Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Yogasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhramarāṣṭaka
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 68.1 kṛtrimaḥ kaṇṭakaḥ śatadan ya eṣaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 115, 3.0 tad yathā carmaṇā kūdīkaṇṭakān prāvṛtyātīyād evam evaitad vācā brahmaṇā yajñasthāṇuṃ pramṛdya svasty atikrāmati nārtim ārcchati //
Kauśikasūtra
KauśS, 4, 11, 23.0 ekaviṃśatiṃ prācīnakaṇṭakān alaṃkṛtān anūktān ādadhāti //
KauśS, 4, 11, 28.0 pratikṛtim āvalekhanīṃ dārbhyūṣeṇa bhāṅgajyena kaṇṭakaśalyayolūkapattrayāsitālakāṇḍayā hṛdaye vidhyati //
KauśS, 11, 4, 11.0 yatrākaṇṭakā vṛkṣāś cauṣadhayaś ca //
Pāraskaragṛhyasūtra
PārGS, 1, 14, 4.0 kuśakaṇṭakaṃ somāṃśuṃ caike //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ vā nyagrodhasya vā skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
Arthaśāstra
ArthaŚ, 1, 12, 17.1 kaṇṭakaśodhanoktāścāpasarpāḥ pareṣu kṛtavetanā vaseyur asaṃpātinaścārārtham //
ArthaŚ, 2, 3, 15.1 bahirjānubhañjanīśūlaprakarakūpakūṭāvapātakaṇṭakapratisarāhipṛṣṭhatālapattraśṛṅgāṭakaśvadaṃṣṭrārgalopaskandanapādukāmbarīṣodapānakaiḥ praticchannaṃ channapathaṃ kārayet //
ArthaŚ, 2, 14, 13.1 anapasāraḥ kaṇṭakaśodhanāya nīyeta //
ArthaŚ, 2, 17, 5.1 uṭajacimiyacāpaveṇuvaṃśasātinakaṇṭakabhāllūkādir veṇuvargaḥ //
ArthaŚ, 4, 1, 1.1 pradeṣṭārastrayastrayo 'mātyāḥ kaṇṭakaśodhanaṃ kuryuḥ //
ArthaŚ, 4, 4, 2.1 tasya kaṇṭakaśodhanaṃ vakṣyāmaḥ //
Aṣṭasāhasrikā
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
Buddhacarita
BCar, 9, 62.1 kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā /
Carakasaṃhitā
Ca, Sū., 1, 73.2 kṣārāḥ kṣīraṃ phalaṃ puṣpaṃ bhasma tailāni kaṇṭakāḥ //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 29, 8.1 ato viparītā rogāṇāmabhisarā hantāraḥ prāṇānāṃ bhiṣakchadmapraticchannāḥ kaṇṭakabhūtā lokasya pratirūpakasadharmāṇo rājñāṃ pramādāccaranti rāṣṭrāṇi //
Ca, Śār., 8, 47.6 kaṇakakaṇṭakendhanavān agnis tindukakāṣṭhendhanaś cāgniḥ sūtikāgārasyābhyantarato nityaṃ syāt /
Ca, Indr., 5, 30.1 vaṃśavetralatāpāśatṛṇakaṇṭakasaṅkaṭe /
Ca, Indr., 7, 29.2 kaṇṭakaiścācitā jihvā yathā pretastathaiva saḥ //
Ca, Indr., 8, 14.1 stabdhā niścetanā gurvī kaṇṭakopacitā bhṛśam /
Lalitavistara
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
Mahābhārata
MBh, 1, 151, 13.13 nirudvignāḥ purasyāsya kaṇṭake sūddhṛte mayā /
MBh, 3, 12, 35.2 śāntiṃ labdhāsmi paramāṃ hatvā rākṣasakaṇṭakam //
MBh, 3, 12, 72.2 viviśus tad vanaṃ vīrāḥ kṣemaṃ nihatakaṇṭakam //
MBh, 3, 77, 19.2 mama sarvam idaṃ rājyam avyagraṃ hatakaṇṭakam //
MBh, 3, 80, 91.2 purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān //
