambhādirahitatvam anupadhetyarthaḥ //
Viṣṇupurāṇa
ViPur, 3, 9, 16.1 avajñānamahaṃkāro dambhaścaiva gṛhe sataḥ /
ViPur, 3, 17, 18.1 dambhaprāyamasaṃbodhi titikṣādamavarjitam /
Śatakatraya
ŚTr, 1, 54.1 jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatā munau vimatitā dainyaṃ priyālāpini /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 32.2 lobho 'nṛtaṃ cauryam anāryam aṃho jyeṣṭhā ca māyā kalahaśca dambhaḥ //
BhāgPur, 3, 23, 3.1 visṛjya kāmaṃ dambhaṃ ca dveṣaṃ lobham aghaṃ madam /
BhāgPur, 3, 29, 8.1 abhisaṃdhāya yo hiṃsāṃ dambhaṃ mātsaryam eva vā /
BhāgPur, 4, 8, 2.1 mṛṣādharmasya bhāryāsīd dambhaṃ māyāṃ ca śatruhan /
Bhāratamañjarī
BhāMañj, 6, 151.2 mānadambhamadakrodhatyāgo guruniṣevaṇam //
BhāMañj, 6, 168.1 dambhamānamadakrodhapāruṣyājñānacāpalaiḥ /
BhāMañj, 13, 92.1 dambhadharmadhvajā loke kathyante dharmavādibhiḥ /
BhāMañj, 13, 316.2 yajeta devānno dambhādicchedbhūtimaninditām //
BhāMañj, 13, 572.1 janaṃ viśvasayed vācā śaucaṃ dambhena darśayet /
BhāMañj, 13, 964.1 lolupairdambhagurubhiḥ paśuyāgo 'dhigamyate /
Devīkālottarāgama
DevīĀgama, 1, 77.1 īrṣyāṃ paiśunyadambhe ca rāgaṃ mātsaryameva ca /
Garuḍapurāṇa
GarPur, 1, 15, 105.1 lobhena vigataścaiva dambhena ca vivarjitaḥ /
GarPur, 1, 89, 24.2 saṃtarpyante sudhāhārāstyaktadambhamadaiḥ sadā //
GarPur, 1, 89, 76.1 aśraddhayā vā puruṣairdambhamāśritya yatkṛtam /
GarPur, 1, 96, 36.2 dambhahaitukapāṣaṇḍibakavṛttīṃśca varjayet //
GarPur, 1, 115, 51.2 tatsauhṛdaṃ yat kriyate parokṣe dambhairvinā yaḥ kriyate sa dharmaḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 8.2 dambhachadmabhyāṃ paraistarkitāya dīyate pratipadya vā sa āsuraḥ //
GṛRĀ, Āsuralakṣaṇa, 9.0 parair anyair dambhachadmabhyāṃ dāmbhikatayā chādmikatayā ca tarkitāya pratipadya jñātāya yad dānaṃ ayamāsuro vivāhaḥ //
Hitopadeśa
Hitop, 1, 9.1 tatra pūrvaś caturvargo dambhārtham api sevyate /
Kathāsaritsāgara
KSS, 5, 1, 96.2 āsta padmāsanāsīnaḥ sadambhacaturānanaḥ //
KSS, 5, 1, 101.2 bhāgena dambhabījena kukṣibhastrām apūrayat //
KSS, 5, 1, 110.1 śivastu taṃ vilokyāpi dambhastambhitakaṃdharaḥ /
Narmamālā
KṣNarm, 1, 32.2 dambhasaṃbhāvitaḥ prāpa gṛhakṛtyaṃ vidhervaśāt //
KṣNarm, 1, 34.1 dambhadhvajo niṣprapañco lubdhakaḥ kalamākaraḥ /
KṣNarm, 1, 38.1 sa vṛtaḥ sevakaśataiḥ sadā dambhaharārcane /
KṣNarm, 1, 127.2 bhuṅkte vilavaṇaṃ dambhādeko mudgapaladvayam //
KṣNarm, 2, 83.2 atītānāgatajñānadambhāya malapatrabhṛt //
KṣNarm, 2, 89.2 dambhastabdhaściraṃ tasthau svāṅgulīgaṇanāparaḥ //
KṣNarm, 2, 101.1 so 'bhūtpūrvataraṃ bauddhastato dambhāya vaiṣṇavaḥ /
KṣNarm, 2, 102.1 ānināya guruṃ garvadambhalobhaniketanam /
KṣNarm, 3, 11.1 athātmārāmatādambhamīlitāghūrṇitekṣaṇaḥ /
KṣNarm, 3, 40.1 divā dambhanidhānāya namastīrthopasevine /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 2.0 indriyārtheṣvabhikāṅkṣā lobhaḥ parasvagrahaṇābhilāṣaḥ ādigrahaṇān mānamadadambhādayaḥ //
Rasaratnasamuccaya
RRS, 6, 6.1 dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ /
Rasaratnākara
RRĀ, V.kh., 1, 16.1 dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ /
Ānandakanda
ĀK, 1, 2, 9.1 dambhahiṃsādinirmuktaḥ śivācāreṣu dīkṣitaḥ /
ĀK, 1, 20, 17.1 mānaṃ lajjāṃ kulaṃ śīlaṃ kutsāṃ dambhaṃ ca vañcanām /
Śukasaptati
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Haribhaktivilāsa
HBhVil, 1, 60.3 satyavāk puṇyacarito 'dabhradhīr dambhavarjitaḥ //
HBhVil, 5, 412.1 dveṣeṇāpi ca lobhena dambhena kapaṭena vā /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 114.2 yāvad dhyāne sahajasadṛśaṃ jāyate naiva tattvaṃ tāvaj jñānaṃ vadati tad idaṃ dambhamithyāpralāpaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 37.1 aśraddadhānāḥ puruṣā mūrkhā dambhavivardhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 20.4 anindyānpūjayed viprān dambhakrodhavivarjitān //
SkPur (Rkh), Revākhaṇḍa, 49, 48.2 śrutādhyayanasampanne dambhahīne kriyānvite /
SkPur (Rkh), Revākhaṇḍa, 56, 113.2 anindyā bhojitā viprā dambhavārddhuṣyavarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 93, 5.1 rajastamastathā krodhaṃ dambhaṃ mātsaryameva ca /
SkPur (Rkh), Revākhaṇḍa, 97, 157.2 svadāraniratānviprāndambhalobhavivarjitān //
SkPur (Rkh), Revākhaṇḍa, 122, 11.2 pratigrahadhano bhūtvā dambhalobhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 29.1 dambhāhaṅkāramukto yaḥ sa tīrthaphalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 227, 51.2 dambhāhaṅkārarahitaḥ śuddhyarthaṃ sa vimucyate //