Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Maṇimāhātmya
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Comm. on the Kāvyālaṃkāravṛtti
Atharvaveda (Paippalāda)
AVP, 10, 6, 12.1 ud ehi deva sūrya saha saubhāgyena /
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 42.1 āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ rayim /
AVŚ, 14, 2, 28.2 saubhāgyam asyai dattvā daurbhāgyair viparetana //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 30.2 saubhāgyam asyai dattvāyāthāstaṃ viparetana iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 4.3 saubhāgyam asyai dattvāyāthāstaṃ viparetana /
Jaiminigṛhyasūtra
JaimGS, 1, 7, 5.0 parā pratyāha prajāṃ paśūn saubhāgyaṃ mahyaṃ dīrgham āyuḥ patyur iti //
JaimGS, 1, 21, 17.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
Jaiminīyabrāhmaṇa
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 94, 8.0 atho hainās tat saubhāgyenaivābhyānakti //
Kauśikasūtra
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 27.2 imau pādau subhagau suśevau saubhāgyāya kṛṇutāṃ no aghāya /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 4.4 āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ rayim /
KāṭhGS, 25, 45.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti vīkṣitān anumantrayate //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 8, 6.2 ānandanandā āṇḍau me bhagaḥ saubhāgyaṃ pasaḥ //
Mānavagṛhyasūtra
MānGS, 1, 12, 1.2 saubhāgyamasyai dattvāyāthāstaṃ viparetana /
MānGS, 1, 19, 4.3 jahi me deva daurbhāgyaṃ saubhāgyena māṃ saṃyojayasva /
MānGS, 2, 14, 31.3 jahi me deva daurbhāgyaṃ saubhāgyena māṃ saṃyojayasva /
Pāraskaragṛhyasūtra
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 1.1 athātaḥ saubhāgyānām //
Taittirīyasaṃhitā
TS, 1, 1, 10, 1.5 āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃ nahye sukṛtāya kam /
Vasiṣṭhadharmasūtra
VasDhS, 29, 5.1 maunāt saubhāgyam //
Vārāhagṛhyasūtra
VārGS, 13, 2.3 saubhāgyena tvā saṃsṛjatv iᄆā devī ghṛtapadīndrāṇy agnāyyaśvinī rāṭ /
VārGS, 14, 25.2 saubhāgyamasyai dattvā yathārthaṃ viparetana /
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 21.1 yoktreṇa patnī saṃnahyate 'ntarvastram āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ tanūm /
Ṛgveda
ṚV, 10, 85, 33.2 saubhāgyam asyai dattvāyāthāstaṃ vi paretana //
Carakasaṃhitā
Ca, Vim., 8, 103.2 sā sāratā sukhasaubhāgyaiśvaryopabhogabuddhividyārogyapraharṣaṇānyāyuṣyatvaṃ cācaṣṭe //
Ca, Cik., 2, 4, 22.2 harṣasaubhāgyadau putryau paraṃ śukrābhivardhanau //
Mahābhārata
MBh, 1, 65, 13.3 sthito 'smyamitasaubhāgye vivakṣuścāsmi kiṃcana /
MBh, 1, 105, 3.2 yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva //
MBh, 3, 50, 10.2 saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā //
MBh, 3, 261, 18.2 kuto hi tava saubhāgyaṃ yasyāḥ putro na rājyabhāk //
MBh, 5, 34, 40.2 sukhe saubhāgyasatkāre tasya vyādhir anantakaḥ //
MBh, 12, 28, 23.2 saubhāgyam upabhogaśca bhavitavyena labhyate //
