Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 10.1 bhūtebhyo dayāpūrvaṃ saṃvibhajya śeṣam adbhiḥ saṃspṛśyauṣadhavat prāśnīyāt //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 2, 3.9 tad etat trayaṃ śikṣed damam dānam dayām iti //
Gautamadharmasūtra
GautDhS, 1, 8, 24.1 dayā sarvabhūteṣu kṣāntir anasūyā śaucam anāyāso maṅgalam akārpaṇyam aspṛheti //
Vasiṣṭhadharmasūtra
VasDhS, 10, 5.2 upavāsāt paraṃ bhaikṣaṃ dayā dānād viśiṣyata iti //
Buddhacarita
BCar, 8, 30.2 akārayaṃstatra parasparaṃ vyathāḥ karāgravakṣāṃsyabalā dayālasāḥ //
BCar, 9, 17.2 aniṣṭabandhau kuru mayyapekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ //
BCar, 13, 59.1 yo niścayo hyasya parākramaśca tejaśca yadyā ca dayā prajāsu /
Carakasaṃhitā
Ca, Sū., 30, 81.1 paro bhūteṣvanukrośastattvajñānaparā dayā /
Ca, Vim., 3, 15.1 sasyaṃ bhūte dayā dānaṃ balayo devatārcanam /
Ca, Cik., 1, 4, 58.1 nārthārthaṃ nāpi kāmārthamatha bhūtadayāṃ prati /
Ca, Cik., 1, 4, 62.1 paro bhūtadayā dharma iti matvā cikitsayā /
Lalitavistara
LalVis, 3, 49.2 paśyeta evāvadhikaṃ guṇānvitā dayā sutā sā jananī ca māyā //
Mahābhārata
MBh, 1, 2, 145.1 yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ /
MBh, 1, 20, 14.10 sa mā krudhaḥ kuru jagato dayāṃ parāṃ tvam īśvaraḥ praśamam upaihi pāhi naḥ /
MBh, 1, 26, 4.2 dayārthaṃ vālakhilyānāṃ na ca sthānam avindata //
MBh, 1, 38, 13.3 parikṣite nṛpataye dayāpanno mahātapāḥ //
MBh, 1, 67, 5.11 mā maivaṃ vada suśroṇi taporāśiṃ dayātmakam /
MBh, 1, 68, 13.26 varjitākāryakaraṇair dānaśīlair dayāparaiḥ /
MBh, 1, 143, 16.5 dharmārthakāmamokṣeṣu dayāṃ kurvanti sādhavaḥ /
MBh, 1, 219, 38.3 taṃ na bhetavyam ityāha mayaṃ pārtho dayāparaḥ //
MBh, 2, 61, 1.3 na tābhir uta dīvyanti dayā caivāsti tāsvapi //
MBh, 3, 11, 3.1 yadi tv aham anugrāhyaḥ kauraveṣu dayā yadi /
MBh, 3, 61, 112.2 cakrus tasyāṃ dayāṃ kecit papracchuś cāpi bhārata //
MBh, 3, 67, 15.1 sa kuruṣva maheṣvāsa dayāṃ mayi nararṣabha /
MBh, 3, 146, 76.1 nanu nāma tvayā kāryā dayā bhūteṣu jānatā /
MBh, 3, 146, 77.1 manuṣyā buddhisampannā dayāṃ kurvanti jantuṣu /
MBh, 3, 198, 39.2 yathārhaṃ pratipūjā ca sarvabhūteṣu vai dayā /
MBh, 3, 244, 10.2 abravīt sahitān bhrātṝn dayāpanno mṛgān prati //
MBh, 3, 244, 11.2 tanubhūtāḥ sma bhadraṃ te dayā naḥ kriyatām iti //
MBh, 3, 244, 12.1 te satyam āhuḥ kartavyā dayāsmābhir vanaukasām /
MBh, 3, 246, 28.1 dayā satyaṃ ca dharmaśca tvayi sarvaṃ pratiṣṭhitam /
MBh, 3, 281, 35.2 santas tvevāpyamitreṣu dayāṃ prāpteṣu kurvate //
MBh, 5, 15, 22.3 śakraṃ mṛgaya śīghraṃ tvaṃ bhaktāyāḥ kuru me dayām //
MBh, 5, 72, 23.2 arjuno naiva yuddhārthī bhūyasī hi dayārjune //
