Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 4, 12.0 viśvebhiḥ somyam madhv agna indreṇa vāyunā pibā mitrasya dhāmabhir iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 37, 13.0 un madhyamāḥ pitaraḥ somyāsa iti //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 51, 4.2 āpiḥ pitā pramatiḥ somyānāṃ bhṛmir asy ṛṣikṛn martyānām //
AVP, 5, 15, 6.1 prayatam agraṃ na hinasti kiṃ cana yathākāmaṃ kṛṇuta somyaṃ madhu /
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 5.2 aṅgirasaḥ pitaraḥ somyāsaḥ pāpam ā ṛcchatv apakāmasya kartā //
AVŚ, 3, 14, 3.2 bibhratīḥ somyaṃ madhv anamīvā upetana //
AVŚ, 4, 34, 3.2 āste yama upa yāti devānt saṃ gandharvair madate somyebhiḥ //
AVŚ, 9, 3, 19.2 indrāgnī rakṣatāṃ śālām amṛtau somyaṃ sadaḥ //
AVŚ, 9, 5, 15.1 etās tvājopa yantu dhārāḥ somyā devīr ghṛtapṛṣṭhā madhuścutaḥ /
AVŚ, 18, 1, 44.1 ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ /
AVŚ, 18, 1, 58.1 aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ /
AVŚ, 18, 3, 10.1 varcasā māṃ pitaraḥ somyāso añjantu devā madhunā ghṛtena /
AVŚ, 18, 3, 19.1 yad vo mudraṃ pitaraḥ somyaṃ ca teno sacadhvaṃ svayaśaso hi bhūta /
AVŚ, 18, 3, 45.1 upahūtā naḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu /
AVŚ, 18, 3, 53.1 imam agne camasaṃ mā vi jihvaraḥ priyo devānām uta somyānām /
AVŚ, 18, 4, 62.1 ā yāta pitaraḥ somyāso gambhīraiḥ pathibhiḥ pitṛyāṇaiḥ /
AVŚ, 18, 4, 63.1 parā yāta pitaraḥ somyāso gambhīraiḥ pathibhiḥ pūryāṇaiḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 11.1 vāstoṣpate dhruvā sthūṇāṃ satraṃ somyānām /
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 2.2 āyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
BhārGS, 2, 14, 2.1 brāhmaṇān annena pariviṣya pradiṣṭam udapātraṃ cādāya dakṣiṇapūrvam avāntaradeśaṃ gatvā pradiṣṭam udapātreṇopapravartayati parāyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 8.3 asmin sīdantu me pitaraḥ somyāḥ pitāmahāḥ prapitāmahāś cānugaiḥ saheti //
BhārŚS, 1, 9, 4.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte vā amīmadanta pitaraḥ somyā iti //
BhārŚS, 1, 9, 12.1 pitṝn pravāhayati pareta pitaraḥ somyā ity etayā //
BhārŚS, 7, 3, 12.1 uttaravedyā antān kalpayati vibhrāḍ bṛhat pibatu somyaṃ madhvāyur dadhad yajñapatāv avihrutam /
Chāndogyopaniṣad
ChU, 4, 4, 4.1 taṃ hovāca kiṃgotro nu somyāsīti /
ChU, 4, 4, 5.3 samidhaṃ somyāhara /
ChU, 4, 4, 5.5 tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti /
ChU, 4, 5, 1.3 prāptāḥ somya sahasraṃ smaḥ /
ChU, 4, 5, 2.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇaḥ prakāśavān nāma //
ChU, 4, 6, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 6, 3.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇo 'nantavān nāma //
ChU, 4, 7, 1.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 7, 1.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇo jyotiṣmān nāma //
ChU, 4, 8, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 8, 3.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇa āyatanavān nāma //
ChU, 4, 9, 2.1 brahmavid iva vai somya bhāsi /
ChU, 4, 14, 1.2 upakosalaiṣā somya te 'smadvidyātmavidyā ca /
ChU, 4, 14, 2.2 brahmavida iva somya mukhaṃ bhāti /
ChU, 4, 14, 2.6 kiṃnu somya kila te 'vocann iti //
ChU, 4, 14, 3.2 lokān vāva kila somya te 'vocan /
ChU, 6, 1, 1.3 na vai somyāsmatkulīno 'nanūcya brahmabandhur iva bhavatīti //
ChU, 6, 1, 3.1 śvetaketo yan nu somyedaṃ mahāmanā anūcānamānī stabdho 'si /
ChU, 6, 1, 4.1 yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syāt /