MBh, 12, 308, 73.2 rūpayauvanasaubhāgyaṃ strīṇāṃ balam anuttamam //
MBh, 13, 6, 12.1 tapasā rūpasaubhāgyaṃ ratnāni vividhāni ca /
MBh, 13, 7, 10.1 rasānāṃ pratisaṃhāre saubhāgyam anugacchati /
MBh, 13, 11, 13.1 satyāsu nityaṃ priyadarśanāsu saubhāgyayuktāsu guṇānvitāsu /
MBh, 13, 57, 9.2 saubhāgyaṃ caiva tapasā prāpyate bharatarṣabha //
MBh, 13, 57, 17.1 rasānāṃ pratisaṃhārāt saubhāgyam iha vindati /
MBh, 13, 63, 13.2 bhakṣān phāṇitasaṃyuktān dattvā saubhāgyam ṛcchati //
Rāmāyaṇa
Rām, Bā, 21, 13.1 na saubhāgye na dākṣiṇye na jñāne buddhiniścaye /
Rām, Ay, 7, 11.1 aniṣṭe subhagākāre saubhāgyena vikatthase /
Rām, Ay, 7, 11.2 calaṃ hi tava saubhāgyaṃ nadyāḥ srota ivoṣṇage //
Rām, Ay, 9, 19.2 mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ //
Rām, Ay, 9, 42.2 krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā //
Rām, Ay, 47, 15.1 apīdānīṃ na kaikeyī saubhāgyamadamohitā /
Rām, Ār, 15, 13.1 ravisaṃkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ /
Saundarānanda
SaundĀ, 6, 21.1 yuvāpi tāvat priyadarśano 'pi saubhāgyabhāgyābhijanānvito 'pi /
Amaruśataka
AmaruŚ, 1, 14.1 ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām /
AmaruŚ, 1, 86.2 kṣiptaṃ bhṛśaṃ kupitayā taralotpalākṣyā saubhāgyacihnamiva mūrdhni padaṃ vireje //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 31.1 balyaṃ maṅgalyam āyuṣyaṃ kāntisaubhāgyapuṣṭidam /
AHS, Utt., 35, 48.2 saubhāgyārthaṃ striyo bhartre rājñe vāraticoditāḥ //
Bhallaṭaśataka
BhallŚ, 1, 49.2 nāsty eva hi tvadadhiropaṇapuṇyabījasaubhāgyayogyam iha kasyacid uttamāṅgam //
Bodhicaryāvatāra
BoCA, 6, 133.2 ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 22.2 asyāḥ saubhāgyam utpādyam avaśyaṃ kārmaṇair mayā //
BKŚS, 15, 58.2 bhāryayā yo 'tisaubhāgyād gṛhād api nirākṛtaḥ //
BKŚS, 18, 277.2 yā prakṛṣṭe 'pi saubhāgye patiṃ devam ivārcati //
BKŚS, 18, 547.1 rūpayauvanasaubhāgyair garvitām urvaśīm api /
BKŚS, 18, 548.2 tathā te rūpasaubhāgye saphalībhavatām iti //
BKŚS, 18, 552.2 tan me bhagavatā dhairyāt saubhāgyaṃ durbhagīkṛtam //
BKŚS, 18, 553.2 saubhāgyamātrakaṃ straiṇaṃ kāmakāmeṣu bhartṛṣu //
BKŚS, 18, 556.2 vaśitvād rāgam ālambya saubhāgyaṃ me dadātv iti //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
Divyāvadāna
Divyāv, 8, 67.0 tatasteṣāṃ caurāṇāṃ buddhirutpannā yā kācidasmākaṃ śrīsaubhāgyasampat sarvāsau buddhaṃ bhagavantamāgamya //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 20, 92.1 ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kumārasaṃbhava
KumSaṃ, 1, 3.1 anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam /
KumSaṃ, 2, 53.2 garjitānantarāṃ vṛṣṭiṃ saubhāgyena jigāya yā //
KumSaṃ, 5, 1.2 nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā //
KumSaṃ, 5, 49.1 avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaś caturāvalokinaḥ /
Kāmasūtra
KāSū, 1, 3, 21.1 kalānāṃ grahaṇād eva saubhāgyam upajāyate /
KāSū, 3, 4, 39.2 svayam abhiyoginī hi yuvatiḥ saubhāgyaṃ jahātītyācāryāḥ //
