Occurrences

Aitareyabrāhmaṇa
Ṛgveda
Mahābhārata
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
Ṛgveda
ṚV, 4, 15, 9.2 dīrghāyur astu somakaḥ //
Mahābhārata
MBh, 1, 1, 128.2 bhīṣmaṃ kṛtvā somakān alpaśeṣāṃstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 119.1 jantūpākhyānam atraiva yatra putreṇa somakaḥ /
MBh, 1, 2, 126.15 jantūpākhyānam atraiva yatra putreṇa somakaḥ /
MBh, 1, 96, 53.81 agacchat somakaṃ sāmbā pāñcāleṣu yaśasvinam /
MBh, 1, 96, 53.94 prasīda yajñaseneha gatir me bhava somaka /
MBh, 1, 155, 51.4 paridāya tu taṃ śiṣyaṃ dhṛṣṭadyumnaṃ tu somakaḥ /
MBh, 1, 157, 16.22 susamiddhān mahābhāgaḥ somakānāṃ mahārathaḥ /
MBh, 1, 176, 31.1 purohitaḥ somakānāṃ mantravid brāhmaṇaḥ śuciḥ /
MBh, 1, 185, 1.3 dhṛṣṭadyumnaḥ somakānāṃ prabarho vṛttaṃ yathā yena hṛtā ca kṛṣṇā //
MBh, 2, 8, 8.1 yayātir nahuṣaḥ pūrur māndhātā somako nṛgaḥ /
MBh, 2, 68, 10.1 mahāprājñaḥ somako yajñasenaḥ kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya /
MBh, 3, 125, 23.2 sahadevaś ca kaunteya somako dadatāṃ varaḥ //
MBh, 3, 127, 1.2 kathaṃvīryaḥ sa rājābhūt somako vadatāṃ vara /
MBh, 3, 127, 2.2 yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ /
MBh, 3, 127, 10.1 tvaramāṇaḥ sa cotthāya somakaḥ saha mantribhiḥ /
MBh, 3, 127, 12.1 somaka uvāca /
MBh, 3, 127, 17.3 yadi śaknoṣi tat kartum atha vakṣyāmi somaka //
MBh, 3, 127, 18.1 somaka uvāca /
MBh, 3, 128, 1.1 somaka uvāca /
MBh, 3, 128, 2.2 tataḥ sa yājayāmāsa somakaṃ tena jantunā /
MBh, 3, 128, 6.1 tato daśasu māseṣu somakasya viśāṃ pate /
MBh, 3, 128, 9.1 tataḥ sa lokam agamat somakasya guruḥ param /
MBh, 3, 128, 9.2 atha kāle vyatīte tu somako 'py agamat param //
MBh, 3, 128, 14.1 somaka uvāca /
MBh, 5, 5, 1.2 upapannam idaṃ vākyaṃ somakānāṃ dhuraṃdhare /
MBh, 5, 22, 17.2 sahāmātyaḥ somakānāṃ prabarhaḥ saṃtyaktātmā pāṇḍavānāṃ jayāya //
MBh, 5, 47, 39.1 hrīmānmanīṣī balavānmanasvī sa lakṣmīvān somakānāṃ prabarhaḥ /
MBh, 5, 49, 9.3 dhṛṣṭadyumnena senānyā somakāḥ kiṃbalā iva //
MBh, 5, 128, 7.3 nirudyamā bhaviṣyanti pāṇḍavāḥ somakaiḥ saha //
MBh, 5, 157, 3.1 ulūka gaccha kaitavya pāṇḍavān sahasomakān /
MBh, 5, 170, 2.1 pūrvam uktvā mahābāho pāṇḍavān saha somakaiḥ /
MBh, 6, 1, 1.2 kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 2.2 yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 3.1 avatīrya kurukṣetraṃ pāṇḍavāḥ sahasomakāḥ /
MBh, 6, 1, 26.1 tataste samayaṃ cakruḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 33.1 evaṃ te samayaṃ kṛtvā kurupāṇḍavasomakāḥ /
MBh, 6, 16, 14.2 hanyād gupto hyasau pārthān somakāṃśca sasṛñjayān //