MBh, 3, 101, 14.3 bhraṃśitaś ca suraiśvaryāllokārthaṃ lokakaṇṭakaḥ //
MBh, 3, 122, 12.2 kautūhalāt kaṇṭakena buddhimohabalātkṛtā //
MBh, 3, 145, 21.2 jātāṃ himamṛdusparśe deśe 'pahatakaṇṭake //
MBh, 3, 149, 19.1 mayā tu tasmin nihate rāvaṇe lokakaṇṭake /
MBh, 3, 188, 32.3 bhaviṣyanti yugasyānte kṣatriyā lokakaṇṭakāḥ //
MBh, 3, 221, 73.3 so 'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ //
MBh, 3, 224, 6.1 avaśyaṃ ca tvayā bhūmir iyaṃ nihatakaṇṭakā /
MBh, 3, 261, 31.2 gṛhāṇa rājyaṃ vipulaṃ kṣemaṃ nihatakaṇṭakam //
MBh, 3, 282, 5.2 kuśakaṇṭakaviddhāṅgāvunmattāviva dhāvataḥ //
MBh, 3, 294, 11.1 viśālaṃ pṛthivīrājyaṃ kṣemaṃ nihatakaṇṭakam /
MBh, 5, 17, 16.2 diṣṭyā vardhāmahe śakra hato brāhmaṇakaṇṭakaḥ //
MBh, 5, 33, 52.1 dvāvimau kaṇṭakau tīkṣṇau śarīrapariśoṣaṇau /
MBh, 5, 82, 12.2 samaśca panthā nirduḥkho vyapetakuśakaṇṭakaḥ //
MBh, 5, 127, 41.2 yadbhuṅkṣe pṛthivīṃ sarvāṃ śūrair nihatakaṇṭakām //
MBh, 7, 9, 69.1 pārthānāṃ jayakāmaṃ taṃ putrāṇāṃ mama kaṇṭakam /
MBh, 7, 120, 15.2 vasuṃdharām imāṃ karṇa bhokṣyāmo hatakaṇṭakām //
MBh, 7, 133, 31.3 duryodhanāya dāsyāmi pṛthivīṃ hatakaṇṭakām //
MBh, 7, 144, 4.2 vyarājetāṃ mahārāja kaṇṭakair iva śālmalī //
MBh, 9, 23, 50.1 śarāsanavaraṃ ghoraṃ śaktikaṇṭakasaṃvṛtam /
MBh, 9, 59, 39.1 tavādya pṛthivī rājan kṣemā nihatakaṇṭakā /
MBh, 9, 62, 15.1 tava prasādād govinda rājyaṃ nihatakaṇṭakam /
MBh, 12, 5, 4.1 bāhukaṇṭakayuddhena tasya karṇo 'tha yudhyataḥ /
MBh, 12, 7, 40.1 praśādhi tvam imām urvīṃ kṣemāṃ nihatakaṇṭakām /
MBh, 12, 59, 53.1 vyavahāraḥ susūkṣmaśca tathā kaṇṭakaśodhanam /
MBh, 12, 83, 59.1 ekadoṣā hi bahavo mṛdnīyur api kaṇṭakān /
MBh, 12, 138, 42.1 dharmābhicāriṇaḥ pāpāścārā lokasya kaṇṭakāḥ /
MBh, 12, 138, 60.2 kaṇṭako 'pi hi duśchinno vikāraṃ kurute ciram //
MBh, 12, 145, 6.2 praviśann eva ca vanaṃ nigṛhītaḥ sa kaṇṭakaiḥ //
MBh, 12, 145, 7.1 sa kaṇṭakavibhugnāṅgo lohitārdrīkṛtacchaviḥ /
MBh, 12, 158, 2.1 kaṇṭakān kūpam agniṃ ca varjayanti yathā narāḥ /
MBh, 12, 161, 48.1 sucāruvarṇākṣaraśabdabhūṣitāṃ manonugāṃ nirdhutavākyakaṇṭakām /
MBh, 12, 173, 12.2 apāṇitvād vayaṃ brahman kaṇṭakānnoddharāmahe //
MBh, 12, 289, 51.2 śvabhravat toyahīnaṃ ca durgamaṃ bahukaṇṭakam //
MBh, 12, 292, 9.2 iṣṭakāprastare caiva kaṇṭakaprastare tathā //
MBh, 12, 326, 83.1 tatrāhaṃ dānavān hatvā subahūn devakaṇṭakān /
MBh, 13, 65, 2.3 mardate kaṇṭakān sarvān viṣamānnistaratyapi /
MBh, 13, 101, 29.1 oṣadhyo raktapuṣpāśca kaṭukāḥ kaṇṭakānvitāḥ /
MBh, 13, 101, 30.1 tīkṣṇavīryāstu bhūtānāṃ durālambhāḥ sakaṇṭakāḥ /
MBh, 18, 2, 25.1 kūṭaśālmalikaṃ cāpi duḥsparśaṃ tīkṣṇakaṇṭakam /
Manusmṛti
ManuS, 1, 115.2 vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam //
ManuS, 8, 95.1 andho matsyān ivāśnāti sa naraḥ kaṇṭakaiḥ saha /
ManuS, 9, 248.2 kaṇṭakoddharaṇe nityam ātiṣṭhed yatnam uttamam //
ManuS, 9, 249.1 rakṣaṇād āryavṛttānāṃ kaṇṭakānāṃ ca śodhanāt /
ManuS, 9, 289.1 sarvakaṇṭakapāpiṣṭhaṃ hemakāraṃ tu pārthivaḥ /
Nyāyasūtra
NyāSū, 4, 1, 22.0 animittato bhāvotpattiḥ kaṇṭakataikṣṇyādidarśanāt //
NyāSū, 4, 2, 50.0 tattvādhyavasāyasaṃrakṣaṇārthaṃ jalpavitaṇḍe bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat //
Rāmāyaṇa
Rām, Bā, 14, 21.2 virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvinām uddhara taṃ bhayāvaham //
Rām, Bā, 15, 2.2 yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam //
Rām, Ay, 7, 22.2 kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake //
Rām, Ay, 24, 5.2 agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān //
Rām, Ay, 76, 6.1 pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam /
Rām, Ay, 100, 7.2 āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam //
Rām, Ār, 20, 13.3 daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam //
Rām, Ār, 29, 12.1 nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka /
Rām, Ār, 51, 19.2 drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām //
Rām, Yu, 31, 69.2 śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam //
Rām, Yu, 42, 33.1 tataḥ kruddhastu vegena gadāṃ tāṃ bahukaṇṭakām /
Rām, Yu, 47, 105.1 tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ /
Rām, Yu, 48, 65.1 svayaṃ rakṣo'dhipaścāpi paulastyo devakaṇṭakaḥ /
Rām, Yu, 68, 3.2 indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ //
Rām, Yu, 112, 13.2 yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ //
Rām, Utt, 6, 7.2 aśivaṃ vapur āsthāya jahi daivatakaṇṭakān //
Rām, Utt, 8, 14.1 tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakair bahubhiścitam /
Rām, Utt, 11, 26.2 tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam //
Rām, Utt, 24, 35.1 sa tatra kārayāmāsa rājyaṃ nihatakaṇṭakam /
Rām, Utt, 39, 2.2 pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam //
Rām, Utt, 71, 2.2 akarot tatra mandātmā rājyaṃ nihatakaṇṭakam //
Saundarānanda
SaundĀ, 14, 47.2 sa kṣaṇyate hy apratilabdhamārgaś carannivorvyāṃ bahukaṇṭakāyām //
SaundĀ, 14, 50.2 kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakamiva //
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 29.1 kṣīravṛkṣodbhavaiḥ kuryād yad vā kaṇṭakavṛkṣakaiḥ /
Yogasūtra
YS, 3, 39.1 udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca //
Agnipurāṇa
AgniPur, 4, 2.2 abhūt taṃ dānavaṃ hatvā daityaiḥ sākaṃ ca kaṇṭakam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 23.2 ardhāṅgulamukhair vṛttairaṣṭābhiḥ kaṇṭakaiḥ khajaḥ //