KāSū, 4, 2, 4.2 nāyakaviditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta //
KāSū, 5, 4, 3.8 vṛṣatāṃ catuḥṣaṣṭivijñatāṃ saubhāgyaṃ ca nāyakasya /
KāSū, 6, 5, 2.1 deśaṃ kālaṃ sthitim ātmano guṇān saubhāgyaṃ cānyābhyo nyūnātiriktatāṃ cāvekṣya rajanyām arthaṃ sthāpayet //
KāSū, 7, 1, 1.13 tato dhāritāṃ bālāṃ matvā lālasībhūteṣu gamyeṣu yo 'syāḥ saṃharṣeṇa bahu dadyāt tasmai visṛjed iti saubhāgyavardhanam /
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /
KāSū, 7, 1, 2.4 ūrdhvam api saṃvatsarāt pariṇītena nimantryamāṇā lābham apyutsṛjya tāṃ rātriṃ tasyāgacched iti veśyāyāḥ pāṇigrahaṇavidhiḥ saubhāgyavardhanaṃ ca /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 54.1 ity evam ādau saubhāgyaṃ na jahāty eva jātucit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 63.1 tasya muṣṇāti saubhāgyaṃ tasya kāntiṃ vilumpati /
Kūrmapurāṇa
KūPur, 2, 20, 11.1 sarvān kāmāṃstathā sārpe pitrye saubhāgyameva ca /
KūPur, 2, 20, 16.1 ādityavāre tvārogyaṃ candre saubhāgyameva ca /
Liṅgapurāṇa
LiPur, 1, 10, 37.1 bhaktyā eva munīnāṃ ca balasaubhāgyameva ca /
LiPur, 2, 49, 9.1 māsena sidhyate tasya mahāsaubhāgyamuttamam /
LiPur, 2, 54, 14.1 saṃgrāme tatsarvaṃ labdhvā saubhāgyamatulaṃ bhavet /
Matsyapurāṇa
MPur, 7, 6.2 vrataṃ saubhāgyaphaladam ihaloke paratra ca //
MPur, 7, 16.1 kāmāya pādau sampūjya jaṅghe saubhāgyadāya ca /
MPur, 7, 28.1 ihaloke varān putrān saubhāgyaphalam aśnute /
MPur, 13, 18.1 tvamasya jagato mātā jagatsaubhāgyadevatā /
MPur, 54, 4.3 śrīmadārogyarūpāyurbhāgyasaubhāgyasampadā /
MPur, 54, 5.1 nārī vā vidhavā sarvaguṇasaubhāgyasaṃyutā /
MPur, 57, 13.2 padmapriye rohiṇi nāma lakṣmīḥ saubhāgyasaukhyāmṛtacārukāye //
MPur, 60, 1.3 saubhāgyaśayanaṃ nāma yatpurāṇavido viduḥ //
MPur, 60, 2.2 saubhāgyaṃ sarvabhūtānāmekasthamabhavattadā /
MPur, 60, 5.1 vakṣaḥsthalaṃ samāśritya viṣṇoḥ saubhāgyamāsthitam /
MPur, 60, 12.1 yā devī saubhāgyamayī bhuktimuktiphalapradā /
MPur, 60, 23.2 saubhāgyabhavanāyeti bhūṣaṇāni sadārcayet /
MPur, 60, 28.2 dattaṃ saubhāgyamityasmātsaubhāgyāṣṭakamityataḥ //
MPur, 60, 32.2 kartavyaṃ vidhivadbhaktyā sarvasaubhāgyamīpsubhiḥ //
MPur, 60, 45.2 saubhāgyārogyarūpāyurvastrālaṃkārabhūṣaṇaiḥ /
MPur, 61, 2.2 iha loke śubhaṃ rūpamāyuḥ saubhāgyameva ca /
MPur, 62, 1.2 saubhāgyārogyaphaladamamutrākṣayyakārakam /
MPur, 62, 6.3 saubhāgyārogyadaṃ yasmātsadā ca lalitāpriyam //
MPur, 62, 13.1 karau saubhāgyadāyinyai bāhū haramukhaśriyai /
MPur, 62, 34.1 sarvapāpaharāṃ devi saubhāgyārogyavardhinīm /
MPur, 63, 28.3 saubhāgyārogyasampannā gaurīloke mahīyate //
MPur, 64, 20.2 saubhāgyāyāstu lalitā bhavānī sarvasiddhaye //
MPur, 66, 1.3 tathaiva janasaubhāgyamatividyāsu kauśalam //
MPur, 69, 24.2 ūrū saubhāgyanāthāya jānunī bhūtadhāriṇe //
MPur, 70, 24.1 yad akṛtvā praṇāmaṃ me rūpasaubhāgyamatsarāt /
MPur, 70, 29.2 bhaviṣyati ca saubhāgyaṃ sarvāsāmapi śaktitaḥ //
MPur, 72, 42.1 rūpasaubhāgyasampannaḥ punarjanmani janmani /
MPur, 82, 27.1 iha loke ca saubhāgyamāyurārogyameva ca /