ChU, 6, 1, 5.1 yathā somyaikena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ syāt /
ChU, 6, 1, 6.1 yathā somyaikena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ syāt /
ChU, 6, 1, 6.3 evaṃ somya sa ādeśo bhavatīti //
ChU, 6, 1, 7.4 tathā somyeti hovāca //
ChU, 6, 2, 1.1 sad eva somyedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 2.1 kutas tu khalu somyaivaṃ syād iti hovāca /
ChU, 6, 2, 2.3 sat tv eva somyedam agra āsīd ekam evādvitīyam //
ChU, 6, 3, 4.2 yathā tu khalu somyemās tisro devatās trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 4, 7.2 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 5, 4.1 annamayaṃ hi somya manaḥ /
ChU, 6, 5, 4.5 tathā somyeti hovāca //
ChU, 6, 6, 1.1 dadhnaḥ somya mathyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 6, 2.1 evam eva khalu somyānnasyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 6, 3.1 apāṃ somya pīyamānānāṃ yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 6, 4.1 tejasaḥ somyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 6, 5.1 annamayaṃ hi somya manaḥ /
ChU, 6, 6, 5.5 tathā somyeti hovāca //
ChU, 6, 7, 1.1 ṣoḍaśakalaḥ somya puruṣaḥ /
ChU, 6, 7, 2.3 ṛcaḥ somya yajūṃṣi sāmānīti /
ChU, 6, 7, 3.1 taṃ hovāca yathā somya mahato 'bhyāhitasyaiko 'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāt /
ChU, 6, 7, 3.3 evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalā atiśiṣṭā syāt /
ChU, 6, 7, 5.2 yathā somya mahato 'bhyāhitasyaikam aṅgāraṃ khadyotamātraṃ pariśiṣṭaṃ taṃ tṛṇair upasamādhāya prajvālayet tena tato 'pi bahu dahet //
ChU, 6, 7, 6.1 evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalātiśiṣṭābhūt /
ChU, 6, 7, 6.4 annamayaṃ hi somya manaḥ /
ChU, 6, 8, 1.1 uddālako hāruṇiḥ śvetaketuṃ putram uvāca svapnāntaṃ me somya vijānīhīti /
ChU, 6, 8, 1.2 yatraitat puruṣaḥ svapiti nāma satā somya tadā sampanno bhavati /
ChU, 6, 8, 2.2 evam eva khalu somya tan mano diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā prāṇam evopaśrayate /
ChU, 6, 8, 2.3 prāṇabandhanaṃ hi somya mana iti //
ChU, 6, 8, 3.1 aśanāpipāse me somya vijānīhīti /
ChU, 6, 8, 3.4 tatraitacchuṅgam utpatitaṃ somya vijānīhi /
ChU, 6, 8, 4.2 evam eva khalu somyānnena śuṅgenāpo mūlam anviccha /
ChU, 6, 8, 4.3 adbhiḥ somya śuṅgena tejo mūlam anviccha /
ChU, 6, 8, 4.4 tejasā somya śuṅgena sanmūlam anviccha /
ChU, 6, 8, 4.5 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ //
ChU, 6, 8, 5.3 tatraitad eva śuṅgam utpatitaṃ somya vijānīhi /
ChU, 6, 8, 6.2 adbhiḥ somya śuṅgena tejo mūlam anviccha /
ChU, 6, 8, 6.3 tejasā somya śuṅgena sanmūlam anviccha /
ChU, 6, 8, 6.4 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ /
ChU, 6, 8, 6.5 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati /
ChU, 6, 8, 6.6 asya somya puruṣasya prayato vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām //
ChU, 6, 8, 7.6 tathā somyeti hovāca //
ChU, 6, 9, 1.1 yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṃ vṛkṣāṇāṃ rasān samavahāram ekatāṃ rasaṃ gamayanti //
ChU, 6, 9, 2.2 evam eva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti //
ChU, 6, 9, 4.6 tathā somyeti hovāca //
ChU, 6, 10, 1.1 imāḥ somya nadyaḥ purastāt prācyaḥ syandante paścāt pratīcyaḥ /
ChU, 6, 10, 2.1 evam eva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmaha iti /
ChU, 6, 10, 3.6 tathā somyeti hovāca //
ChU, 6, 11, 1.1 asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet /
ChU, 6, 11, 3.1 evam eva khalu somya viddhīti ha uvāca /
ChU, 6, 11, 3.8 tathā somyeti hovāca //
