Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Bhāgavatapurāṇa
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 21, 19.0 ariṣṭebhir aśvinā saubhagebhiḥ tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity etair evainaṃ tat kāmaiḥ samardhayati //
AB, 2, 2, 13.0 ucchrayasva mahate saubhagāyety āśiṣam evāśāste //
Atharvaprāyaścittāni
AVPr, 6, 1, 5.3 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
AVPr, 6, 1, 8.1 kriyatāṃ śira āśvinyāḥ pratihrīyatāṃ amṛtāṁ dyubhir aktubhiḥ paripātam asmān ariṣṭebhir aśvinā saubhagebhiḥ /
Atharvaveda (Paippalāda)
AVP, 4, 2, 4.1 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
Atharvaveda (Śaunaka)
AVŚ, 1, 18, 2.2 nir asmabhyam anumatī rarāṇā premāṃ devā asāviṣuḥ saubhagāya //
AVŚ, 2, 6, 2.1 saṃ cedhyasvāgne pra ca vardhayemam uc ca tiṣṭha mahate saubhagāya /
AVŚ, 2, 36, 1.2 juṣṭā vareṣu samaneṣu valgur oṣaṃ patyā saubhagam astu asyai //
AVŚ, 3, 12, 2.2 ūrjasvatī ghṛtavatī payasvaty ucchrayasva mahate saubhagāya //
AVŚ, 4, 8, 7.1 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
AVŚ, 5, 28, 14.2 bhindat sapatnān adharāṃś ca kṛṇvad ā mā roha mahate saubhagāya //
AVŚ, 6, 110, 1.2 svām cāgne tanvaṃ piprāyasvāsmabhyaṃ ca saubhagam ā yajasva //
AVŚ, 7, 16, 1.1 bṛhaspate savitar vardhayainaṃ jyotayainaṃ mahate saubhagāya /
AVŚ, 7, 35, 1.2 idaṃ rāṣṭraṃ pipṛhi saubhagāya viśva enam anu madantu devāḥ //
AVŚ, 7, 73, 8.2 duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya //
AVŚ, 7, 73, 10.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
AVŚ, 9, 10, 5.2 duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya //
AVŚ, 14, 1, 50.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
AVŚ, 14, 2, 30.2 ārohat sūryā sāvitrī bṛhate saubhagāya kam //
AVŚ, 17, 1, 9.1 tvaṃ na indra mahate saubhagāyādabdhebhiḥ paripāhy aktubhis taved viṣṇo bahudhā vīryāni /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 13.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 17.0 anvagraṃ śākhāḥ prasūdayati yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāya iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.3 hastena te hastaṃ gṛhṇāmi saubhagatvāya mayā patyā jaradaṣṭiryathāsaḥ /
BhārGS, 2, 3, 2.5 ūrjasvatī payasvatī ghṛtavatyucchrayasva mahate saubhagāyeti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 3.1 ihaiva dhruvā pratitiṣṭha śāle aśvāvatī gomatī sūnṛtāvatī ūrjasvatī payasā pinvamānocchrayasva mahate saubhagāya ityuttarām //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 5.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
Jaiminīyabrāhmaṇa
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
Kāṭhakagṛhyasūtra
KāṭhGS, 46, 7.3 dīrghāyutvāya śataśāradāyādhīyasva mahate saubhagāyeti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 4.1 yaṃ tvām ayaṃ svadhitis tigmatejāḥ praṇināya mahate saubhagāya /
