Occurrences

Ṛgveda
Mahābhārata
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Ṛgveda
ṚV, 4, 15, 9.2 dīrghāyur astu somakaḥ //
Mahābhārata
MBh, 1, 2, 119.1 jantūpākhyānam atraiva yatra putreṇa somakaḥ /
MBh, 1, 2, 126.15 jantūpākhyānam atraiva yatra putreṇa somakaḥ /
MBh, 1, 155, 51.4 paridāya tu taṃ śiṣyaṃ dhṛṣṭadyumnaṃ tu somakaḥ /
MBh, 2, 8, 8.1 yayātir nahuṣaḥ pūrur māndhātā somako nṛgaḥ /
MBh, 2, 68, 10.1 mahāprājñaḥ somako yajñasenaḥ kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya /
MBh, 3, 125, 23.2 sahadevaś ca kaunteya somako dadatāṃ varaḥ //
MBh, 3, 127, 1.2 kathaṃvīryaḥ sa rājābhūt somako vadatāṃ vara /
MBh, 3, 127, 2.2 yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ /
MBh, 3, 127, 10.1 tvaramāṇaḥ sa cotthāya somakaḥ saha mantribhiḥ /
MBh, 3, 127, 12.1 somaka uvāca /
MBh, 3, 127, 18.1 somaka uvāca /
MBh, 3, 128, 1.1 somaka uvāca /
MBh, 3, 128, 9.2 atha kāle vyatīte tu somako 'py agamat param //
MBh, 3, 128, 14.1 somaka uvāca /
MBh, 13, 75, 25.2 māndhātā vai mucukundaśca rājā bhūridyumno naiṣadhaḥ somakaśca //
Harivaṃśa
HV, 23, 101.2 sahadevasutaś cāpi somako nāma pārthivaḥ //
Liṅgapurāṇa
LiPur, 1, 53, 3.2 pañcamaḥ somako nāma sumanāḥ ṣaṣṭha ucyate //
Matsyapurāṇa
MPur, 50, 15.2 ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe tu somakaḥ //
MPur, 122, 15.1 sa vai somaka ityukto devairyatrāmṛtaṃ purā /
Viṣṇupurāṇa
ViPur, 2, 4, 7.2 somakaḥ sumanāḥ śailo vaibhrājaścaiva saptamaḥ //
ViPur, 4, 19, 71.1 cyavanāt sudāsaḥ sudāsāt saudāsaḥ saudāsāt sahadevas tasyāpi somakaḥ //
Garuḍapurāṇa
GarPur, 1, 56, 3.2 somakaḥ sumanāḥ śailo vaibhrājaścātra saptamaḥ //
GarPur, 1, 140, 23.1 sahadevastasya putraḥ sahadevāttu somakaḥ /