MBh, 6, BhaGī 16, 2.2 dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam //
MBh, 6, 41, 101.2 dayāṃ ca jñātiṣu parāṃ kathayāṃcakrire nṛpāḥ //
MBh, 6, 93, 10.1 pāṇḍaveṣu dayāṃ rājan sadā bhīṣmaḥ karoti vai /
MBh, 6, 93, 39.1 dayayā yadi vā rājan dveṣyabhāvānmama prabho /
MBh, 7, 41, 13.1 bhaktānukampī bhagavāṃstasya cakre tato dayām /
MBh, 7, 67, 25.1 tataḥ kṛṣṇo 'bravīt pārthaṃ kṛtavarmaṇi mā dayām /
MBh, 7, 86, 33.2 kṛtajñatāṃ dayāṃ caiva bhrātustvam anucintaya //
MBh, 7, 159, 32.2 dharmastvayi mahābāho dayā bhūteṣu cānagha //
MBh, 9, 6, 35.1 na caivātra dayā kāryā mātulo 'yaṃ mameti vai /
MBh, 9, 41, 25.2 kṛtavān hi dayāṃ nityaṃ tasya kāryaṃ hitaṃ mayā //
MBh, 11, 8, 35.1 kathaṃ te śokanāśaḥ syāt prāṇeṣu ca dayā prabho /
MBh, 12, 56, 36.1 tasmānnityaṃ dayā kāryā cāturvarṇye vipaścitā /
MBh, 12, 72, 26.2 bhūtānāṃ hi yathā dharme rakṣaṇaṃ ca parā dayā //
MBh, 12, 72, 27.2 yad rājā rakṣaṇe yukto bhūteṣu kurute dayām //
MBh, 12, 89, 19.2 dātavyaṃ dharmatastebhyastvanukrośād dayārthinā //
MBh, 12, 105, 50.2 vāgyataḥ saṃgṛhītātmā sarvabhūtadayānvitaḥ //
MBh, 12, 129, 8.1 avarodhājjugupseta kā sapatnadhane dayā /
MBh, 12, 142, 19.2 tat svadehe dayāṃ tyaktvā dharmārthau parigṛhya vai /
MBh, 12, 148, 6.1 yajño dānaṃ dayā vedāḥ satyaṃ ca pṛthivīpate /
MBh, 12, 149, 76.1 satyaṃ dharmaṃ śubhaṃ nyāyyaṃ prāṇināṃ mahatīṃ dayām /
MBh, 12, 154, 17.1 gurupūjā ca kauravya dayā bhūteṣvapaiśunam /
MBh, 12, 157, 11.2 dayayā sarvabhūtānāṃ nirvedāt sā nivartate //
MBh, 12, 161, 5.2 bhāvaśuddhir dayā satyaṃ saṃyamaścātmasaṃpadaḥ //
MBh, 12, 171, 45.2 sarvabhūtadayāṃ caiva viddhi māṃ śaraṇāgatam //
MBh, 12, 213, 10.2 gurupūjānasūyā ca dayā bhūteṣvapaiśunam //
MBh, 12, 220, 23.1 yastu śatror vaśasthasya śakto 'pi kurute dayām /
MBh, 12, 221, 43.2 sarvabhūteṣvavartanta yathātmani dayāṃ prati //
MBh, 12, 289, 9.1 tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānagha /
MBh, 12, 289, 10.2 yadi tulyaṃ vrataṃ śaucaṃ dayā cātra pitāmaha /
MBh, 12, 290, 68.1 vedāntagamanadvīpaṃ sarvabhūtadayodadhim /
MBh, 12, 301, 20.2 sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ //
MBh, 13, 10, 10.1 tatra kaścit samutsāhaṃ kṛtvā śūdro dayānvitaḥ /
MBh, 13, 28, 12.1 ayaṃ tu pāpaprakṛtir bāle na kurute dayām /
MBh, 13, 84, 40.1 dṛṣṭvā tu jvalanaṃ devāḥ śukam ūcur dayānvitāḥ /
MBh, 13, 117, 11.2 tasmād dayāṃ naraḥ kuryād yathātmani tathā pare //
MBh, 13, 117, 20.2 yat sarveṣviha lokeṣu dayā kauravanandana //
MBh, 13, 117, 22.1 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ /
MBh, 13, 129, 21.1 sarvabhūtadayā dharmo na caikagrāmavāsitā /