AHS, Sū., 28, 37.2 keśondukena pītena dravaiḥ kaṇṭakam ākṣipet //
AHS, Śār., 6, 50.2 saṅgo vetralatāvaṃśatṛṇakaṇṭakasaṃkaṭe //
AHS, Nidānasthāna, 9, 12.2 śyāvā rūkṣāśmarī cāsya syāccitā kaṇṭakairiva //
AHS, Cikitsitasthāna, 20, 4.1 śvitre 'ṅge ye sphoṭā jāyante kaṇṭakena tān bhindyāt /
AHS, Kalpasiddhisthāna, 2, 44.2 sā śreṣṭhā kaṇṭakaistīkṣṇair bahubhiśca samācitā //
AHS, Utt., 2, 63.2 tālumāṃse kaphaḥ kruddhaḥ kurute tālukaṇṭakam //
AHS, Utt., 2, 68.2 pītvā kumāraḥ stanyena mucyate tālukaṇṭakāt //
AHS, Utt., 8, 22.1 kaṇṭakairiva tīkṣṇāgrair ghṛṣṭaṃ tairakṣi śūyate /
AHS, Utt., 21, 32.2 śālmalīkaṇṭakābhaistu kaphena bahalā guruḥ //
AHS, Utt., 21, 46.1 śūkakaṇṭakavat kaṇṭhe śālūko mārgarodhanaḥ /
AHS, Utt., 21, 59.1 jihvā śītāsahā gurvī sphuṭitā kaṇṭakācitā /
AHS, Utt., 22, 42.2 kuryād vātauṣṭhakopoktaṃ kaṇṭakeṣvanilātmasu //
AHS, Utt., 31, 5.1 śālmalīkaṇṭakākārāḥ piṭikāḥ sarujo ghanāḥ /
AHS, Utt., 31, 6.1 te padmakaṇṭakā jñeyā yaiḥ padmam iva kaṇṭakaiḥ /
AHS, Utt., 31, 21.1 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ /
AHS, Utt., 32, 19.2 masūrāḥ kṣīrapiṣṭā vā tīkṣṇāḥ śālmalikaṇṭakāḥ //
AHS, Utt., 36, 29.2 kuśauṣadhikaṇṭakavad ye caranti ca kānanam //
Bhallaṭaśataka
BhallŚ, 1, 24.1 antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ /
BhallŚ, 1, 32.2 rakṣituṃ vada kim ātmagauravaṃ saṃcitāḥ khadira kaṇṭakās tvayā //
Bodhicaryāvatāra
BoCA, 6, 35.1 pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 3.1 gāhamānaś ca valmīkasthāṇukaṇṭakasaṃkaṭām /
BKŚS, 20, 207.1 sā tatas tān alaṃkārān dviṣatī kaṇṭakān iva /
Daśakumāracarita
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
Divyāvadāna
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Divyāv, 8, 240.0 mahatīṃ tāmrāṭavīmatikramya sapta parvatāḥ kaṇṭakaveṇupraticchannāḥ //
Divyāv, 8, 246.0 triśaṅkau parvate triśaṅkavo nāma kaṇṭakāstīkṣṇāḥ sutīkṣṇāḥ //
Divyāv, 8, 249.0 triśaṅkavo nāma kaṇṭakāstīkṣṇā aṣṭādaśāṅgulā udake 'ntargatāstiṣṭhanti //
Divyāv, 17, 193.1 śabdakaṇṭakāni ca dhyānāni //
Divyāv, 17, 200.1 yataste 'mātyāḥ pṛṣṭāḥ kasmāt pādoddhārakeṇa gacchanti paścāt te 'mātyāḥ kathayanti deva śabdakaṇṭakāni dhyānānīti eteṣām ṛṣikopena pakṣāṇi śīrṇāni //
Divyāv, 17, 504.1 tato mudgāścatvāraḥ pātre patitā ekaḥ kaṇṭakamāhatya bhūmau patitaḥ //
Divyāv, 17, 510.1 yaścāsau mudgaḥ pātrakaṇṭakamāhatya bhūmau patitas tasya karmaṇo vipākena trāyastriṃśān devānadhirūḍhaḥ //
Divyāv, 19, 331.1 jyotiṣkaḥ kathayati brāhmaṇa punaḥ paśyainaṃ yo 'sau aparibhuktaka iti sa kaṇṭakavāṭasyopariṣṭāt kṣipto 'sajjamāno gataḥ //
Divyāv, 19, 332.1 so 'nyaḥ kṣiptaḥ kaṇṭake lagnaḥ //