MPur, 84, 6.1 saubhāgyasaraḥ sambhūto yato'yaṃ lavaṇo rasaḥ /
MPur, 85, 7.2 yasmātsaubhāgyadāyinyā bhrātā tvaṃ guḍaparvata /
MPur, 92, 10.1 saubhāgyāmṛtasāro'yaṃ parvataḥ śarkarāyutaḥ /
MPur, 92, 32.1 tasmācca lokeṣvaparājitatvamārogyasaubhāgyayutā ca lakṣmīḥ /
MPur, 115, 4.2 avāpa tādṛśaṃ rūpaṃ saubhāgyamapi cottamam //
MPur, 115, 6.3 avāpa tādṛśaṃ rūpaṃ saubhāgyamapi cottamam //
MPur, 154, 110.2 krameṇa rūpasaubhāgyaprabodhairbhuvanatrayam //
MPur, 154, 142.2 codayāmāsa śanakaistasyāḥ saubhāgyaśaṃsinām //
MPur, 154, 173.1 saubhāgyadhanaputrāyuḥ patilābhānuśaṃsanam /
MPur, 154, 186.2 sarvāyurdhanasaubhāgyaparimāṇaprakāśakaḥ //
MPur, 154, 187.1 anantasyāprameyasya saubhāgyasyāsya bhūdhara /
Meghadūta
Megh, Pūrvameghaḥ, 31.2 saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ //
Suśrutasaṃhitā
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 16.2 eṣāṃ pūrvaṃ pūrvaṃ pradhānam āyuḥsaubhāgyayor iti //
Su, Sū., 45, 207.2 gītādhyayanasaubhāgyasuratotsāhakṛnmadaḥ //
Su, Śār., 2, 29.2 prajāsaubhāgyamaiśvaryaṃ balaṃ ca divaseṣu vai //
Su, Cik., 24, 54.1 praharṣasaubhāgyamṛjālāghavādiguṇānvitam /
Su, Cik., 24, 63.1 saubhāgyadaṃ varṇakaraṃ prītyojobalavardhanam /
Su, Cik., 24, 64.2 rakṣoghnamatha caujasyaṃ saubhāgyakaramuttamam //
Su, Cik., 24, 74.1 harṣalāghavasaubhāgyakaram utsāhavardhanam /
Su, Cik., 28, 17.2 medhyam āyuṣyam ārogyapuṣṭisaubhāgyavardhanam //
Su, Cik., 28, 22.2 suvarṇamiti saṃyogaḥ peyaḥ saubhāgyamicchatā //
Viṣṇupurāṇa
ViPur, 5, 24, 13.2 saubhāgyamānamadhikaṃ karoti kṣaṇasauhṛdaḥ //
Viṣṇusmṛti
ViSmṛ, 78, 2.1 saubhāgyaṃ cāndre //
ViSmṛ, 78, 16.1 saubhāgyaṃ bhāgye //
ViSmṛ, 78, 48.1 saubhāgyaṃ trayodaśyām //
ViSmṛ, 90, 9.1 caitrī citrāyutā cet tasyāṃ citravastrapradānena saubhāgyam āpnoti //
ViSmṛ, 92, 22.1 dhānyapradānena saubhāgyam //
ViSmṛ, 100, 2.2 jñānaṃ caiva yaśasyaṃ ca dhanasaubhāgyavardhanam //
ViSmṛ, 100, 5.1 mayā prasannena jagaddhitārthaṃ saubhāgyam etat paramaṃ yaśasyam /
Yājñavalkyasmṛti
YāSmṛ, 1, 265.2 putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham //
Śatakatraya
ŚTr, 2, 15.2 saubhāgyākṣaramālikeva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpam adhikaṃ romāvaliḥ kena sā //
ŚTr, 2, 30.2 tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 4.2 cūtadrumāṇāṃ kusumānvitānāṃ dadāti saubhāgyamayaṃ vasantaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 295.1 saubhāgyaṃ ṭaṅkaṇaṃ kṣāraḥ mālatīrasasambhavaḥ /
Bhāratamañjarī
BhāMañj, 1, 1030.1 saubhāgyabālakadalī romarekhāṃ babhāra sā /
BhāMañj, 1, 1283.1 tāṃ vilokya vilāsārdrasaubhāgyatarumañjarīm /
BhāMañj, 12, 45.1 punaḥ kartumaśakye 'smindhātuḥ saubhāgyavarṇane /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 20.2 saubhāgyakaraṇī bhūtagrahadoṣaṃ ca nāśayet //
DhanvNigh, 6, 53.2 saubhāgyaṃ kurute nṛṇāṃ bhūṣaṇeṣu prayojitaḥ //
Garuḍapurāṇa
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 64, 13.1 cakṣuḥsnehena saubhāgyaṃ dantasnehena bhojanam /
GarPur, 1, 65, 9.1 nirmāṃsajānuḥ saubhāgyamalpairnimnai ratiḥ striyāḥ /