MBh, 6, 41, 2.1 pāṇḍavāḥ somakāścaiva ye caiṣām anuyāyinaḥ /
MBh, 6, 48, 30.2 abhyavarṣata pāñcālyaḥ saṃyuktaḥ saha somakaiḥ //
MBh, 6, 55, 68.2 ete ca kauravāstūrṇaṃ prabhagnān dṛśya somakān /
MBh, 6, 68, 31.1 te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha /
MBh, 6, 71, 11.1 śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛto balī /
MBh, 6, 73, 46.2 tasya śaṅkhasvanaṃ śrutvā vitresuḥ sarvasomakāḥ //
MBh, 6, 84, 3.1 sa tu bhīṣmo raṇaślāghī somakān sahasṛñjayān /
MBh, 6, 84, 4.1 te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha /
MBh, 6, 85, 20.1 droṇastu rathināṃ śreṣṭhaḥ somakān sṛñjayaiḥ saha /
MBh, 6, 93, 9.1 ahaṃ pārthān haniṣyāmi sanitān sarvasomakaiḥ /
MBh, 6, 93, 37.1 pūrvam uktaṃ mahābāho nihaniṣyāmi somakān /
MBh, 6, 93, 38.2 somakāṃśca maheṣvāsān satyavāg bhava bhārata //
MBh, 6, 94, 14.1 ahaṃ tu somakān sarvān sapāñcālān samāgatān /
MBh, 6, 95, 1.4 adya bhīṣmo raṇe kruddho nihaniṣyati somakān //
MBh, 6, 99, 1.3 lokakṣayakaro raudro bhīṣmasya saha somakaiḥ //
MBh, 6, 103, 4.1 somakāṃśca jitān dṛṣṭvā nirutsāhānmahārathān /
MBh, 6, 104, 25.2 vinighnan somakān vīrāṃstanmamācakṣva saṃjaya //
MBh, 6, 111, 30.2 droṇaṃ prati yayau yattaḥ pāñcālyaḥ saha somakaiḥ //
MBh, 6, 112, 64.1 somakāṃśca raṇe bhīṣmo jaghne pārthapadānugān /
MBh, 6, 112, 75.1 na tatrāsīnmahārāja somakānāṃ mahārathaḥ /
MBh, 6, 113, 16.2 abhidravata gāṅgeyaṃ somakāḥ sṛñjayaiḥ saha //
MBh, 6, 113, 17.1 senāpativacaḥ śrutvā somakāḥ saha sṛñjayaiḥ /
MBh, 6, 114, 107.3 somakāśca sapañcālāḥ prāhṛṣyanta janeśvara //
MBh, 7, 70, 2.2 pāṇḍavāḥ somakaiḥ sārdhaṃ tato yuddham avartata //
MBh, 7, 72, 4.2 kurūṇāṃ somakānāṃ ca saṃkruddhānāṃ parasparam //
MBh, 7, 85, 34.1 taṃ tathā samare droṇaṃ nighnantaṃ somakān raṇe /
MBh, 7, 94, 7.2 yodhāstvadīyāśca hi somakāśca vṛtrendrayor yuddham ivāmaraughāḥ //
MBh, 7, 101, 1.3 parjanyasamanirghoṣaḥ punar droṇasya somakaiḥ //
MBh, 7, 101, 50.1 cedayaśca mahārāja sṛñjayāḥ somakāstathā /
MBh, 7, 102, 1.3 sudūram anvayuḥ pārthāḥ pāñcālāḥ saha somakaiḥ //
MBh, 7, 102, 67.1 taṃ prayāntaṃ mahābāhuṃ pāñcālāḥ sahasomakāḥ /
MBh, 7, 121, 45.2 droṇasya somakaiḥ sārdhaṃ saṃgrāmo lomaharṣaṇaḥ //
MBh, 7, 126, 33.2 na somakāḥ pramoktavyā jīvitaṃ parirakṣatā //
MBh, 7, 134, 54.3 ahaṃ pārthān haniṣyāmi sapāñcālān sasomakān //
MBh, 7, 134, 76.1 pāñcālān somakāṃścaiva jahi drauṇe sahānugān /
MBh, 7, 134, 77.1 ete hi somakā vipra pāñcālāśca yaśasvinaḥ /
MBh, 7, 135, 10.2 pāñcālaiḥ saha yotsyāmi somakaiḥ kekayaistathā /
MBh, 7, 135, 11.1 adya madbāṇanirdagdhāḥ pāñcālāḥ somakāstathā /