Kāmasūtra
KāSū, 7, 2, 30.0 snuhīkaṇṭakacūrṇaiḥ punarnavāvānarapurīṣalāṅgalikāmūlamiśrair yām avakiret sā nānyaṃ kāmayeta //
Kātyāyanasmṛti
KātySmṛ, 1, 15.1 prajānāṃ rakṣaṇaṃ nityaṃ kaṇṭakānāṃ ca śodhanam /
Kūrmapurāṇa
KūPur, 1, 10, 4.2 trailokyakaṇṭakāvetāvasurau hantumarhasi //
KūPur, 1, 15, 177.1 hantumarhasi daityeśamandhakaṃ lokakaṇṭakam /
KūPur, 1, 49, 34.2 purandarāya trailokyaṃ dattaṃ nihatakaṇṭakam //
KūPur, 2, 16, 76.1 nāsthibhasmakapālāni na keśānna ca kaṇṭakān /
KūPur, 2, 32, 14.2 śākhāṃ vā kaṇṭakopetāṃ pariṣvajyātha vatsaram /
Liṅgapurāṇa
LiPur, 1, 92, 79.2 asminnapi mayā deśe daityo daivatakaṇṭakaḥ //
LiPur, 1, 92, 95.1 purā jambūkarūpeṇa asuro devakaṇṭakaḥ /
LiPur, 2, 22, 42.2 nālaṃ suṣirasaṃyuktaṃ sūtrakaṇṭakasaṃyutam //
Matsyapurāṇa
MPur, 36, 9.1 aruntudaṃ puruṣaṃ tīvravācaṃ vākkaṇṭakair vitudantaṃ manuṣyān /
MPur, 118, 62.2 payaḥ kṣaranti te divyam amṛtasvādukaṇṭakam //
MPur, 146, 31.1 bhuṅkṣva vatsa yathākāmaṃ trailokyaṃ hatakaṇṭakam /
MPur, 150, 135.1 cakre somāstraniḥsṛṣṭaṃ himasaṃghātakaṇṭakam /
MPur, 150, 165.1 mumoca cāpi daityendraḥ sa svayaṃ surakaṇṭakaḥ /
MPur, 153, 14.1 mayā gupto raṇe jambhaṃ jagatkaṇṭakamuddhara /
MPur, 159, 23.1 tārakasya vadhārthāya jagataḥ kaṇṭakasya vai /
MPur, 160, 15.1 kumāraṃ sāmaraṃ jaghnurbalino devakaṇṭakāḥ /
MPur, 160, 17.2 tatastair niṣpratīkarais tāḍitāḥ surakaṇṭakāḥ //
MPur, 173, 12.1 prāsaiḥ pāśaiśca vitatairasaṃyuktaiśca kaṇṭakaiḥ /
Nāradasmṛti
NāSmṛ, 1, 3, 13.1 andho matsyān ivāśnāti nirapekṣaḥ sakaṇṭakān /
NāSmṛ, 2, 15/16, 6.2 trīṇy eva sāhasāny āhus tatra kaṇṭakaśodhanam //
Suśrutasaṃhitā
Su, Sū., 8, 11.2 tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī //
Su, Sū., 25, 15.1 suṣiro galaśālūkaṃ kaṇṭakāḥ kṛmidantakaḥ /
Su, Sū., 29, 34.1 śuṣke 'śanihate 'pattre vallīnaddhe sakaṇṭake /
Su, Sū., 29, 47.1 keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ /
Su, Sū., 38, 73.1 karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṃjñaḥ //
Su, Sū., 39, 9.1 kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaukākādanīlāṅgalakīhastikarṇamuñjātakalāmajjakaprabhṛtīni vallīkaṇṭakapañcamūlyau pippalyādir bṛhatyādir muṣkakādir vacādiḥ surasādir āragvadhādir iti samāsena śleṣmasaṃśamano vargaḥ //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 13, 31.1 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ /
Su, Nid., 13, 40.1 śālmalīkaṇṭakaprakhyāḥ kaphamārutaśoṇitaiḥ /
Su, Nid., 13, 41.1 kaṇṭakair ācitaṃ vṛttaṃ kaṇḍūmat pāṇḍumaṇḍalam /
Su, Nid., 16, 36.1 jihvāgatāstu kaṇṭakāstrividhāstribhir doṣaiḥ alāsa upajihvikā ceti //
Su, Nid., 16, 37.2 pittena pītā paridahyate ca citā saraktair api kaṇṭakaiśca /