GarPur, 1, 65, 64.2 dīrghanāse ca saubhāgyaṃ cauraścākuñcitendriyaḥ //
GarPur, 1, 65, 69.2 nīlotpalākṣā vidvāṃsaḥ saubhāgyaṃ śyāmacakṣuṣām //
GarPur, 1, 86, 23.2 abhyarcyendraṃ mahaiśvaryaṃ gaurīṃ saubhāgyamāpnuyāt //
GarPur, 1, 86, 27.2 subhadrāṃ pūjayitvā tu saubhāgyaṃ paramāpnuyāt //
GarPur, 1, 86, 37.2 putrānputrārthinī strī ca saubhāgyaṃ ca tadarthinī //
GarPur, 1, 99, 41.1 putraśraiṣṭhyaṃ sa saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham /
GarPur, 1, 108, 21.1 etadādikriyāyuktā sarvasaubhāgyavardhinī /
GarPur, 1, 117, 15.3 phalaṃ ca śrīsutārogyasaubhāgyasvargataṃ bhavet //
GarPur, 1, 120, 1.2 rambhātṛtīyāṃ vakṣye ca saubhāgyaśrīsutādidām /
GarPur, 1, 129, 9.1 gaurīloke vasennityaṃ saubhāgyakaramuttamam /
GarPur, 1, 129, 18.2 hastatālaśca hasanaṃ saubhāgyādiphalaṃ bhavet //
GarPur, 1, 129, 21.2 vighnācanena sarvānsa kāmānsaubhāgyamāpnuyāt //
GarPur, 1, 135, 2.3 āyurārogyasaubhāgyaṃ śatrubhiścāparājitaḥ //
Kathāsaritsāgara
KSS, 2, 4, 89.1 tatra sā lohajaṅghasya tasya saubhāgyasaṃpadā /
Maṇimāhātmya
MaṇiMāh, 1, 55.2 saubhāgyajananaḥ śrīmān bhramarekhāyutaḥ priye //
Narmamālā
KṣNarm, 2, 16.1 bhogasaubhāgyayaśasāṃ prasiddhipratipādanam /
Rasaprakāśasudhākara
RPSudh, 6, 5.1 kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam /
RPSudh, 6, 62.1 babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam /
RPSudh, 8, 30.1 saubhāgyaṃ vai hiṃgulaṃ vatsanābhaṃ mārīcaṃ vai hemabījena yuktam /
Rasaratnasamuccaya
RRS, 2, 23.1 pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam /
RRS, 2, 126.1 sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /
RRS, 3, 80.1 kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam /
RRS, 3, 99.1 bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /
RRS, 3, 165.1 saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet /
RRS, 4, 76.2 saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt //
RRS, 22, 22.2 dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut //
Rasaratnākara
RRĀ, V.kh., 19, 127.3 sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 30.2 śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam //
RCūM, 11, 36.1 kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam /
RCūM, 11, 60.1 bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /
RCūM, 12, 66.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /
RCūM, 13, 10.2 dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam //
RCūM, 15, 39.1 vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt /
RCūM, 15, 40.1 saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ /
Rasārṇava
RArṇ, 7, 41.1 tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam /
RArṇ, 7, 87.2 saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet /
RArṇ, 7, 91.1 lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam /
Ratnadīpikā
Ratnadīpikā, 3, 22.2 aṅkolaphalaśaṅkhākhyaṃ putrasaubhāgyanāśanam //
Ratnadīpikā, 3, 23.2 dhanāḍhyaṃ putrasaubhāgyaṃ karoti madhusannibham //
