Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha

Mahābhārata
MBh, 2, 60, 40.2 na dharmasaukṣmyāt subhage vivaktuṃ śaknomi te praśnam imaṃ yathāvat /
MBh, 6, BhaGī 13, 32.1 yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate /
MBh, 12, 33, 10.2 vyaktaṃ saukṣmyācca dharmasya prāpsyāmaḥ strīvadhaṃ vayam //
MBh, 12, 273, 60.1 evaṃ śakreṇa kauravya buddhisaukṣmyānmahāsuraḥ /
MBh, 12, 308, 121.2 vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate //
MBh, 14, 18, 6.1 saukṣmyād avyaktabhāvācca na sa kvacana sajjate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 51.2 apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ //
AHS, Utt., 26, 46.2 vraṇasaukṣmyād bahutvād vā koṣṭham antram anāviśat //
Liṅgapurāṇa
LiPur, 1, 70, 13.2 saukṣmyāttena vibhaktaṃ tu yena tanmana ucyate //
Suśrutasaṃhitā
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 28, 4.1 tāni saukṣmyāt pramādādvā tathaivāśu vyatikramāt /
Su, Sū., 35, 27.2 saukṣmyādrasānādadāno vivektuṃ naiva śakyate //
Su, Sū., 45, 205.1 saukṣmyādauṣṇyācca taikṣṇyācca vikāsitvācca vahninā /
Su, Sū., 46, 524.2 sūkṣmastu saukṣmyāt sūkṣmeṣu srotaḥsvanusaraḥ smṛtaḥ //
Su, Nid., 13, 57.1 mārgasya saukṣmyāt kṛcchreṇa purīṣaṃ tasya gacchati /
Su, Śār., 3, 32.2 evaṃ garbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsv api saukṣmyādanupalabdhiḥ tānyeva kālaprakarṣāt pravyaktāni bhavanti //
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Cik., 5, 42.1 saugandhyāt pūtikoṣṭhaghnaḥ saukṣmyāccānaladīpanaḥ /
Su, Ka., 2, 21.2 śarīrāvayavān saukṣmyāt praviśedvikaroti ca //
Su, Utt., 39, 65.1 dhātvantarastho līnatvānna saukṣmyādupalabhyate /
Su, Utt., 47, 4.2 viśatyavayavān saukṣmyādvaiśadyātkaphaśukranut //
Sāṃkhyakārikā
SāṃKār, 1, 7.2 saukṣmyād vyavadhānād abhibhavāt samānābhihārācca //
SāṃKār, 1, 8.1 saukṣmyāt tadanupalabdhir nābhāvāt kāryatas tadupalabdhiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 8.2, 1.1 saukṣmyāt tadanupalabdhiḥ /
SKBh zu SāṃKār, 8.2, 1.3 pradhānaṃ saukṣmyān nopalabhyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.6 saukṣmyād yathendriyasaṃnikṛṣṭaṃ paramāṇvādi praṇihitamanā api na paśyati /
STKau zu SāṃKār, 8.2, 1.19 ata āha saukṣmyāt tadanupalabdhiḥ /
Garuḍapurāṇa
GarPur, 1, 165, 9.2 apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 4.0 kiṃca vyāpāreṇa yajjanyam ataḥ kriyata iti karma saukṣmyāccādṛṣṭam ityucyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 7.0 ityanenādhogāmitvam ārtavasya saukṣmyānnābhivyajyata dukūlaṃ prasūyata balavadekaṃ tatparimāṇam skandagrahaprabhṛtayaḥ //