Su, Nid., 16, 37.3 kaphena gurvī bahalā citā ca māṃsodgamaiḥ śālmalikaṇṭakābhaiḥ //
Su, Nid., 16, 51.1 kolāsthimātraḥ kaphasaṃbhavo yo granthirgale kaṇṭakaśūkabhūtaḥ /
Su, Cik., 17, 5.1 yat pañcamūlaṃ khalu kaṇṭakākhyamalpaṃ mahaccāpyatha vallijaṃ ca /
Su, Cik., 22, 44.2 kaṇṭakeṣvanilottheṣu tat kāryaṃ bhiṣajā bhavet //
Su, Cik., 22, 46.1 kaṇṭakeṣu kaphottheṣu likhiteṣvasṛjaḥ kṣaye /
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 37, 38.1 vallīkaṇṭakamūlābhyāṃ kvāthena dviguṇena ca /
Su, Ka., 1, 60.2 padminīkaṇṭakaprakhyaiḥ kaṇṭakaiścopacīyate //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Utt., 28, 7.1 somavallīmindravallīṃ śamīṃ bilvasya kaṇṭakān /
Trikāṇḍaśeṣa
TriKŚ, 2, 31.1 upaśalyopakaṇṭhe dve kapāṭo dvārakaṇṭakaḥ /
TriKŚ, 2, 44.1 vedhakaḥ kaṇṭake pattrasūcidrunakhavaṅkilāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 5.0 tathā ca pariṇamanti yad vividhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthāṃ yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrdhvamukhībhavantaśceti //
Viṣṇupurāṇa
ViPur, 1, 19, 31.2 prahlāda kathyatāṃ samyak tathā kaṇṭakaśodhanam //
ViPur, 3, 1, 43.2 puraṃdarāya trailokyaṃ dattaṃ nihatakaṇṭakam //
ViPur, 3, 12, 15.1 keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃstathā /
ViPur, 6, 5, 17.1 kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ /
Viṣṇusmṛti
ViSmṛ, 43, 35.1 agninā dahyamānāś ca tudyamānāś ca kaṇṭakaiḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 17.1, 8.1 tad yathā pādatalasya bhedyatā kaṇṭakasya bhettṛtvaṃ parihāraḥ kaṇṭakasya pādānadhiṣṭhānaṃ pādatrāṇavyavahitena vādhiṣṭhānam //
YSBhā zu YS, 2, 17.1, 8.1 tad yathā pādatalasya bhedyatā kaṇṭakasya bhettṛtvaṃ parihāraḥ kaṇṭakasya pādānadhiṣṭhānaṃ pādatrāṇavyavahitena vādhiṣṭhānam //
YSBhā zu YS, 3, 39.1, 5.1 udānajayāj jalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca prāyaṇakāle bhavati tāṃ vaśitvena pratipadyate //
Yājñavalkyasmṛti
YāSmṛ, 3, 53.1 yaḥ kaṇṭakair vitudati candanair yaś ca limpati /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 12.1 yeṣāṃ game navamapañcamakaṇṭakasthāḥ saumyās tṛtīyaripulābhagatāś ca pāpāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 62.1 vapratrayaṃ cāru caturmukhāṅgatāś caityadrumo 'dhovadanāśca kaṇṭakāḥ /
AbhCint, 2, 217.2 romāñcaḥ kaṇṭako romavikāro romaharṣaṇam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 34.2 kaṇṭakaṃ kaṇṭakeneva dvayaṃ cāpīśituḥ samam //
BhāgPur, 1, 15, 34.2 kaṇṭakaṃ kaṇṭakeneva dvayaṃ cāpīśituḥ samam //
BhāgPur, 2, 7, 22.2 uddhantyasāvavanikaṇṭakam ugravīryastriḥsaptakṛtva urudhāraparaśvadhena //
BhāgPur, 3, 6, 31.2 yo jātas trāyate varṇān pauruṣaḥ kaṇṭakakṣatāt //