MBh, 7, 135, 12.2 aśvatthāmamayaṃ lokaṃ maṃsyate saha somakaiḥ //
MBh, 7, 135, 13.2 dṛṣṭvā vinihatān saṃkhye pāñcālān somakaiḥ saha //
MBh, 7, 135, 20.1 tān dṛṣṭvā dravataḥ śūrān pāñcālān sahasomakān /
MBh, 7, 136, 14.2 anvagacchanmahārāja matsyāśca saha somakaiḥ //
MBh, 7, 139, 21.2 nirjayet tridaśān yuddhe kimu pārthān sasomakān //
MBh, 7, 139, 24.2 sa guptaḥ somakān hanyāt sṛñjayāṃśca sarājakān //
MBh, 7, 140, 2.1 abravīt pāṇḍavāṃścaiva pāñcālāṃśca sasomakān /
MBh, 7, 140, 3.1 rājñaste vacanād rājan pāñcālāḥ somakāstathā /
MBh, 7, 143, 24.1 tataḥ karṇasutatrastāḥ somakā vipradudruvuḥ /
MBh, 7, 143, 25.1 tenārdyamānāḥ samare dravamāṇāśca somakāḥ /
MBh, 7, 143, 28.1 sa vijitya raṇe śūrān somakānāṃ mahārathān /
MBh, 7, 144, 27.2 pāñcālāḥ somakāścaiva parivavruḥ samantataḥ //
MBh, 7, 147, 13.2 vivyadhuḥ somakāstūrṇaṃ samantāccharavṛṣṭibhiḥ //
MBh, 7, 147, 28.1 eṣa bhīmo raṇaślāghī vṛtaḥ somakapāṇḍavaiḥ /
MBh, 7, 161, 3.1 tato dvaidhīkṛte sainye droṇaḥ somakapāṇḍavān /
MBh, 7, 164, 80.1 tato vyarocata droṇo vinighnan sarvasomakān /
MBh, 7, 165, 99.1 tataḥ pravṛtte saṃgrāme vimiśrāḥ kurusomakāḥ /
MBh, 7, 172, 3.1 eka eva tu bībhatsuḥ somakāvayavaiḥ saha /
MBh, 8, 17, 21.2 pari petuḥ susaṃrabdhāḥ pāṇḍupāñcālasomakāḥ //
MBh, 8, 17, 73.1 karṇacāpacyutair bāṇair vadhyamānās tu somakāḥ /
MBh, 8, 22, 16.1 karṇo hy eko mahābāhur hanyāt pārthān sasomakān /
MBh, 8, 52, 25.1 adya karṇe hate yuddhe somakānāṃ mahārathāḥ /
MBh, 8, 56, 7.3 jaghāna somakān sarvān bhīmasenasya paśyataḥ /
MBh, 8, 56, 53.2 tathā sa somakān hatvā tasthāv eko mahārathaḥ //
MBh, 8, 57, 5.3 avadhyamānās te 'smābhir ghātayiṣyanti somakān //
MBh, 8, 60, 14.1 atrāntare sumahat sūtaputraś cakre yuddhaṃ somakān saṃpramṛdnan /
MBh, 8, 60, 20.2 tribhir yudhāmanyum avidhyad āśugais tribhis tribhiḥ somakapārṣatātmajau //
MBh, 8, 65, 10.1 abhyakrośan somakās tatra pārthaṃ tvarasva yāhy arjuna vidhya karṇam /
MBh, 8, 65, 33.2 ṣaṣṭyā nārācair vāsudevaṃ bibheda tadantaraṃ somakāḥ prādravanta //
MBh, 8, 65, 34.2 susaṃrabdhaḥ karṇaśarakṣatāṅgo raṇe pārthaḥ somakān pratyagṛhṇāt /
MBh, 8, 67, 28.1 taṃ somakāḥ prekṣya hataṃ śayānaṃ prītā nādaṃ saha sainyair akurvan /
MBh, 9, 6, 3.3 vijeṣye ca raṇe pārthān somakāṃśca samāgatān //
MBh, 9, 6, 9.2 martyadharmāṇa iha tu kimu somakasṛñjayān //
MBh, 9, 6, 39.2 visṛjya sarvān bhrātṝṃśca pāñcālān atha somakān /
MBh, 9, 7, 31.1 gautamaṃ bhīmaseno vai somakāśca mahārathāḥ /
MBh, 9, 10, 21.1 tataḥ prabhadrakā rājan somakāśca sahasraśaḥ /
MBh, 9, 10, 41.1 śalyo 'pi rājan saṃkruddho nighnan somakapāṇḍavān /
