Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasendracintāmaṇi
Rājanighaṇṭu
Bhramarāṣṭaka
Haribhaktivilāsa

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 12, 2.0 mādhuryasaukumāryayor abhāvāt sasamāsabahulātyantodbhaṭapadā ca //
Buddhacarita
BCar, 6, 28.1 vimānaśayanārhaṃ hi saukumāryamidaṃ kva ca /
Carakasaṃhitā
Ca, Sū., 5, 91.1 jāyate saukumāryaṃ ca balaṃ sthairyaṃ ca pādayoḥ /
Ca, Sū., 13, 42.2 puṣṭikāmāḥ prajākāmāḥ saukumāryārthinaśca ye //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Vim., 8, 104.2 sā sāratā sukhamuddhatāṃ medhāṃ manasvitvaṃ saukumāryam anatibalam akleśasahiṣṇutvam uṣṇāsahiṣṇutvaṃ cācaṣṭe //
Mahābhārata
MBh, 3, 144, 2.2 saukumāryācca pāñcālī saṃmumoha yaśasvinī //
MBh, 5, 37, 29.2 sparśaśca gandhaśca viśuddhatā ca śrīḥ saukumāryaṃ pravarāśca nāryaḥ //
MBh, 5, 176, 28.3 saukumāryaṃ paraṃ caiva rāmaścintāparo 'bhavat //
MBh, 9, 28, 72.1 tāḥ striyo bharataśreṣṭha saukumāryasamanvitāḥ /
MBh, 12, 82, 7.1 balaṃ saṃkarṣaṇe nityaṃ saukumāryaṃ punar gade /
MBh, 12, 308, 54.1 saukumāryaṃ tathā rūpaṃ vapur agryaṃ tathā vayaḥ /
Rāmāyaṇa
Rām, Ār, 1, 12.1 rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām /
Rām, Ki, 29, 12.1 api tāṃ madviyogāc ca saukumāryāc ca bhāminīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 37.2 bālavṛddhaprajākāntisaukumāryasvarārthinām //
AHS, Utt., 2, 31.1 saukumāryālpakāyatvāt sarvānnānupasevanāt /
Bodhicaryāvatāra
BoCA, 6, 16.2 saukumāryaṃ na kartavyamanyathā vardhate vyathā //
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 2, 147.1 kiṃtu bāleyamanalpasaukumāryā //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 83.1 tasya duhitā pratyādeśa iva śriyaḥ prāṇā iva kusumadhanvanaḥ saukumāryaviḍambitanavamālikā navamālikā nāma kanyakā //
Kirātārjunīya
Kir, 7, 7.1 rāmāṇām avajitamālyasaukumārye samprāpte vapuṣi sahatvam ātapasya /
Kir, 9, 49.2 saukumāryaguṇasambhṛtakīrtir vāma eva surateṣv api kāmaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 41.1 śirīṣapuṣpādhikasaukumāryau bāhū tadīyāv iti me vitarkaḥ /
KumSaṃ, 3, 49.2 mṛṇālasūtrādhikasaukumāryāṃ bālasya lakṣmīṃ glapayantam indoḥ //
Suśrutasaṃhitā
Su, Sū., 15, 5.2 purīṣam upastambhaṃ vāyvagnidhāraṇaṃ ca vastipūraṇavikledakṛnmūtraṃ svedaḥ kledatvaksaukumāryakṛt /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 45, 93.1 kṣīrotthaṃ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 145.1 tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṃ rasasaṃbhavācca /
Su, Cik., 24, 78.2 āsyā varṇakaphasthaulyasaukumāryakarī sukhā //
Su, Cik., 24, 79.1 adhvā varṇakaphasthaulyasaukumāryavināśanaḥ /
Su, Cik., 25, 4.2 saukumāryāccirotsṛṣṭe sahasābhipravardhite //
Viṣṇupurāṇa
ViPur, 4, 6, 37.1 so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva //
Bhāgavatapurāṇa
BhāgPur, 3, 31, 6.1 kṛmibhiḥ kṣatasarvāṅgaḥ saukumāryāt pratikṣaṇam /
Kathāsaritsāgara
KSS, 3, 2, 28.1 ākṛtyā saukumāryeṇa śayanāsanasauṣṭhavaiḥ /
Rasendracintāmaṇi
RCint, 8, 82.1 saukumāryālpakāyatve madyasevāṃ samācaret /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 88.1 āyurvṛddhiṃ vapuṣi dṛḍhatāṃ saukumāryaṃ ca kāntiṃ buddhiṃ dhatte smṛtibalakaraṃ śītavidhvaṃsanaṃ ca /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 6.2 nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma //
Haribhaktivilāsa
HBhVil, 3, 245.3 sparśaś ca gandhaś ca viśuddhatā ca śrīḥ saukumāryaṃ pravarāś ca nāryaḥ //