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 6, 12, 2.2 śraddhatsva somyeti //
ChU, 6, 12, 3.6 tathā somyeti hovāca //
ChU, 6, 13, 2.14 taṃ hovācātra vāva kila tat somya na nibhālayase 'traiva kileti //
ChU, 6, 13, 3.6 tathā somyeti hovāca //
ChU, 6, 14, 1.1 yathā somya puruṣaṃ gandhārebhyo 'bhinaddhākṣam ānīya taṃ tato 'tijane visṛjet /
ChU, 6, 14, 3.6 tathā somyeti hovāca //
ChU, 6, 15, 1.1 puruṣaṃ somyotopatāpinaṃ jñātayaḥ paryupāsate jānāsi māṃ jānāsi mām iti /
ChU, 6, 15, 3.6 tathā somyeti hovāca //
ChU, 6, 16, 1.1 puruṣaṃ somyota hastagṛhītam ānayanti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 7.3 āpiḥ pitā pramatiḥ somyānāṃ bhūmir asy ṛṣikṛn martyānāṃ svāheti //
Gobhilagṛhyasūtra
GobhGS, 4, 3, 4.0 atha pitṝn āvāhayaty eta pitaraḥ somyāsa iti //
Gopathabrāhmaṇa
GB, 2, 2, 20, 2.0 idaṃ te somyaṃ madhv iti hotā yajati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 5.2 āyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
HirGS, 2, 12, 2.2 mārjayantāṃ pitaraḥ somyāsaḥ /
HirGS, 2, 12, 2.3 mārjayantāṃ pitāmahāḥ somyāsaḥ /
HirGS, 2, 12, 2.4 mārjayantāṃ prapitāmahāḥ somyāsaḥ /
HirGS, 2, 13, 2.2 parāyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
Jaiminīyaśrautasūtra
JaimŚS, 18, 3.0 rathaṃtaraṃ pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 18.12 avṛdham aham avṛdhas tvam asau somya prāṇas tvaṃ me gopāya brahmaṇa āṇī stha śrutaṃ me mā prahāsīd iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 2.1 vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatā avihrutam /
MS, 1, 4, 12, 61.0 bhajatāṃ bhāgī mābhāgo bhakta brāhmaṇānām idaṃ haviḥ somyānāṃ somapānāṃ nehābrāhmaṇasyāpy asti //
MS, 1, 10, 3, 7.1 paretana pitaraḥ somyāso gambhīrebhiḥ pathibhiḥ pūrvebhiḥ /
MS, 1, 10, 19, 8.0 paretana pitaraḥ somyāsā ity āhānuṣaktā vā etān pitaraḥ syur vyāvṛttyai //
MS, 2, 13, 6, 9.2 dyumnī ślokī sa somyaḥ //
MS, 3, 11, 4, 8.5 tān aśvinā sarasvatīndro juṣantāṃ somyaṃ madhu /
MS, 3, 11, 10, 1.1 punantu mā pitaraḥ somyāsaḥ punantu mā pitāmahāḥ /
MS, 3, 16, 3, 15.1 brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī ubhe stām /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 1.3 tathākṣarād vividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti //
MuṇḍU, 2, 1, 10.2 etad yo veda nihitaṃ guhāyāṃ so 'vidyāgranthiṃ vikiratīha somya //
MuṇḍU, 2, 2, 2.3 tad etat satyaṃ tad amṛtaṃ tadveddhavyaṃ somya viddhi //
MuṇḍU, 2, 2, 3.2 āyamya tad bhāvagatena cetasā lakṣyaṃ tad evākṣaraṃ somya viddhi //
Taittirīyasaṃhitā
TS, 1, 8, 5, 14.1 pareta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 19, 8, 15.1 punantu mā pitaraḥ somyāsa ity upatiṣṭhate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.14 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibataṃ somyaṃ madhu /
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
Ṛgveda
ṚV, 1, 14, 10.1 viśvebhiḥ somyam madhv agna indreṇa vāyunā /
ṚV, 1, 19, 9.1 abhi tvā pūrvapītaye sṛjāmi somyam madhu /
ṚV, 1, 31, 16.2 āpiḥ pitā pramatiḥ somyānām bhṛmir asy ṛṣikṛn martyānām //
ṚV, 1, 105, 3.2 mā somyasya śambhuvaḥ śūne bhūma kadācana vittam me asya rodasī //
ṚV, 1, 182, 8.2 asmād adya sadasaḥ somyād ā vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 36, 4.2 prati vīhi prasthitaṃ somyam madhu pibāgnīdhrāt tava bhāgasya tṛpṇuhi //
ṚV, 2, 36, 6.2 acchā rājānā nama ety āvṛtam praśāstrād ā pibataṃ somyam madhu //
ṚV, 2, 37, 2.2 adhvaryubhiḥ prasthitaṃ somyam madhu potrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 3, 30, 1.1 icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṃ dadhati prayāṃsi /
