Occurrences

Jaiminīyabrāhmaṇa
Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Garuḍapurāṇa

Jaiminīyabrāhmaṇa
JB, 1, 115, 3.0 tad yathā carmaṇā kūdīkaṇṭakān prāvṛtyātīyād evam evaitad vācā brahmaṇā yajñasthāṇuṃ pramṛdya svasty atikrāmati nārtim ārcchati //
Kauśikasūtra
KauśS, 4, 11, 23.0 ekaviṃśatiṃ prācīnakaṇṭakān alaṃkṛtān anūktān ādadhāti //
Mahābhārata
MBh, 3, 80, 91.2 purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān //
MBh, 12, 83, 59.1 ekadoṣā hi bahavo mṛdnīyur api kaṇṭakān /
MBh, 12, 158, 2.1 kaṇṭakān kūpam agniṃ ca varjayanti yathā narāḥ /
MBh, 12, 173, 12.2 apāṇitvād vayaṃ brahman kaṇṭakānnoddharāmahe //
MBh, 12, 326, 83.1 tatrāhaṃ dānavān hatvā subahūn devakaṇṭakān /
MBh, 13, 65, 2.3 mardate kaṇṭakān sarvān viṣamānnistaratyapi /
Rāmāyaṇa
Rām, Ay, 24, 5.2 agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān //
Rām, Utt, 6, 7.2 aśivaṃ vapur āsthāya jahi daivatakaṇṭakān //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 207.1 sā tatas tān alaṃkārān dviṣatī kaṇṭakān iva /
Daśakumāracarita
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
Kūrmapurāṇa
KūPur, 2, 16, 76.1 nāsthibhasmakapālāni na keśānna ca kaṇṭakān /
Nāradasmṛti
NāSmṛ, 1, 3, 13.1 andho matsyān ivāśnāti nirapekṣaḥ sakaṇṭakān /
Suśrutasaṃhitā
Su, Utt., 28, 7.1 somavallīmindravallīṃ śamīṃ bilvasya kaṇṭakān /
Garuḍapurāṇa
GarPur, 1, 13, 14.1 dānavaṃ raktabījaṃ ca anyāṃśca surakaṇṭakān /