Rājanighaṇṭu
RājNigh, Gr., 18.1 kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā /
RājNigh, Āmr, 252.2 strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā //
RājNigh, 13, 51.2 saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam //
RājNigh, 13, 213.2 saubhāgyaṃ kurute nṝṇāṃ bhūṣaṇeṣu prayojitaḥ //
Tantrasāra
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
Ānandakanda
ĀK, 2, 1, 73.1 saubhāgyasaugandhyakaraṃ paramāyurvivardhanam /
ĀK, 2, 1, 274.1 saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ /
ĀK, 2, 8, 21.3 dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate //
ĀK, 2, 8, 25.1 pravālanāma tadraktaṃ varṇasaubhāgyakāntidam /
ĀK, 2, 8, 40.2 kāntisaubhāgyadaṃ medhyaṃ bhūtagrahaviṣāpaham //
ĀK, 2, 8, 46.1 puṣyarāgaṃ śubhaṃ medhyaṃ vastusaubhāgyakīrtidam /
ĀK, 2, 8, 137.2 vajraṃ ratnottamaṃ puṇyaṃ śrīsaubhāgyavivardhanam //
Āryāsaptaśatī
Āsapt, 2, 128.1 ujjhitasaubhāgyamadasphuṭayācñānaṅgabhītayor yūnoḥ /
Āsapt, 2, 158.1 kaḥ ślāghanīyajanmā māghaniśīthe'pi yasya saubhāgyam /
Āsapt, 2, 178.2 icchati saubhāgyam adāt svayaṃvareṇa śriyaṃ viṣṇuḥ //
Āsapt, 2, 212.2 saubhāgyamānavān param asūyati dyumaṇaye candraḥ //
Āsapt, 2, 318.2 saubhāgyamānināṃ sakhi kacagrahaḥ prathamam abhiyogaḥ //
Āsapt, 2, 395.2 tatkālakalitalajjā piśunayati sakhīṣu saubhāgyam //
Āsapt, 2, 421.2 yadi tad api kamalabandhor iva manye svasya saubhāgyam //
Āsapt, 2, 567.1 saubhāgyagarvam ekā karotu yūthasya bhūṣaṇaṃ kariṇī /
Āsapt, 2, 578.1 saubhāgyaṃ dākṣiṇyān nety upadiṣṭaṃ hareṇa taruṇīnām /
Āsapt, 2, 642.1 saubhāgyamānavān sa tvayāvadhīryāpamānam ānītaḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 13.1 sulakṣaṇā kalābhijñā dakṣā saubhāgyasaṃyutā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.0 mārjārakakapotayoriti mārjārako biḍālaḥ kapotaḥ prasiddhaḥ anayoḥ purīṣaṃ tvanumānato grāhyam ṭaṅkaṇaṃ saubhāgyakṣāraṃ daśāṃśamiti tutthakaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 13.0 kāsīsaṃ bhasmavadalpamṛt puṣpakāsīsaṃ tadbhedaḥ kiṃcit pītaḥ ṭaṅkaṇaṃ saubhāgyakṣāraḥ varāṭikā kapardikā śeṣaṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 2.0 atra rasakaṃ kharparakaṃ tālaṃ haritālaṃ tutthaṃ prasiddham ṭaṅkaṇaṃ saubhāgyakṣāram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 tataḥ piṣṭīkaraṇānantaraṃ tatra piṣṭīkṛtadravye ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemnaḥ suvarṇasya caturthāṃśaṃ kṣipet tena yadā suvarṇaṃ catuḥśāṇaṃ bhavati tadā ṭaṅkaṇaṃ śāṇamekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.2 daradaṃ hiṅgulaṃ vatsanābhaṃ viṣaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ kuṭajasya phalamindrayavaṃ tvak challī kuṭajasyaiva militvā karṣamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 4.0 ṭaṅkaṇaṃ saubhāgyakṣāram etasyāpi śodhanaṃ vihitaṃ tadbharjitameke bhāṣante //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 2.0 ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemāhvā svarṇakṣīrī loke coka iti prasiddhā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 5.0 tālakaṃ haritālaṃ pathyā harītakī agnimantho'raṇibhedaḥ tryūṣaṇaṃ trikaṭukaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ taccātra bharjitaṃ grāhyaṃ viṣamapi ekadravyabhāgasāmyaṃ sakaladravyamapi samamātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 2.0 tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 217.2, 1.0 saubhāgyakṣāraṃ taccātra bharjitaṃ deyaṃ svarṇaṃ śulbamapi mṛtamatra deyam //
Bhāvaprakāśa
BhPr, 6, 2, 258.1 saubhāgyaṃ ṭaṅkaṇaṃ kṣāro dhātudrāvakamucyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 50.1, 1.0 pāradaṃ śuddhaṃ rasakaṃ kharparaṃ tālaṃ tutthaṃ śuddhaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ kāravellī śākaviśeṣaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 140.2, 1.0 ṭaṅkaṇaṃ saubhāgyaṃ bharjitaṃ ca //
ŚGDīp zu ŚdhSaṃh, 2, 12, 169.2, 1.0 tāpyaṃ svarṇamākṣikaṃ śuddhaṃ pathyā harītakī agnimanthaḥ araṇī nirguṇḍī prasiddhā ṭaṅkaṇaṃ saubhāgyaṃ tacca bharjitaṃ viṣaṃ śuddhaṃ dviguñjaṃ bhakṣayet rāsnādikvāthānupānaṃ vā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 3.0 śilā manaḥśilā sūtaṃ pāradaṃ saindhavaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūdhare kacchapayantre saṃpuṭe saṃpuṭodare śarāvasaṃpuṭamadhye etatsiddhaṃ rasaṃ ṣaṭpalaṃ gṛhītvā tatpaścādagnau melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 217.2, 1.0 ṭaṅkaṇaṃ saubhāgyaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ mṛtaṃ śuddhaṃ tāmraṃ mṛtaṃ ruddhvā śarāvasaṃpuṭe vanopalaiḥ pacet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 mṛtasūtaṃ mṛtapāradaṃ abhrakaṃ gandhakaṃ yavakṣāraṃ saubhāgyaṃ agnimantho vacā etāni sūtatulyāni kuryāt //
Haribhaktivilāsa
HBhVil, 3, 147.2 dantakāṣṭhapradānena dantasaubhāgyam ṛcchati /
HBhVil, 3, 250.3 saubhāgyaṃ śrīḥ sukhaṃ puṣṭiḥ puṇyaṃ vidyā yaśo dhṛtiḥ //
HBhVil, 3, 254.1 utsāhamedhāsaubhāgyarūpasampatpravartakam /
HBhVil, 5, 33.4 tāmrapātreṇa saubhāgyaṃ dharmaṃ mṛṇmayasambhavam //
HBhVil, 5, 112.3 medhāyuḥsmṛtidhṛtikīrtikāntilakṣmīsaubhāgyaiś ciram upabṛṃhito bhavet saḥ //
HBhVil, 5, 318.1 saubhāgyaṃ keśavo dadyāt catuṣkoṇo bhavet tu yaḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 18.2, 4.0 bhūḥ tuvarī khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ maricam ūṣaṇam etaiḥ //
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 9, 7.2, 1.0 punaḥ svarjī sarjikā ṭaṅkaṇaṃ saubhāgyaṃ yavakṣāraḥ pratītaḥ ete kṣārāḥ kṣārasaṃjñikāḥ rasakarmaṇi ityadhyāhāraḥ //
MuA zu RHT, 10, 5.2, 3.0 kiṃ kṛtvā daśāṃśasarjikapaṭuṭaṅkaṇaguñjikākṣārān dattvā daśāṃśavibhāgena sarjikālavaṇasaubhāgyaraktikāyavakṣārān piṣṭavaikrānte kṣepyetyarthaḥ //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 17.2, 3.0 evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ //
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
MuA zu RHT, 11, 13.2, 6.0 punaḥ ṭaṅkaṇaviṣaguñjākṛtalepāṃ ṭaṅkaṇaṃ saubhāgyaṃ viṣaṃ saktukaṃ guñjā raktikā tābhiḥ kṛto lepo yasyāṃ sā tām //
