Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda
Mahābhārata
Amaruśataka
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Āryāsaptaśatī
Gūḍhārthadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 42.1 āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ rayim /
AVŚ, 14, 2, 28.2 saubhāgyam asyai dattvā daurbhāgyair viparetana //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 30.2 saubhāgyam asyai dattvāyāthāstaṃ viparetana iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 4.3 saubhāgyam asyai dattvāyāthāstaṃ viparetana /
Jaiminigṛhyasūtra
JaimGS, 1, 7, 5.0 parā pratyāha prajāṃ paśūn saubhāgyaṃ mahyaṃ dīrgham āyuḥ patyur iti //
JaimGS, 1, 21, 17.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 4.4 āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ rayim /
KāṭhGS, 25, 45.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti vīkṣitān anumantrayate //
Mānavagṛhyasūtra
MānGS, 1, 12, 1.2 saubhāgyamasyai dattvāyāthāstaṃ viparetana /
Pāraskaragṛhyasūtra
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
Taittirīyasaṃhitā
TS, 1, 1, 10, 1.5 āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃ nahye sukṛtāya kam /
Vārāhagṛhyasūtra
VārGS, 14, 25.2 saubhāgyamasyai dattvā yathārthaṃ viparetana /
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 21.1 yoktreṇa patnī saṃnahyate 'ntarvastram āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ tanūm /
Ṛgveda
ṚV, 10, 85, 33.2 saubhāgyam asyai dattvāyāthāstaṃ vi paretana //
Mahābhārata
MBh, 13, 7, 10.1 rasānāṃ pratisaṃhāre saubhāgyam anugacchati /
MBh, 13, 57, 17.1 rasānāṃ pratisaṃhārāt saubhāgyam iha vindati /
MBh, 13, 63, 13.2 bhakṣān phāṇitasaṃyuktān dattvā saubhāgyam ṛcchati //
Amaruśataka
AmaruŚ, 1, 14.1 ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 556.2 vaśitvād rāgam ālambya saubhāgyaṃ me dadātv iti //
Kāmasūtra
KāSū, 3, 4, 39.2 svayam abhiyoginī hi yuvatiḥ saubhāgyaṃ jahātītyācāryāḥ //
KāSū, 5, 4, 3.8 vṛṣatāṃ catuḥṣaṣṭivijñatāṃ saubhāgyaṃ ca nāyakasya /
KāSū, 6, 5, 2.1 deśaṃ kālaṃ sthitim ātmano guṇān saubhāgyaṃ cānyābhyo nyūnātiriktatāṃ cāvekṣya rajanyām arthaṃ sthāpayet //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 54.1 ity evam ādau saubhāgyaṃ na jahāty eva jātucit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 63.1 tasya muṣṇāti saubhāgyaṃ tasya kāntiṃ vilumpati /
Kūrmapurāṇa
KūPur, 2, 20, 11.1 sarvān kāmāṃstathā sārpe pitrye saubhāgyameva ca /
Matsyapurāṇa
MPur, 60, 32.2 kartavyaṃ vidhivadbhaktyā sarvasaubhāgyamīpsubhiḥ //
MPur, 82, 27.1 iha loke ca saubhāgyamāyurārogyameva ca /
MPur, 115, 4.2 avāpa tādṛśaṃ rūpaṃ saubhāgyamapi cottamam //
MPur, 115, 6.3 avāpa tādṛśaṃ rūpaṃ saubhāgyamapi cottamam //
Meghadūta
Megh, Pūrvameghaḥ, 31.2 saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ //
Suśrutasaṃhitā
Su, Cik., 28, 22.2 suvarṇamiti saṃyogaḥ peyaḥ saubhāgyamicchatā //
Viṣṇusmṛti
ViSmṛ, 78, 2.1 saubhāgyaṃ cāndre //
ViSmṛ, 78, 16.1 saubhāgyaṃ bhāgye //
ViSmṛ, 78, 48.1 saubhāgyaṃ trayodaśyām //
ViSmṛ, 90, 9.1 caitrī citrāyutā cet tasyāṃ citravastrapradānena saubhāgyam āpnoti //
ViSmṛ, 92, 22.1 dhānyapradānena saubhāgyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 265.2 putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 4.2 cūtadrumāṇāṃ kusumānvitānāṃ dadāti saubhāgyamayaṃ vasantaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 53.2 saubhāgyaṃ kurute nṛṇāṃ bhūṣaṇeṣu prayojitaḥ //
Garuḍapurāṇa
GarPur, 1, 64, 13.1 cakṣuḥsnehena saubhāgyaṃ dantasnehena bhojanam /
GarPur, 1, 86, 23.2 abhyarcyendraṃ mahaiśvaryaṃ gaurīṃ saubhāgyamāpnuyāt //
GarPur, 1, 86, 27.2 subhadrāṃ pūjayitvā tu saubhāgyaṃ paramāpnuyāt //
GarPur, 1, 86, 37.2 putrānputrārthinī strī ca saubhāgyaṃ ca tadarthinī //
GarPur, 1, 99, 41.1 putraśraiṣṭhyaṃ sa saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham /
GarPur, 1, 129, 21.2 vighnācanena sarvānsa kāmānsaubhāgyamāpnuyāt //
Rasendracūḍāmaṇi
RCūM, 13, 10.2 dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam //
Ratnadīpikā
Ratnadīpikā, 3, 23.2 dhanāḍhyaṃ putrasaubhāgyaṃ karoti madhusannibham //
Rājanighaṇṭu
RājNigh, 13, 213.2 saubhāgyaṃ kurute nṝṇāṃ bhūṣaṇeṣu prayojitaḥ //
Āryāsaptaśatī
Āsapt, 2, 178.2 icchati saubhāgyam adāt svayaṃvareṇa śriyaṃ viṣṇuḥ //
Āsapt, 2, 395.2 tatkālakalitalajjā piśunayati sakhīṣu saubhāgyam //
Āsapt, 2, 421.2 yadi tad api kamalabandhor iva manye svasya saubhāgyam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
Haribhaktivilāsa
HBhVil, 3, 147.2 dantakāṣṭhapradānena dantasaubhāgyam ṛcchati /
HBhVil, 5, 33.4 tāmrapātreṇa saubhāgyaṃ dharmaṃ mṛṇmayasambhavam //
HBhVil, 5, 318.1 saubhāgyaṃ keśavo dadyāt catuṣkoṇo bhavet tu yaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 175, 16.1 rūpamaiśvaryamatulaṃ saubhāgyaṃ saṃtatiṃ parām /
SkPur (Rkh), Revākhaṇḍa, 229, 17.2 saubhāgyaṃ santatiṃ svargaṃ nārī śrutvāpnuyāddhanam //