MS, 2, 7, 2, 12.1 utkrāma mahate saubhagāyāsmād āsthānād draviṇodā vājin /
MS, 2, 8, 1, 6.1 abhi tvā rudrā vasavo gṛṇantv idaṃ brahma pipṛhi saubhagāya //
MS, 2, 12, 5, 2.1 saṃ cedhyasvāgne pra ca bodhayainam uc ca tiṣṭha mahate saubhagāya /
MS, 2, 12, 5, 8.2 vardhayainaṃ mahate saubhagāya viśve cainam anumadantu devāḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.1 athāsyai dakṣiṇaṃ hastam gṛhṇāti sāṅguṣṭhaṃ gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
PārGS, 3, 4, 4.3 aśvāvatī gomatī sūnṛtāvatyucchrayasva mahate saubhagāya /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 27.3 marmṛjyamānā mahate saubhagāya /
TB, 3, 6, 1, 2.2 ucchrayasva mahate saubhagāya /
Taittirīyasaṃhitā
TS, 1, 3, 5, 9.0 yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāyāchinno rāyaḥ suvīraḥ //
TS, 1, 3, 14, 3.2 kṣāmeva viśvā bhuvanāni yasmint saṃ saubhagāni dadhire pāvake /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 43.2 ayaṃ hi tvā svadhitis tetijānaḥ praṇināya mahate saubhagāya /
VSM, 11, 21.1 utkrāma mahate saubhagāyāsmād āsthānād draviṇodā vājin /
VSM, 14, 2.2 abhi tvā rudrā vasavo gṛṇantv imā brahma pīpihi saubhagāya /
Vārāhagṛhyasūtra
VārGS, 14, 13.2 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.1 adyā no deva savitaḥ prajāvat sāvīḥ saubhagaṃ /
ĀpŚS, 6, 23, 1.9 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ saubhagam /
ĀpŚS, 18, 15, 3.1 taṃ barhiṣadaṃ kṛtvainā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 2.2 rujan sapatnān adharāṃś ca kṛṇvan āroha māṃ mahate saubhagāya //
ŚāṅkhĀ, 12, 7, 4.2 rujan sapatnān adharāṃśca kṛṇvan āroha māṃ mahate saubhagāya //
Ṛgveda
ṚV, 1, 34, 5.2 triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham //
ṚV, 1, 36, 17.1 agnir vavne suvīryam agniḥ kaṇvāya saubhagam /
ṚV, 1, 38, 3.2 kvo viśvāni saubhagā //
ṚV, 1, 42, 6.1 adhā no viśvasaubhaga hiraṇyavāśīmattama /
ṚV, 1, 48, 9.2 āvahantī bhūry asmabhyaṃ saubhagaṃ vyucchantī diviṣṭiṣu //
ṚV, 1, 92, 15.2 athā no viśvā saubhagāny ā vaha //
ṚV, 1, 94, 16.1 sa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva /
ṚV, 1, 112, 25.1 dyubhir aktubhiḥ pari pātam asmān ariṣṭebhir aśvinā saubhagebhiḥ /
ṚV, 1, 157, 3.2 trivandhuro maghavā viśvasaubhagaḥ śaṃ na ā vakṣad dvipade catuṣpade //
ṚV, 1, 164, 27.2 duhām aśvibhyām payo aghnyeyaṃ sā vardhatām mahate saubhagāya //
ṚV, 3, 8, 2.2 āre asmad amatim bādhamāna uc chrayasva mahate saubhagāya //
ṚV, 3, 8, 11.2 yaṃ tvām ayaṃ svadhitis tejamānaḥ praṇināya mahate saubhagāya //
ṚV, 3, 16, 1.1 ayam agniḥ suvīryasyeśe mahaḥ saubhagasya /
ṚV, 4, 54, 6.1 ye te trir ahan savitaḥ savāso dive dive saubhagam āsuvanti /
ṚV, 4, 55, 8.1 agnir īśe vasavyasyāgnir mahaḥ saubhagasya /
ṚV, 5, 28, 3.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