MBh, 13, 129, 43.1 ye tvanye śuddhamanaso dayādharmaparāyaṇāḥ /
MBh, 13, 132, 8.1 prāṇātipātād viratāḥ śīlavanto dayānvitāḥ /
MBh, 13, 132, 16.1 dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ /
MBh, 13, 133, 39.2 udvejayati bhūtāni ślakṣṇakarmā dayāparaḥ //
MBh, 14, 38, 6.2 ānṛśaṃsyam asaṃmoho dayā bhūteṣvapaiśunam //
MBh, 14, 46, 33.1 dayārthaṃ caiva bhūtānāṃ samīkṣya pṛthivīṃ caret /
MBh, 14, 53, 11.2 mānasaṃ dayitaṃ vipra sarvabhūtadayātmakam //
MBh, 14, 66, 19.2 prapannā mām iyaṃ veti dayāṃ kartum ihārhasi //
MBh, 14, 77, 32.2 kartum arhasi dharmajña dayāṃ mayi kurūdvaha /
MBh, 14, 94, 31.1 eṣa dharmo mahāṃstyāgo dānaṃ bhūtadayā tathā /
MBh, 15, 20, 13.2 jagat saṃplāvayāmāsa dhṛtarāṣṭradayāmbudhiḥ //
Rāmāyaṇa
Rām, Ay, 15, 11.1 sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām /
Rām, Ay, 108, 8.2 vepamāna ivovāca rāmaṃ bhūtadayāparam //
Rām, Ār, 33, 31.1 teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām /
Rām, Ki, 29, 46.2 śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām //
Rām, Su, 38, 3.2 saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi //
Saundarānanda
SaundĀ, 3, 30.2 kiṃ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā //
Amarakośa
AKośa, 1, 1.1 yasya jñānadayāsindhor agādhasyānaghā guṇāḥ /
AKośa, 1, 222.2 kṛpā dayānukampā syādanukrośo 'pyatho hasaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 120.1 dānaśīladayāsatyabrahmacaryakṛtajñatāḥ /
AHS, Utt., 5, 1.4 tapaḥśīlasamādhānadānajñānadayādibhiḥ //
AHS, Utt., 39, 9.2 dānaśīladayāsatyavratadharmaparāyaṇaḥ //
Bodhicaryāvatāra
BoCA, 5, 56.2 kleśotpādādidaṃ hy etadeṣāmiti dayānvitam //
BoCA, 6, 38.2 na kevalaṃ dayā nāsti krodha utpadyate katham //
BoCA, 6, 123.2 sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām //
BoCA, 8, 110.2 rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi //
BoCA, 8, 117.2 rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā //
BoCA, 10, 13.2 sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ sambodhicittaṃ sakalajanaparitrāṇamātā dayā ca //
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 6.2 kadācidekasmin kāntāre madīyasahacaragaṇena jighāṃsyamānaṃ bhūsuramekamavalokya dayāyattacitto 'bravam nanu pāpāḥ na hantavyo brāhmaṇa iti //
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 7, 21.0 yadyasti dayā te 'tra jane ananyasādhāraṇaḥ karaṇīyaḥ sa eva caraṇārādhanakriyāyām //
DKCar, 2, 7, 50.0 saśarīraścaiṣa dayārāśiḥ //
Kumārasaṃbhava
KumSaṃ, 2, 41.1 tenāmaravadhūhastaiḥ sadayālūnapallavāḥ /
KumSaṃ, 8, 9.2 yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat //
Kūrmapurāṇa