BhāgPur, 3, 18, 23.2 anveṣann apratiratho lokān aṭati kaṇṭakaḥ //
Bhāratamañjarī
BhāMañj, 1, 728.1 ahaṃ tvayā sahāyena pṛthivīṃ vyastakaṇṭakām /
BhāMañj, 1, 855.2 lokakaṇṭakatā tyaktvā śocantaḥ svāminaṃ yayuḥ //
BhāMañj, 7, 339.2 prāpto mūlamanarthānāṃ jahyenaṃ kulakaṇṭakam //
BhāMañj, 7, 755.2 sarvopāyaiḥ sa hantavyo 'suravadviśvakaṇṭakaḥ //
BhāMañj, 13, 8.1 yadarthaṃ rājyamīhante rājāno hatakaṇṭakam /
BhāMañj, 13, 79.2 bhaja rājyamanāyāsamidamuddhṛtakaṇṭakam //
BhāMañj, 13, 347.1 te sarve kaṇṭakaṃ matvā saṃhatya nṛpajīvinaḥ /
BhāMañj, 13, 764.2 kaṇḍūrnivāryate kīṭakaṇṭakādirvikṛṣyate //
BhāMañj, 13, 1686.1 kaṇṭakenāpi saṃspṛṣṭā yānti kāmapi vikriyām /
BhāMañj, 18, 11.1 kṣurakaṇṭakakīlograjvālāstambhavibhīṣaṇe /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 102.3 gokaṇṭako bhakṣaṭakaḥ ṣaḍaṅgaḥ kaṇṭakatrikaḥ //
Garuḍapurāṇa
GarPur, 1, 13, 14.1 dānavaṃ raktabījaṃ ca anyāṃśca surakaṇṭakān /
GarPur, 1, 102, 7.2 yaḥ kaṇṭakairvitudati candanairyaśca limpati /
GarPur, 1, 110, 21.2 pādalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam //
GarPur, 1, 110, 21.2 pādalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam //
GarPur, 1, 114, 17.1 samadharmā hi marmajñastīkṣṇaḥ svajanakaṇṭakaḥ /
GarPur, 1, 142, 2.2 matsyo bhūtvā hayagrīvaṃ daityaṃ hatvājikaṇṭakam //
GarPur, 1, 158, 13.1 śyāmarūkṣāśmarī cāsya syāccitā kaṇṭakairiva /
Hitopadeśa
Hitop, 3, 78.1 nāśayet karṣayecchatrūn durgakaṇṭakamardanaiḥ /
Hitop, 4, 19.8 kulīro 'pi matsyakaṇṭakākīrṇaṃ taṃ sthalam ālokyācintayathā hato 'smi mandabhāgyaḥ /
Hitop, 4, 32.1 saṃhatatvād yathā veṇur niviḍaiḥ kaṇṭakair vṛtaḥ /
Kathāsaritsāgara
KSS, 1, 6, 129.1 nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake /
KSS, 5, 2, 220.1 sa taṃ sāhasikasparśabhītairiva sakaṇṭakaiḥ /
Narmamālā
KṣNarm, 3, 111.2 saśarīraḥ svayaṃ prāpto narakaṃ narakaṇṭakaḥ //
Rasamañjarī
RMañj, 5, 7.1 kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /
Rasaratnākara
RRĀ, Ras.kh., 7, 23.1 bījamīśvaraliṅgyās tu sūtaṃ vṛścikakaṇṭakam /
RRĀ, Ras.kh., 8, 18.1 kaṇṭakāni śiraḥ pucchaṃ śeṣaṃ bhakṣeta sādhakaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 15.2 kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet //
RCūM, 14, 74.2 kṛtakaṇṭakavedhyāni palatāmradalānyatha /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 1.0 pañcadaśavarṇikaṃ suvarṇagadyāṇān caturo gālayitvā jarakīśadalavat kaṇṭakavedhyāni patrāṇi kuryāt //
Rājanighaṇṭu
RājNigh, Śat., 40.1 syād gokṣuro gokṣurakaḥ kṣurāṅgaḥ śvadaṃṣṭrakaḥ kaṇṭakabhadrakaṇṭakau /
Skandapurāṇa
SkPur, 7, 16.1 tena śabdena ghoreṇa asuro devakaṇṭakaḥ /