MuA zu RHT, 12, 3.2, 4.0 guḍaḥ pratītaḥ puro gugguluḥ ṭaṅkaṇaṃ saubhāgyaṃ lākṣā jatu sarjaraso rālā etaiḥ dhātakīsamāyuktaiḥ dhātakī pratītā tatsamāyuktaiḥ punaḥ strīstanyena nārīdugdhena piṣṭairmarditaiḥ etairdvandvamelāpakaiḥ kṛtvā //
MuA zu RHT, 12, 4.2, 3.0 ūrṇā pratītā ṭaṅkaṇaṃ saubhāgyaṃ girijatu śilājatu karṇākṣimalaṃ manuṣyasya indragopako jīvaviśeṣaḥ karkaṭakaścakulīraḥ syātkulīraḥ karkaṭakaḥ ityamaraḥ etaiḥ //
MuA zu RHT, 12, 6.2, 6.0 punaṣṭaṅkaṇālaviṣaiḥ ṭaṅkaṇaṃ saubhāgyaṃ ālaṃ haritālaṃ viṣaṃ kandajaṃ etaiḥ piṣṭairdvandvamelāpaḥ syāditi punaḥ saṃbandhaḥ //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 14, 8.1, 21.0 kācaḥ pratītaḥ ṭaṅkaṇaṃ saubhāgyaṃ tataḥ raso 'ti maryādāmatikramya dhmātaḥ san ekaraso bhavati samarasa ityarthaḥ //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 46.2, 8.0 kāntetyādi kāntaṃ cumbakaṃ gairikaṃ pratītaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūmilatā bhūnāgaḥ rudhiraṃ śakragopaḥ raso viṣaṃ punaruktādviṣamatra dviguṇaṃ taiḥ //
Rasataraṅgiṇī
RTar, 2, 6.2 saubhāgyena samāyuktaṃ kṣāratrikam udāhṛtam //
RTar, 2, 35.1 guñjā madhu guḍaḥ sarpiḥ saubhāgyaṃ guggulustathā /
RTar, 2, 37.1 ājyaṃ guñjātha saubhāgyaṃ kṣaudraṃ ca purasaṃjñakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 101.1 saubhāgyaṃ jāyate caiva iha loke paratra ca /
SkPur (Rkh), Revākhaṇḍa, 26, 139.1 śiraḥ saubhāgyadāyinyai paścādarghyaṃ pradāpayet //
SkPur (Rkh), Revākhaṇḍa, 26, 142.1 karakaṃ vārisampūrṇaṃ saubhāgyena tu saṃyutam /
SkPur (Rkh), Revākhaṇḍa, 26, 142.2 dattaṃ tu lalite tubhyaṃ saubhāgyādivivardhanam /
SkPur (Rkh), Revākhaṇḍa, 26, 163.2 saubhāgyaṃ sarvalokeṣu sarvarddhisukhamuttamam //
SkPur (Rkh), Revākhaṇḍa, 27, 5.2 yat kiṃcinnāradenoktaṃ dānasaubhāgyavardhanam //
SkPur (Rkh), Revākhaṇḍa, 74, 4.1 saubhāgyavarddhanaṃ tīrthaṃ jayadaṃ duḥkhanāśanam /
SkPur (Rkh), Revākhaṇḍa, 85, 84.1 śvetayā vardhate vaṃśo raktā saubhāgyavardhinī /
SkPur (Rkh), Revākhaṇḍa, 106, 1.3 saubhāgyakaraṇaṃ divyaṃ naranārīmanoramam //
SkPur (Rkh), Revākhaṇḍa, 106, 2.2 snātvārcayed umārudrau saubhāgyaṃ tasya jāyate //
SkPur (Rkh), Revākhaṇḍa, 106, 18.2 saubhāgyaṃ tasya vipulaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 24.2 rūpasaubhāgyasampannaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 4.3 rūpasaubhāgyadaṃ yena tīrtham etad bravīhi me //
SkPur (Rkh), Revākhaṇḍa, 175, 16.1 rūpamaiśvaryamatulaṃ saubhāgyaṃ saṃtatiṃ parām /
SkPur (Rkh), Revākhaṇḍa, 198, 50.2 trailokyaṃ dahatas tubhyaṃ saubhāgyamekatāṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 229, 17.2 saubhāgyaṃ santatiṃ svargaṃ nārī śrutvāpnuyāddhanam //
SkPur (Rkh), Revākhaṇḍa, 232, 33.1 saubhāgyasantatiṃ nārī śrutvaitatsamavāpnuyāt /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 171.1 maheśadattasaubhāgyapurabhit śatrughātakaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 64.3 ghṛtāktaguggulair home devī saubhāgyadā bhavet //