KūPur, 1, 2, 63.1 kṣamā damo dayā dānamalobhastyāga eva ca /
KūPur, 1, 29, 10.1 kecid dayāṃ praśaṃsanti dānamadhyayanaṃ tathā /
KūPur, 2, 15, 27.1 kṣamā dayā ca vijñānaṃ satyaṃ caiva damaḥ śamaḥ /
KūPur, 2, 15, 31.2 dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam //
KūPur, 2, 28, 26.2 kṣamā dayā ca satoṣo vratānyasya viśeṣataḥ //
Liṅgapurāṇa
LiPur, 1, 10, 20.1 vartate tvasakṛdvṛttiḥ kṛtsnā hyeṣā dayā smṛtā /
LiPur, 1, 16, 29.2 ṛtaṃ satyaṃ dayā brahma ahiṃsā sanmatiḥ kṣamā //
LiPur, 1, 78, 11.1 dayādarśitapanthāno rudralokaṃ vrajanti ca /
LiPur, 1, 81, 46.1 satyaṃ śaucaṃ dayā śāntiḥ saṃtoṣo dānameva ca /
LiPur, 1, 83, 52.1 ahiṃsā satyamasteyaṃ brahmacaryaṃ kṣamā dayā /
LiPur, 1, 84, 22.1 kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ /
LiPur, 1, 98, 40.1 dātā dayākaro dakṣaḥ kapardī kāmaśāsanaḥ /
LiPur, 2, 6, 44.1 pāpakarmaratā mūḍhā dayāhīnāḥ parasparam /
LiPur, 2, 11, 16.2 pulahastripuradhvaṃsī dayā kālaripupriyā //
Matsyapurāṇa
MPur, 22, 79.1 satyaṃ tīrthaṃ dayā tīrthaṃ tīrthamindriyanigrahaḥ /
MPur, 52, 8.2 dayā sarveṣu bhūteṣu kṣāntī rakṣāturasya tu //
MPur, 136, 19.2 yudhyāmo 'rīn viniṣpīḍya dayā deheṣu kā hi naḥ //
MPur, 143, 31.2 adrohaścāpyalobhaśca damo bhūtadayā śamaḥ //
MPur, 145, 44.2 vartate satataṃ hṛṣṭaḥ kriyā śreṣṭhā dayā smṛtā //
MPur, 148, 70.2 ṛjutāmāryabuddhitvaṃ dayānītivyatikramam //
MPur, 150, 129.1 tāḍayāmāsa gadayā dayāmutsṛjya pāśabhṛt /
MPur, 154, 77.2 kṣāntirmunīnāmakṣobhyā dayā niyamināmiti //
MPur, 154, 401.1 upekṣase cej jagatāmupadravaṃ dayāmayatvaṃ tava kena kathyate /
MPur, 155, 23.3 nirghṛṇatvaṃ kapālitvāddayā te vigatā ciram //
MPur, 175, 53.2 uvāca vāryatāṃ putro jagataśca dayāṃ kuru //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 73.0 dayārthaṃ sarvabhūtānām ekatra varṣāsu vaset //
PABh zu PāśupSūtra, 1, 9, 130.2 svargamanṛtena gacchati dayārthamuktena sarvabhūtānām /
PABh zu PāśupSūtra, 1, 9, 264.2 sarvabhūtadayā śaucam adbhiḥ śaucaṃ tu pañcamam //
PABh zu PāśupSūtra, 4, 6, 5.0 tatra yadi kaścid jñānajijñāsanārthaṃ dayārtham anugrahārthaṃ vā pṛcchati taṃ nivartayitvā brūyāt samayataḥ praviśasveti //
PABh zu PāśupSūtra, 4, 7.1, 22.0 dayārtham ānṛśaṃsārthaṃ vā yadi kaścid dadyāt tadapi grāhyameva //
Suśrutasaṃhitā
Su, Ka., 1, 9.2 jitendriyaṃ kṣamāvantaṃ śuciṃ śīladayānvitam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.7 tatra dharmo nāma dayādānayamaniyamalakṣaṇaḥ /
Tantrākhyāyikā
TAkhy, 2, 217.2 ko dharmo bhūtadayā kiṃ saukhyam arogatā jantoḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Viṣṇupurāṇa
ViPur, 1, 9, 22.1 vasiṣṭhādyair dayāsāraiḥ stotraṃ kurvadbhir uccakaiḥ /