SkPur, 7, 18.1 tamāpatantaṃ sakrodhaṃ mahiṣaṃ devakaṇṭakam /
SkPur, 7, 19.1 daityo 'yaṃ gaṇapā duṣṭastrailokyasurakaṇṭakaḥ /
Ānandakanda
ĀK, 1, 4, 399.1 kuryātkaṇṭakavedhyāni patrāṇi ca vilepayet /
ĀK, 1, 9, 30.2 catuḥ ṣaṣṭyaṃśakaṃ hemnaḥ patraṃ kaṇṭakabhedanam //
ĀK, 1, 12, 26.2 teṣāṃ śiraḥkaṇṭakāni khāni ca vivarjayet //
ĀK, 2, 9, 51.1 sthūlakaṇṭakavarṇāḍhyā sā proktā kākinī latā /
ĀK, 2, 10, 56.2 kaṇṭaspṛśeva kuṇḍī kaṇṭakaśarapuṅkhamūlaniryūhaḥ //
Āryāsaptaśatī
Āsapt, 1, 4.2 dhanuṣi smareṇa nihitaḥ sakaṇṭakaḥ ketakeṣur iva //
Āsapt, 2, 151.2 vṛddhir yathā yathā syās tathā tathā kaṇṭakotkarṣaḥ //
Āsapt, 2, 189.2 ko bhavati ratnakaṇṭakam amṛte kasyārucir udeti //
Āsapt, 2, 245.2 mārutacalam añcalam iva kaṇṭakasamparkataḥ sphuṭitam //
Āsapt, 2, 345.2 abhisarati subhaga sā tvāṃ vidalantī kaṇṭakaṃ tamasi //
Āsapt, 2, 428.2 sakhi lohakaṇṭakanibhas tathā madanaviśikho 'pi //
Āsapt, 2, 454.1 yūnaḥ kaṇṭakaviṭapāni viāñcalagrāhiṇas tyajantī sā /
Āsapt, 2, 510.1 vāpīkacche vāsaḥ kaṇṭakavṛtayaḥ sajāgarā bhramarāḥ /
Āsapt, 2, 577.1 svarasena badhnatāṃ karam ādāne kaṇṭakotkarais tudatām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.0 sūkṣmatvamatra kaṇṭakavedhisaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 5.0 atra pāribhadraḥ phalahadā śabdavācyo na tu nimbakaṇṭakapālāśa ityapare //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.2 andhībhūtaḥ kusumarajasā kaṇṭakaiś chinnapakṣaḥ sthātuṃ gantuṃ dvayamapi sakhe naiva śakto dvirephaḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 5.2, 3.0 kena vidhānena pattralepanena patraṃ kaṇṭakabhedi tatra yo'sau lepaḥ vahniyogāditi śeṣaḥ tena //
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 22.1 amaraṃ kaṇṭakaṃ cakruḥ prāpte kālaviparyaye /
SkPur (Rkh), Revākhaṇḍa, 35, 3.1 tretāyuge mahābhāga rāvaṇo devakaṇṭakaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 5.1 tasminpraśāsati tato rājyaṃ nihatakaṇṭakam /
SkPur (Rkh), Revākhaṇḍa, 151, 16.1 tato dāśarathī rāmo rāvaṇaṃ devakaṇṭakam /
SkPur (Rkh), Revākhaṇḍa, 155, 81.1 jāyante kaṇṭakairbhinnāḥ kośe vā kośakārakāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 102.2 jvalantīmāyasīṃ ghorāṃ bahukaṇṭakasaṃvṛtām //
SkPur (Rkh), Revākhaṇḍa, 209, 71.2 sutīkṣṇāḥ kaṇṭakā yatra yatra śvānaḥ sudāruṇāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 31.1 atha ḍākinīdamanamantraḥ akṣaḥ kṣāṃ kṣaukājasinau devatā tattvadhūlinī ghonāśālinī bhamantri bandhuśanādaivataṃ laghukaṇṭakena purum abhiśāsano devatāṃ mahābhairava maṇḍalam acala uoṃ cchaḥ cchaḥ cchaḥ ḍākinīmatabandhu namaḥ /
UḍḍT, 12, 43.2 anena mantreṇa rājikālavaṇatuṣakaṇṭakaśivanirmālyaṃ tailena yutaṃ hunet samastaśrībhājanaṃ bhavati //