ṚV, 3, 33, 5.1 ramadhvam me vacase somyāya ṛtāvarīr upa muhūrtam evaiḥ /
ṚV, 3, 48, 1.2 sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya //
ṚV, 3, 51, 11.2 sa tvā mamattu somyam //
ṚV, 3, 53, 10.2 devebhir viprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyam madhu //
ṚV, 4, 17, 17.1 trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām /
ṚV, 4, 25, 2.1 ko nānāma vacasā somyāya manāyur vā bhavati vasta usrāḥ /
ṚV, 4, 26, 5.2 tūyaṃ yayau madhunā somyenota śravo vivide śyeno atra //
ṚV, 4, 35, 4.2 athā sunudhvaṃ savanam madāya pāta ṛbhavo madhunaḥ somyasya //
ṚV, 4, 44, 4.2 pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya //
ṚV, 5, 29, 8.1 trī yacchatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ /
ṚV, 6, 20, 3.2 rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnum āvat //
ṚV, 6, 37, 2.2 indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā //
ṚV, 6, 60, 15.2 vītaṃ havyāny ā gatam pibataṃ somyam madhu //
ṚV, 6, 75, 10.1 brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā /
ṚV, 7, 59, 6.2 asredhanto marutaḥ somye madhau svāheha mādayādhvai //
ṚV, 7, 74, 2.2 arvāg rathaṃ samanasā ni yacchatam pibataṃ somyam madhu //
ṚV, 8, 5, 11.2 pibataṃ somyam madhu //
ṚV, 8, 8, 1.2 dasrā hiraṇyavartanī pibataṃ somyam madhu //
ṚV, 8, 8, 4.2 putraḥ kaṇvasya vām iha suṣāva somyam madhu //
ṚV, 8, 10, 4.2 tā yajñasyādhvarasya pracetasā svadhābhir yā pibataḥ somyam madhu //
ṚV, 8, 17, 14.1 vāstoṣpate dhruvā sthūṇāṃsatraṃ somyānām /
ṚV, 8, 19, 2.2 asya medhasya somyasya sobhare prem adhvarāya pūrvyam //
ṚV, 8, 24, 13.1 endum indrāya siñcata pibāti somyam madhu /
ṚV, 8, 32, 5.1 sa gor aśvasya vi vrajam mandānaḥ somyebhyaḥ /
ṚV, 8, 33, 13.1 endra yāhi pītaye madhu śaviṣṭha somyam /
ṚV, 8, 35, 22.1 arvāg rathaṃ ni yacchatam pibataṃ somyam madhu /
ṚV, 8, 65, 8.1 idaṃ te somyam madhv adhukṣann adribhir naraḥ /
ṚV, 8, 93, 8.2 dyumnī ślokī sa somyaḥ //
ṚV, 8, 95, 8.2 śuddho rayiṃ ni dhāraya śuddho mamaddhi somyaḥ //
ṚV, 9, 67, 8.1 kakuhaḥ somyo rasa indur indrāya pūrvyaḥ /
ṚV, 9, 74, 3.1 mahi psaraḥ sukṛtaṃ somyam madhūrvī gavyūtir aditer ṛtaṃ yate /
ṚV, 10, 14, 6.1 aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ /
ṚV, 10, 15, 1.1 ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ /
ṚV, 10, 15, 5.1 upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu /
ṚV, 10, 15, 8.1 ye naḥ pūrve pitaraḥ somyāso 'nūhire somapīthaṃ vasiṣṭhāḥ /
ṚV, 10, 16, 8.1 imam agne camasam mā vi jihvaraḥ priyo devānām uta somyānām /
ṚV, 10, 30, 14.2 ni barhiṣi dhattana somyāso 'pāṃ naptrā saṃvidānāsa enāḥ //
ṚV, 10, 32, 1.2 asmākam indra ubhayaṃ jujoṣati yat somyasyāndhaso bubodhati //
ṚV, 10, 50, 7.2 pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ //
ṚV, 10, 53, 7.1 akṣānaho nahyatanota somyā iṣkṛṇudhvaṃ raśanā ota piṃśata /
ṚV, 10, 94, 8.2 ta ū sutasya somyasyāndhaso 'ṃśoḥ pīyūṣam prathamasya bhejire //
ṚV, 10, 94, 9.2 tebhir dugdham papivān somyam madhv indro vardhate prathate vṛṣāyate //
ṚV, 10, 170, 1.1 vibhrāḍ bṛhat pibatu somyam madhv āyur dadhad yajñapatāv avihrutam /
Ṛgvedakhilāni
ṚVKh, 4, 12, 2.3 vibhrāḍ bṛhat pibatu somyam madhu //
Carakasaṃhitā
Ca, Sū., 16, 31.2 śrūyatāmatra yā somya yuktirdṛṣṭā maharṣibhiḥ //
Mahābhārata
MBh, 1, 134, 13.3 jighran somya vasāgandhaṃ sarpir jatuvimiśritam //
MBh, 12, 59, 139.1 yo hyasya mukham adrākṣīt somya so 'sya vaśānugaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 92, 28.2 tvatprasādena te somyāstīrthasyāsya prabhāvataḥ //