ViPur, 3, 8, 35.1 dayā samastabhūteṣu titikṣā nābhimānitā /
ViPur, 3, 18, 54.1 pativratā mahābhāgā satyaśaucadayānvitā /
ViPur, 4, 24, 135.2 narādhipās teṣu mamātihāsaḥ punaś ca mūḍheṣu dayābhyupaiti //
Viṣṇusmṛti
ViSmṛ, 2, 16.2 ahiṃsā guruśuśrūṣā tīrthānusaraṇaṃ dayā //
ViSmṛ, 99, 22.2 dharmavyapekṣāsu dayānvitāsu sthitā sadāhaṃ madhusūdane ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 122.2 dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam //
YāSmṛ, 3, 313.1 brahmacaryaṃ dayā kṣāntir dānaṃ satyam akalkatā /
Śatakatraya
ŚTr, 1, 22.1 dākṣiṇyaṃ svajane dayā parijane śāṭhyaṃ sadā durjane prītiḥ sādhujane nayo nṛpajane vidvajjane cārjavam /
ŚTr, 1, 78.2 mānyān mānaya vidviṣo 'py anunaya prakhyāpaya praśrayaṃ kīrtiṃ pālaya duḥkhite kuru dayām etat satāṃ ceṣṭitam //
ŚTr, 2, 49.2 etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ kiṃ nāma vāmanayanā na samācaranti //
ŚTr, 3, 110.1 dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 2.3 kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhaja //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 25.2 dhatte bhagaṃ satyam ṛtaṃ dayāṃ yaśo bhavāya rūpāṇi dadhadyuge yuge //
BhāgPur, 1, 16, 28.1 satyaṃ śaucaṃ dayā kṣāntistyāgaḥ santoṣa ārjavam /
BhāgPur, 1, 17, 24.1 tapaḥ śaucaṃ dayā satyam iti pādāḥ kṛte kṛtāḥ /
BhāgPur, 1, 17, 42.1 vṛṣasya naṣṭāṃstrīn pādān tapaḥ śaucaṃ dayām iti /
BhāgPur, 3, 9, 12.2 yat sarvabhūtadayayāsadalabhyayaiko nānājaneṣv avahitaḥ suhṛd antarātmā //
BhāgPur, 3, 15, 9.2 adabhradayayā dṛṣṭyā āpannān arhasīkṣitum //
BhāgPur, 3, 21, 31.1 kṛtvā dayāṃ ca jīveṣu dattvā cābhayam ātmavān /
BhāgPur, 4, 1, 49.1 śraddhā maitrī dayā śāntis tuṣṭiḥ puṣṭiḥ kriyonnatiḥ /
BhāgPur, 4, 1, 50.1 śraddhāsūta śubhaṃ maitrī prasādam abhayaṃ dayā /
BhāgPur, 4, 27, 26.1 atho bhajasva māṃ bhadra bhajantīṃ me dayāṃ kuru /
BhāgPur, 10, 4, 41.2 śraddhā dayā titikṣā ca kratavaśca harestanūḥ //
BhāgPur, 11, 3, 23.2 dayāṃ maitrīṃ praśrayaṃ ca bhūteṣv addhā yathocitam //
BhāgPur, 11, 14, 22.1 dharmaḥ satyadayopeto vidyā vā tapasānvitā /
BhāgPur, 11, 17, 16.2 madbhaktiś ca dayā satyaṃ brahmaprakṛtayas tv imāḥ //
Bhāratamañjarī
BhāMañj, 5, 404.2 saṃrakṣito bhagavatā dayārdreṇa dhṛtiṃ yayau //
BhāMañj, 8, 152.1 adarśayatsatyavādī sa tānguṇadayāśrayān /
BhāMañj, 13, 311.2 dayādānam akāmaśca paṭuḥ syād akaṭurgirām //
BhāMañj, 13, 645.2 dayāṃ kuruta kānte 'sminbāle kamalalocane //
Garuḍapurāṇa
GarPur, 1, 15, 86.2 kīrtirdeptiḥ kṣamā kāntir bhaktaścaiva dayā parā //
GarPur, 1, 49, 21.2 kṣamā damo dayā dānamalobhābhyāsa eva ca //