ṚV, 5, 42, 18.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 43, 17.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 53, 13.2 asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagam //
ṚV, 5, 60, 5.1 ajyeṣṭhāso akaniṣṭhāsa ete sam bhrātaro vāvṛdhuḥ saubhagāya /
ṚV, 5, 76, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 77, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 82, 4.1 adyā no deva savitaḥ prajāvat sāvīḥ saubhagam /
ṚV, 6, 5, 2.2 kṣāmeva viśvā bhuvanāni yasmin saṃ saubhagāni dadhire pāvake //
ṚV, 6, 13, 1.1 tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ /
ṚV, 7, 3, 10.1 etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema /
ṚV, 7, 4, 10.1 etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema /
ṚV, 7, 21, 8.1 kīriś ciddhi tvām avase juhāveśānam indra saubhagasya bhūreḥ /
ṚV, 7, 75, 2.1 mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi /
ṚV, 8, 1, 32.2 eṣa viśvāny abhy astu saubhagāsaṅgasya svanadrathaḥ //
ṚV, 8, 11, 10.2 svāṃ cāgne tanvam piprayasvāsmabhyaṃ ca saubhagam ā yajasva //
ṚV, 8, 59, 5.1 avocāma mahate saubhagāya satyaṃ tveṣābhyām mahimānam indriyam /
ṚV, 8, 78, 8.1 tve vasūni saṃgatā viśvā ca soma saubhagā /
ṚV, 9, 4, 2.1 sanā jyotiḥ sanā svar viśvā ca soma saubhagā /
ṚV, 9, 55, 1.2 soma viśvā ca saubhagā //
ṚV, 9, 62, 1.2 viśvāny abhi saubhagā //
ṚV, 9, 67, 5.1 indo vy avyam arṣasi vi śravāṃsi vi saubhagā /
ṚV, 9, 95, 5.2 indraś ca yat kṣayathaḥ saubhagāya suvīryasya patayaḥ syāma //
ṚV, 9, 97, 5.2 nṛbhi stavāno anu dhāma pūrvam agann indram mahate saubhagāya //
ṚV, 10, 36, 13.2 te saubhagaṃ vīravad gomad apno dadhātana draviṇaṃ citram asme //
ṚV, 10, 116, 2.2 svastidā manasā mādayasvārvācīno revate saubhagāya //
Ṛgvedakhilāni
ṚVKh, 1, 6, 5.1 avocāma mahate saubhagāya satyaṃ tveṣābhyām mahimānam indriyam /
ṚVKh, 4, 6, 9.2 ṛṇak sapatnān adharāṃś ca kṛṇvad ā roha māṃ mahate saubhagāya //
Mahābhārata
MBh, 1, 3, 62.1 grastāṃ suparṇasya balena vartikām amuñcatām aśvinau saubhagāya /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 8.2 premasmitasnigdhanirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam //
BhāgPur, 1, 14, 21.2 ananyapuruṣaśrībhirhīnā bhūrhatasaubhagā //
BhāgPur, 1, 16, 26.2 kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtam amba saubhagam //
BhāgPur, 1, 16, 34.2 sā śrīḥ svavāsam aravindavanaṃ vihāya yatpādasaubhagam alaṃ bhajate 'nuraktā //
BhāgPur, 2, 6, 3.3 tadgātraṃ vastusārāṇāṃ saubhagasya ca bhājanam //
BhāgPur, 3, 23, 39.1 tenāṣṭalokapavihārakulācalendradroṇīṣv anaṅgasakhamārutasaubhagāsu /
BhāgPur, 4, 24, 49.1 siṃhaskandhatviṣo bibhratsaubhagagrīvakaustubham /
BhāgPur, 10, 3, 9.2 śrīvatsalakṣmaṃ galaśobhikaustubhaṃ pītāmbaraṃ sāndrapayodasaubhagam //
BhāgPur, 11, 16, 40.1 tejaḥ śrīḥ kīrtir aiśvaryaṃ hrīs tyāgaḥ saubhagaṃ bhagaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 242.0 agnir īśe vāsavyasyāgnir mahas saubhagasya tāny asmabhyaṃ rāsata iti //