MBh, 9, 15, 27.1 pāñcālānāṃ somakānāṃ matsyānāṃ ca viśeṣataḥ /
MBh, 9, 16, 6.2 parivavrur bhṛśaṃ kruddhāḥ pāṇḍupāñcālasomakāḥ //
MBh, 9, 17, 8.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāḥ saha somakaiḥ /
MBh, 9, 19, 6.1 te pāṇḍavāḥ somakāḥ sṛñjayāśca tam eva nāgaṃ dadṛśuḥ samantāt /
MBh, 9, 20, 34.1 kekayān somakāṃścaiva pāñcālāṃścaiva māriṣa /
MBh, 9, 29, 19.2 śape rājan yathā hyadya nihaniṣyāmi somakān //
MBh, 9, 29, 48.2 prākrośan somakāstatra hṛṣṭarūpāḥ samantataḥ //
MBh, 9, 55, 40.2 rājānaḥ somakāścaiva ye tatrāsan samāgatāḥ //
MBh, 9, 56, 30.2 bhayaṃ viveśa pāṇḍūn vai sarvān eva sasomakān //
MBh, 9, 56, 48.1 tasmiṃstathā vartamāne rājan somakapāṇḍavāḥ /
MBh, 9, 58, 2.2 dadṛśur hṛṣṭaromāṇaḥ sarve te cāpi somakāḥ //
MBh, 9, 58, 13.2 dṛṣṭvā kṛtaṃ mūrdhani nābhyanandan dharmātmānaḥ somakānāṃ prabarhāḥ //
MBh, 10, 8, 3.1 kaccit pramathya śibiraṃ hatvā somakapāṇḍavān /
MBh, 10, 8, 44.2 apaśyad draupadīputrān avaśiṣṭāṃśca somakān //
MBh, 10, 8, 142.1 evaṃvidhā hi sā rātriḥ somakānāṃ janakṣaye /
MBh, 10, 8, 150.2 somakā matsyaśeṣāśca sarve vinihatā mayā //
MBh, 13, 75, 25.2 māndhātā vai mucukundaśca rājā bhūridyumno naiṣadhaḥ somakaśca //
MBh, 13, 116, 67.1 śyenacitreṇa rājendra somakena vṛkeṇa ca /
Harivaṃśa
HV, 23, 101.2 sahadevasutaś cāpi somako nāma pārthivaḥ //
HV, 23, 102.1 somakasya suto jantur yasya putraśataṃ babhau /
Liṅgapurāṇa
LiPur, 1, 53, 3.2 pañcamaḥ somako nāma sumanāḥ ṣaṣṭha ucyate //
Matsyapurāṇa
MPur, 50, 15.2 ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe tu somakaḥ //
MPur, 50, 16.1 somakasya suto janturhate tasmiñchataṃ babhau /
MPur, 50, 16.2 putrāṇāmajamīḍhasya somakasya mahātmanaḥ //
MPur, 122, 15.1 sa vai somaka ityukto devairyatrāmṛtaṃ purā /
MPur, 122, 24.1 somakasya śubhaṃ varṣaṃ vijñeyaṃ kusumotkaram /
MPur, 122, 24.2 tadevāsitam ityuktaṃ varṣaṃ somakasaṃjñitam //
Viṣṇupurāṇa
ViPur, 2, 4, 7.2 somakaḥ sumanāḥ śailo vaibhrājaścaiva saptamaḥ //
ViPur, 4, 19, 71.1 cyavanāt sudāsaḥ sudāsāt saudāsaḥ saudāsāt sahadevas tasyāpi somakaḥ //
ViPur, 4, 19, 72.1 somakājjantuḥ putraśatajyeṣṭho 'bhavat //
Bhāratamañjarī
BhāMañj, 6, 460.2 sṛñjayāḥ saha pāñcālaiḥ somakaiśca sahādravan //
BhāMañj, 7, 712.1 cedisomakapāñcālamatsyakekayasṛñjayāḥ /
BhāMañj, 7, 727.1 nighnanprabhadrakānvīrānsomakāśca prahāriṇaḥ /
Garuḍapurāṇa
GarPur, 1, 56, 3.2 somakaḥ sumanāḥ śailo vaibhrājaścātra saptamaḥ //
GarPur, 1, 140, 23.1 sahadevastasya putraḥ sahadevāttu somakaḥ /
GarPur, 1, 140, 23.2 jantustu somakājjajñe pṛṣataścāparo mahān //