GarPur, 1, 105, 58.1 brahmacaryaṃ dayā kṣāntirdhyānaṃ satyamakalkatā /
GarPur, 1, 113, 38.2 sarvabhūte dayā śaucaṃ jalaśaucaṃ ca pañcamam //
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 128, 8.2 kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ //
Gītagovinda
GītGov, 5, 27.2 pramuditahṛdayam harim atisadayam namata sukṛtakamanīyam //
GītGov, 12, 34.1 śrījayadevavacasi rucire hṛdayam sadayam kuru maṇḍane /
Hitopadeśa
Hitop, 1, 12.2 ātmaupamyena bhūtānāṃ dayāṃ kurvanti sādhavaḥ //
Hitop, 1, 62.2 nirguṇeṣv api sattveṣu dayāṃ kurvanti sādhavaḥ /
Hitop, 1, 141.2 ko dharmo bhūtadayā kiṃ saukhyaṃ nityam aroginā jagati /
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 3, 131.2 satyaṃ śauryaṃ dayā tyāgo nṛpasyaite mahāguṇāḥ /
Hitop, 4, 16.5 tato dayāyuktena tena muninā nīvārakaṇaiḥ saṃvardhitaḥ /
Hitop, 4, 94.2 ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlataṭā dayormiḥ /
Kathāsaritsāgara
KSS, 1, 1, 63.1 atha jātu yāti kāle gaurī papraccha śaṃkaraṃ sadayā /
KSS, 1, 3, 16.2 aṅkasthā skandajananī taṃ dṛṣṭvā sadayāvadat //
KSS, 1, 7, 100.1 kṛcchrātsa dayayevātha viprarūpo gaṇo 'bravīt /
KSS, 2, 1, 59.2 ātmānamakṣipatso 'pi rarakṣa dayayeva tām //
KSS, 2, 1, 63.2 jamadagnyāśramaṃ rājñīṃ nināyaināṃ dayārdradhīḥ //
KSS, 2, 1, 75.1 sadayaḥ sundare tasminsarpe taṃ śabaraṃ ca saḥ /
KSS, 2, 2, 70.2 bruvantīṃ dayayā so 'tha sahaprasthāyinīṃ vyadhāt //
KSS, 2, 2, 71.1 tayā dayānurodhācca striyā niṣṭhurakānvitaḥ /
KSS, 2, 4, 155.2 uktā praṇamya vakti sma dayāṃ devaḥ karotviti //
KSS, 4, 1, 45.1 tacchrutvā sadayo rājā sa pratīhāram ādiśat /
KSS, 4, 2, 91.2 maitrīdānadayādhairyanidhinā kaṅkaṇī karaḥ //
KSS, 4, 3, 26.1 visasarja ca taṃ sādhuṃ tadbhartāraṃ dayārdradhīḥ /
KSS, 5, 3, 149.1 sā divyākṛtirabhyetya sadayeva jagāda tam /
KSS, 6, 1, 22.2 satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ //
Mātṛkābhedatantra
MBhT, 1, 4.1 yan noktaṃ sarvatantreṣu tad vadasva dayānidhe //
Narmamālā
KṣNarm, 1, 41.1 yaḥ sphītaḥ śrīdayābodhaparamānandasampadā /
Rasaratnasamuccaya
RRS, 7, 27.2 sadayaḥ padmahastaśca saṃyojyo rasavaidyake //
Rasendracūḍāmaṇi
RCūM, 3, 25.2 sadayaḥ padmahastaśca saṃyojyo rasavaidyake //
Rasārṇava
RArṇ, 2, 7.1 deśakālakriyābhijño dayādākṣiṇyasaṃyutaḥ /
RArṇ, 2, 87.2 pāyasānnaṃ maheśāni sarvabhūtadayātmakam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 17.0 tathā dānarataḥ dayāditatparaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 25.0 antarmadhye cetasi dviguṇā ghanā bahulā ghṛṇā dayā //
Tantrāloka
TĀ, 26, 12.2 gurvagniśāstrasahite pūjā bhūtadayetyayam //
Ānandakanda
