Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasendracūḍāmaṇi
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Mahābhārata
MBh, 2, 60, 40.2 na dharmasaukṣmyāt subhage vivaktuṃ śaknomi te praśnam imaṃ yathāvat /
MBh, 5, 59, 2.1 prasaṃkhyāya ca saukṣmyeṇa guṇadoṣān vicakṣaṇaḥ /
MBh, 6, BhaGī 13, 32.1 yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate /
MBh, 12, 33, 10.2 vyaktaṃ saukṣmyācca dharmasya prāpsyāmaḥ strīvadhaṃ vayam //
MBh, 12, 228, 20.2 aśuklaṃ cetasaḥ saukṣmyam avyaktaṃ brahmaṇo 'sya vai //
MBh, 12, 273, 60.1 evaṃ śakreṇa kauravya buddhisaukṣmyānmahāsuraḥ /
MBh, 12, 308, 79.1 saukṣmyaṃ saṃkhyākramau cobhau nirṇayaḥ saprayojanaḥ /
MBh, 12, 308, 80.1 eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam /
MBh, 12, 308, 81.2 tatrātiśayinī buddhistat saukṣmyam iti vartate //
MBh, 12, 308, 86.1 tānyetāni yathoktāni saukṣmyādīni janādhipa /
MBh, 12, 308, 121.2 vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate //
MBh, 14, 18, 6.1 saukṣmyād avyaktabhāvācca na sa kvacana sajjate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 51.2 apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ //
AHS, Utt., 26, 46.2 vraṇasaukṣmyād bahutvād vā koṣṭham antram anāviśat //
Kūrmapurāṇa
KūPur, 1, 27, 26.1 apāṃ saukṣmye pratihate tadā meghātmanā tu vai /
Liṅgapurāṇa
LiPur, 1, 39, 20.2 apāṃ saukṣmye pratigate tadā meghātmanā tu vai //
LiPur, 1, 70, 13.2 saukṣmyāttena vibhaktaṃ tu yena tanmana ucyate //
Suśrutasaṃhitā
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 28, 4.1 tāni saukṣmyāt pramādādvā tathaivāśu vyatikramāt /
Su, Sū., 35, 27.2 saukṣmyādrasānādadāno vivektuṃ naiva śakyate //
Su, Sū., 45, 205.1 saukṣmyādauṣṇyācca taikṣṇyācca vikāsitvācca vahninā /
Su, Sū., 46, 524.2 sūkṣmastu saukṣmyāt sūkṣmeṣu srotaḥsvanusaraḥ smṛtaḥ //
Su, Nid., 13, 57.1 mārgasya saukṣmyāt kṛcchreṇa purīṣaṃ tasya gacchati /
Su, Śār., 3, 32.2 evaṃ garbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsv api saukṣmyādanupalabdhiḥ tānyeva kālaprakarṣāt pravyaktāni bhavanti //
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Cik., 5, 42.1 saugandhyāt pūtikoṣṭhaghnaḥ saukṣmyāccānaladīpanaḥ /
Su, Cik., 33, 33.1 saratvasaukṣmyataikṣṇyauṣṇyavikāśitvair virecanam /
Su, Ka., 2, 21.2 śarīrāvayavān saukṣmyāt praviśedvikaroti ca //
Su, Utt., 39, 65.1 dhātvantarastho līnatvānna saukṣmyādupalabhyate /
Su, Utt., 47, 4.2 viśatyavayavān saukṣmyādvaiśadyātkaphaśukranut //
Sāṃkhyakārikā
SāṃKār, 1, 7.2 saukṣmyād vyavadhānād abhibhavāt samānābhihārācca //
SāṃKār, 1, 8.1 saukṣmyāt tadanupalabdhir nābhāvāt kāryatas tadupalabdhiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 8.2, 1.1 saukṣmyāt tadanupalabdhiḥ /
SKBh zu SāṃKār, 8.2, 1.3 pradhānaṃ saukṣmyān nopalabhyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.6 saukṣmyād yathendriyasaṃnikṛṣṭaṃ paramāṇvādi praṇihitamanā api na paśyati /
STKau zu SāṃKār, 8.2, 1.19 ata āha saukṣmyāt tadanupalabdhiḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 76.1 ākāśāl lāghavaṃ saukṣmyaṃ śabdaṃ śrotraṃ balādikam /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 3.1 evaṃ kālo 'py anumitaḥ saukṣmye sthaulye ca sattama /
Garuḍapurāṇa
GarPur, 1, 165, 9.2 apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 4.0 kiṃca vyāpāreṇa yajjanyam ataḥ kriyata iti karma saukṣmyāccādṛṣṭam ityucyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 7.0 ityanenādhogāmitvam ārtavasya saukṣmyānnābhivyajyata dukūlaṃ prasūyata balavadekaṃ tatparimāṇam skandagrahaprabhṛtayaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 36.1 raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ /
Tantrāloka
TĀ, 7, 25.2 saukṣmyasya cāvadhirjñānaṃ yāvattiṣṭhati sa kṣaṇaḥ //
TĀ, 11, 30.1 iti sthite naye śaktitattvānte 'pyasti saukṣmyabhāk /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 35.2 ākāśāllāghavaṃ saukṣmyaṃ śabdaṃ śrotrabalādikam /