Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Ṣaḍviṃśabrāhmaṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā

Aitareyabrāhmaṇa
AB, 3, 32, 1.0 āgneyī prathamā ghṛtayājyā saumī saumyayājyā vaiṣṇavī ghṛtayājyā tvaṃ soma pitṛbhiḥ saṃvidāna iti saumyasya pitṛmatyā yajati //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 6, 16.0 hṛde tvā manase tvety apoddhṛtyaitām anyayā saumyā gāyatryā rājānam upāvaharet //
BaudhŚS, 18, 5, 2.0 sa upakalpayate saumīṃ sūtavaśāṃ kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ payo 'bhiṣecanāya //
BaudhŚS, 18, 5, 8.0 athaitāṃ saumīṃ sūtavaśām ālabhate //
Gobhilagṛhyasūtra
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
Gopathabrāhmaṇa
GB, 2, 1, 17, 17.0 saumīr vā oṣadhīḥ //
GB, 2, 2, 4, 3.0 tasmāt srucau saumīm āhutiṃ nāśāte //
GB, 2, 4, 7, 11.0 saumībhir abhijuhoti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 9.0 saṃpātābhiḥ saumaśrībhiḥ sāvitrīm aparimitāṃ japed vetasaśākhābhiḥ kuśamuṣṭibhir vā triḥ pradakṣiṇaṃ prokṣati gosūktair upasthānaṃ mucyate sarvarogebhyaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 20.0 soma yās te mayobhuva iti catasro gāyatrīḥ saumīr anvāha //
KauṣB, 9, 5, 2.0 tasmāt kevalīḥ saumīr anvāha //
KauṣB, 10, 5, 14.0 tena rātriḥ saumī prītā //
Kāṭhakasaṃhitā
KS, 9, 2, 11.0 tena saumī //
KS, 9, 2, 19.0 tena saumī //
KS, 11, 5, 27.0 saumīr ataḥ prācīnam oṣadhayaḥ //
KS, 11, 10, 24.0 saumyā āhutyā divo vṛṣṭiṃ cyāvayitum arhatīti //
KS, 11, 10, 31.0 saumyaivāhutyā divo vṛṣṭiṃ ninayati //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 4, 14.0 yat pāvamānī tena saumī //
MS, 1, 7, 4, 19.0 yad retasvatī tena saumī //
MS, 1, 10, 9, 20.0 saumīr imāḥ prajāḥ //
MS, 1, 10, 12, 24.0 saumī ha tv evāhutir amuto vṛṣṭiṃ cyāvayati //
MS, 2, 1, 5, 29.0 prācīnaṃ vai saumīr oṣadhayaḥ //
MS, 2, 1, 6, 2.0 saumīr vā oṣadhayaḥ //
MS, 2, 1, 6, 11.0 saumīr vā imāḥ prajāḥ //
MS, 2, 5, 1, 2.0 saumīr vā oṣadhayaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 10.0 āyāhi somapītaya iti saumī pāvamānī //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 16.0 kruṣṭaḥ prājāpatyo brāhmo vā vaiśvadevo vādityānāṃ prathamaḥ sādhyānāṃ dvitīyo 'gnes tṛtīyo vāyoś caturthaḥ saumo mandro mitrāvaruṇayor atisvāryaḥ //
Taittirīyasaṃhitā
TS, 6, 3, 2, 3.10 saumyarcā prapādayati /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
Āpastambagṛhyasūtra
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
Āpastambaśrautasūtra
ĀpŚS, 19, 3, 10.1 sravantīṃ saumībhiḥ pitṛmatībhis tisṛbhistisṛbhir uttarottarābhir upatiṣṭhante //
ĀpŚS, 22, 25, 11.0 maitrābārhaspatyaṃ saṃsthāpya saumīṃ sūtavaśām ālabhate //
ĀpŚS, 22, 25, 12.0 tasyāḥ purastāt sviṣṭakṛto 'ṣāḍhaṃ yutsu pṛtanāsu paprim iti saumyarcādbhir abhiṣiñcati //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 31.2 saumī devatayā /
Garuḍapurāṇa
GarPur, 1, 59, 44.2 rohiṇī ca śanau śreṣṭhā saumaṃ somena vai śubham //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.4 pākayajñā haviryajñāḥ saumāśca daivaḥ /