ĀK, 1, 15, 483.1 sarvabhūtadayāviṣṭas tattvajñānavilīnadhīḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 13.1 tato'sya kartāsmi yathānurūpaṃ tvayā sasakhyā sadayaṃ gaṇebhyaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 67.1 ato māṃ dayayā brahman trāhi te śaraṇāgatam /
GokPurS, 8, 32.1 āgatya dayayā tasya svakaraṃ mūrdhni nikṣipan /
Haribhaktivilāsa
HBhVil, 5, 106.1 kīrtiḥ kāntis tuṣṭipuṣṭī dhṛtiḥ śāntiḥ kriyā dayā /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 17.2 dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa //
Kokilasaṃdeśa
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 40.2 japahomadayādānaiḥ śudhyante brāhmaṇādayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 38.3 dayāṃ kṛtvā mahādevi kathayasva mamānaghe //
SkPur (Rkh), Revākhaṇḍa, 8, 48.1 satyārjavadayāyuktaḥ siddho 'si tvaṃ śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 28, 68.2 dayāṃ mlecchā hi kurvanti vacanaṃ vīkṣya yoṣitām //
SkPur (Rkh), Revākhaṇḍa, 40, 5.1 kṣamā damo dayā dānaṃ satyaṃ śaucam athārjavam /
SkPur (Rkh), Revākhaṇḍa, 51, 35.1 tṛtīyaṃ tu dayā puṣpaṃ kṣamā puṣpaṃ caturthakam /
SkPur (Rkh), Revākhaṇḍa, 99, 7.2 svargadvāre sthitā tvaṃ hi dayāṃ kuru mayīśvari //
SkPur (Rkh), Revākhaṇḍa, 103, 67.1 yadi tuṣṭāstrayo devā dayāṃ kṛtvā mamopari /
SkPur (Rkh), Revākhaṇḍa, 111, 6.1 evaṃ jñātvā mahādeva parayā dayayā vibho /
SkPur (Rkh), Revākhaṇḍa, 131, 7.2 kathā tu kathyatāṃ vipra dayāṃ kṛtvā mamopari //
SkPur (Rkh), Revākhaṇḍa, 138, 5.1 tasya tvaṃ bhagayuktasya dayāṃ kuru dvijottama /
SkPur (Rkh), Revākhaṇḍa, 142, 46.2 darśayasva svakaṃ rūpaṃ dayāṃ kṛtvā mamopari //
SkPur (Rkh), Revākhaṇḍa, 186, 20.1 himādrisambhavā devī dayādarśitavigrahā /
SkPur (Rkh), Revākhaṇḍa, 209, 7.1 kṣamā damo dayā dānaṃ satyaṃ śaucaṃ dhṛtistathā /
SkPur (Rkh), Revākhaṇḍa, 220, 5.2 śrotumicchāmi tatsarvaṃ dayāṃ kṛtvā vadāśu me //
Sātvatatantra
SātT, 2, 14.2 provāca tattvam amalaṃ sadayārdracittā yasmād guṇāguṇavibhāgam abhūn munīnām //
SātT, 3, 12.1 satyaṃ śaucaṃ dayā maunaṃ dharmaś cāturvidhaḥ smṛtaḥ /
SātT, 3, 23.2 dhṛtiḥ kṣamā smṛtir lajjā śraddhā maitrī dayonnatiḥ //
SātT, 4, 20.2 sameṣu mitrabhāvena dīneṣu dayayā tathā //
SātT, 4, 53.1 nirguṇā bhaktiniṣṭhena kāryā bhūtadayā sadā /
SātT, 5, 8.2 asteyo 'saṃcayo maunam asaṅgam abhayaṃ dayā //
SātT, 5, 28.1 adhamān dayayā śatrūn upekṣeta dayānvitaḥ /
SātT, 5, 28.1 adhamān dayayā śatrūn upekṣeta dayānvitaḥ /
SātT, 5, 39.2 dhyānayogakriyāḥ sarvāḥ sa saṃhatya dayāparaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 210.2 dvijapūjyo dayāsindhuḥ śaraṇyo bhaktavatsalaḥ //
SātT, 9, 20.2 mamākṣigocaraṃ rūpam akarot sa dayāparaḥ //